@001 ##Bauddha Bharati Series-31## श्रीमदाचार्यबुद्धघोषविरचितं सिद्धार्थचरितम् पद्यचूड्+आमणिकाव्येत्यपरनामधेयम् (संस्कृत-हिन्दीव्याख्योपेतम्) प्रधानसम्पादक: @002 ##SIDDHARTHACHARITA## (पद्य छूड्+आमणि काव्य) ##of## आचार्य buddhaghosha ##with Sanskrit-Hindi Commentaries Editor SVAMI DVARIKADAS SHASTRI Bauddha Bharati VARANASI 1994## @003 आचार्यबुद्धघोषविरचितं पद्यचूड्+आमणिकाव्येत्यपरनामधेयं सिद्धार्थचरितम् [संस्कृत-हिन्दीव्याख्यासंवलितम्] सम्पादक:, संस्कृत-हिन्दीव्याख्याकारश्च स्वामी द्वारिकादासशास्त्री [DD] बौद्धभारती वाराणसी 2051 वैक्रमाब्द: 1994 I^ 2538 ब^ @004 प्रकाशक: बौद्धभारती, पो^ बा^ 1049 वाराणसी-1 (u^ pra^) pina : 221 001 ##Published by : BAUDDHA BHARATI POST. Bax : 1049 Varanasi-1 (U.P.) Pin : 221001## सहयोगिसम्पादकौ श्रीधर्मकीर्त्तिशास्त्री श्रीचन्द्रकीर्त्तिशास्त्री च प्रथम संस्करण san 1994 I0 ##First Edition 1994 E.## Rs. 250/-## mudraka : साधना प्रेस 5, काटन मिल कालोनी, वाराणसी- 221 002 ##Printed at SADHANA PRESS 5. cotton mill colony, VARANASI-221002## @005 प्रकाशकीयम् भवक्लेशं त्वमेवेश ! नि:शेषयितुमीशिषे । हर्तुमन्य: किमीशीत हरिदश्वाद् ऋते तम: ॥ -आचार्यो बुद्धघोष: मान्या विद्वद्वरेण्या: | महान् प्रमोदावसरोऽयं यद्वयं, पद्धत्या: किञ्चिदपसृत्य, बौद्धभारती- पर्षदा प्रकाशितं पद्यचूड्+आमणीत्यपरनामधेयं सिद्धार्थचरितं नाम महाकाव्यं श्रीमतामधिकरकमलं समुपाहराम: | अद्ययावद् आपञ्चविंशतिवर्षाणि अस्माभि: बौद्धसाहित्यं संस्कृत- भाषया पालिभाषया वा बौद्धदर्शनसम्पृक्तानि ग्रन्थरत्नान्येव प्रकाशितानि, परन्त्वद्य एतद् काव्यमयं ग्रन्थरत्नं सम्प्रकाश्य बौद्धसाहित्ये काव्यवाङ्मयस्य नैयून्यपूर्त्त्यै प्रयतेम । यद्यस्य महाकाव्यस्य रचयिता स एवाचार्यो {1. आचार्यबुद्धघोषविषये विस्तृता ऐतिह्यसामग्री बौद्धभारतीग्रन्थमालायां (12) प्रकाशितविसुद्धि- मग्गग्रन्थस्य भूमिकायां द्रष्टव्या-स^ |} बुद्धघोष:, यो हि चतुर्थ- शताब्द्यां भारतभूमिमलञ्चकार, यथा ह्यैतिह्यविदो वदन्ति, येन च, सम्यक्स- सम्बुद्धभाषितं समग्रं त्रिपिटकं स्वरचिताभिरर्थकथाभि: (अट्ठकथाभि:) तथा सुस्पष्टं व्याख्यातं यथाऽद्यापि तत् त्रिपिटकं विश्वदर्शनवियति मार्तण्डाय- मानमिव देदीप्यमानं राजते । यदवलम्ब्याद्यापि जिज्ञासव: सौगतसिद्धान्तेषु नि:शङ्कं भूत्वा आर्याष्टाङ्गिकमार्गमारुह्य निर्वाणाय प्रयतन्ते; तेनेदृशं महाकाव्यं विरचितं तर्हि तेन संस्कृतसाहित्यक्षेत्रे कालिदास-भवभूति-आदिसंस्कृत- कवीनां रस-रीति-ध्वन्यलङ्काराणां प्रयोगेषु साम्यं विहितम् । अथवा यदि कश्चिदन्य: साधारणो बुद्धघोष: संस्कृतकविर्येनेदं काव्यं विनिर्मितम्, तेनापि, स्वकीयानेन कुशलकर्मणा (भगवतो बुद्धस्य चरितं विलिख्य) समग्रं बौद्धजगत् अधमर्णायितम्, बौद्धसाहित्यजगति च संस्कृत- काव्यानामल्पता निरस्ता । @006 अस्तु नाम । अत्र ग्रन्थस्यास्य पूर्वसम्पादकेन श्रीकुप्पुस्वामिशास्त्रिणा बहु विचारितमिति तत् तत एवावगन्तव्यम् । आंग्लभाषया तल्लिखिता च भूमिका अस्मिन् संस्करणेऽप्यस्माभि: जिज्ञासूनां हितकामनया पुन: समायोजिता । अस्मिन् काव्ये राज्ञ: शुद्धोदनस्य पुत्रभूतस्य सिद्धार्थस्य (भाविबुद्धस्य) जीवनं विवृतं कविना, प्रतिसर्गान्तं च पुष्पिकास्वपि क्वचित् क्वचित् `सिद्धार्थचरितकाव्ये' इत्युल्लिखितमिति विचारयद्भिरस्माभि: `अस्य काव्यस्य प्रधानं नाम सिद्धार्थचरितम् अप्रधानं च पद्यचूड्+AmaNI'ti सम्प्रधार्य, सिद्धार्थ- चरितमित्येवास्य काव्यस्य नाम प्रख्यापितम् । एतेन बुद्धचरितकाव्येन सहाप्यस्य नामसाम्यं स्यात् । इतोऽग्रे विद्वांस: प्रमाणम् । संस्करणमिदमस्माभि: श्रीकुप्पुस्वामिसंस्करणम् (सन् 1920-मद्रास) आधारीकृत्य संस्कृत-हिन्दीव्याख्याभ्यां समायाज्य तथा साधु सम्पादितम् यद्यदि इदं काव्यं कदाचित् श्रीमदश्वघोषविरचितबुद्धचरित-सौन्दरनन्दादि- काव्यवत् भारतीयविश्वविद्यालयीयपरीक्षासु पाठ्यपुस्तकत्वेन निर्धारितं स्यात्, तर्हि छात्राणामध्यापकानां च कृते रघुवंशादिकाव्यानां मल्लिनाथ- कोलाचलसूरिकृतव्याख्यावत् बहूपकारकं स्यादिति । एतयैव दृशाऽनुपदं बुद्धचरित-सौन्दरनन्दादिबौद्धकाव्यान्यपि अस्यां बौद्धभारतीग्रन्थमालायां प्रकाशितानि स्युरित्याशास्ते । वैशाखपूर्णिमा, 2538 बु^} स्वामी द्वारिकादासशास्त्री बौद्धभारतीपर्षदध्यक्ष: @007 ##PREFACE 1. Base of this edition : The present edition of the## padyacUD+AmaNi ##is bassed on the undermentioned books:- C. This is copy on paper in## devanAgarI ##characters of the Sri-## tAla ##palm-leaf MS. belonging to the Palace Library at Tripu- nittura, Cochin State, and written in Malayalam characters. It contains the work to the end of the tenth Sarga but with omis- sions in the last Sarga. M. This palm-leaf MS. was purchased for the Library in 1906 1907 in Madura. It is written in Grantha characters and breaks off in the tenth Sarga. V. This MS. was kindly lent by M. R. Ry. S. P. V. Ranganatha- swami of Vizagapatam from the library of his grand-father Maha- mahopadhyaya ParavastU# venkatarangAcArya. ##It is written on paper in Telugu characters and is complete in ten Sargas. T. This is a paper MS. written in## devanAgari ##characters and belonging to the Palace Library at Trivandrum. It contains the first five Sargas. P. This is the printed edition in Pali characters published in 1908 in the Bauddhagranthamala series at Colombo, as its second number. It consists of 46 pages and contains the work up to the 16th stanza of the ninth Sarga. The Sanskrit Commentary included in the present edition was prepared by the Pandit staff of the Government Oriental MSS. Library, Madras, under the guidance of its Curator. 2. padyachudamani is Mahakavya :## padyacUD+AmaNi ##is, according to the Colophon, A# mahAkAvya, and consists of ten sargas of 641 stanzas in various metres. The work is attributed in the colophon to## buddhaghoSAcArya ##and deals with the birth, marriage and other incidents in the life of, Buddha. It is a highly artificial poem, and the plan of the work follows the rules of poetics laid down for the composition of## mahAkAvyas. dANDin's ##stanzas in this point are- @008 नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनै: | उद्यानसलिलक्रीडामधुपानरतोत्सवै: ॥ विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनै: | मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ ##Among these 18 characteristics, 2, 9, 10, 14 and 15 are not found herein. The omission of 9 and 10 is particularly significant in this Buddhistic## kAvya. ##3. Sources of the work : The biographical data regarding Gautama's life in the Tripitaka and the Lalitavistara and in the Buddhacarita of## asvaghoSa ##should have formed the chief sources of the## padyacUD+AmaNI. ##4. Plot of the poem : There ruled at## kapilA, ##a king named## zuddhodana ##of the## sAkya ##race, with his queen## mAyAdevi. ##As he had no issue, he per- formed penance. Meanwhile the Lord of the Tusita world resolved at the instance of the Devas to incarnate in this world for enlightening it and entered the womb of## mAyAdevi. ##The birth of the son## siddhArtha, ##was attended with superna- turai phenomena. After the due performance of the natal cere- monies, arrangements were made for his boyish sports, and for his education. In due time as he grew, he was installed as the heir- apparent, and his marriage was thought of. He was formally married to the daughter of the king of the Koliya country. Then the prince with his wife returned to his own city amidst great rejoicings. The king took particular care to make ample provision for his son's enjoyments in the various seasons of the year. During the autumn the prince practised the use of martial weapons and mastered it in seven days. One day in the spring season when he started for the pleasure graden, he saw on the royal road, as arranged by the Devas, visions of an old man, an afflicted person and a corpse. He was greatly impressed with the sight and questioned the attendants of the chariot. On learning from the charioteers the nature of the ills to which the human body is liable, he desired to return home. On his way back, he perceived some ascetics, who were reported to have found the means of deliverance from the ills of human existence. @009 He again started for the pleasure garden where he spent the day very agreeably in various pastimes. He returned home, where formal rejoicings were conducted. Suddenly he took his resolve to renounce his royal home, travelled 30 Yojanas. crossed the river## anavamA, ##dismissed his attendants and put on the ascetic robe. He practised severe austerities and lived by begging his food in the## bimbasAra ##city. Failing to attain salvation he thought over the means of securing it. During the night he had five dreams and in the morning after making out the significance of these dreams, he decided on the means of attaining## nirvAna. ##Sitting under a banyan tree, he received## payAsa ##from a woman, procee- ded to the## nairaJjarA ##river and ate the food. After spending the day in the dense## sAla ##forest, he went to the Bodhi tree in the evening and seated himself there on a miraculously provided seat. The Devas eulogised Buddha and manmatha, learning the news, resolved to conquer him. Manmatha's army first delivered the attack but failed to make any advance. Manmatha then made a personal attack which was repulsed. As a last resort. he sent his women. who performed dexterous dances before Buddha and tried their utmost to captivate and overpower him. Finding their efforts wholly futily, they ran away. Thus came to be firmly esta- blished the supreme sovereignty of the great## siddhArtha over the empire of salvation. 5. The story differs : 5. the story as told in the## padyacUD+AmaNi ##differs to some ext- ent from that related in the Lalitavistara and that adapted in## asvaghoSa's ##Buddhacarita, and omits many small connecting and necessary links. In both the works quoted above the sage Asita pays a visit to## Suddhodana ##immediately after the birth of Buddha and predicts, on seeing the child. that he would renounce the life of a householder at an early age to become an ascetic. There is no reference to this in the## padyacUD+AmaNi, ##and when this is not said,## zuddhodana's ##anxious solicitude to gat his son married as soon as he comes of age and to provide for the enjoymant of his son in the palace is not easily accounted for. The King's anxiety to keep his son away from all cares and to prevent him from seeing sights of distress is not mentioned. In the absence of this infor- @010 mation, the effect of seeing such a sight on the mind of## siddhArtha ##is not understood. Again without any indication of## siddhArtha's ##mind and inclinations. he is suddenly trensported from the palace to the forest.## siddhArtha ##is described elsewhere as having started four times for the garden and seen the three unpleasant sights separately in three excursions and the hermit in the fourth. The gift of Payasa by a woman. who intends it for a sylvan deity and who mistakenly gives it to Buddha, is placed in the## padyacUD+AmaNi ##before and not after he reaches the## nairaGjarA ##river. In the Buddhacarita the Lord of the Tusita enters the womb of## mAyAdevi ##so that he may be born on earth But in the## padyacUD+AmaNi ##he does this after being eulogised by the Devas and requested by them. This is similar to the God's appeal- ing to## viSNu ##before the birth of## rAma. ##6. Authership of## padyachUdAmaNi : ##6. The authorship of the## padyacUdAmaNi ##is attributed in the colophon to## buddhaghoSAcArya ##or simply Buddhaghosa. The author does not speak of himslf any where within the poem, except as is usual in such## mahAkAvyas ##to show his modesty in setting about this work, in stanzas 2 and 3 of the 1 Sarga.## buddhaghoSa ##is a conspicuous name in the Pali literature and is well known among the southen Buddhists of Burma, Syam and Ceylon. He is rightly said to be the second founder of Ceylonese Buddhism, which, as professed by its most authoritative followers, is virtually the religion of## buddhaghoSa. ##Revd. T. Foulks in his article on## buddhaghoSa ##in the April 1890 number of the Indian Antiquary Vol. XIX, pages 105-122, after comparing the verious legends and historical materials available in regard to## buddhaghoSa, ##summarizes the points of agreement and divergence in them. It is thus made out that he was a Brahman by birth, very learned in Brahminical lore, and an active controversialist against the Buddhists in the early part of his career. He became a convert to Buddhism and a priest of his new religion. He was, according to Burmese authorities, a native of Thaton near Martaban, while some other sources make him a resident of Magadha. He was deputed to Ceylon to bring a Pali version of the commentaries on the three Pitakas of Buddha for the benefit of Burma according to @011 some accounts and to India according to other accounts. In Ceylon he composed the Visuddhimagga and is stated to have copied, translated and commented upon a host of Buddhist works. In his later life he is said to have introduced the written texts and commentaries of the Pitakas in Burma. A summary of the dates assigned to## buddhaghoSa ##is given, and it is stated that leaving the extreme improbable dates they extend from 386 A. D. to 557 A. D. and group themselves about the reign of the king## mahAnAma ##of Caylon, James Gray in the Buddhaghoshuppatti edited and trans- lated by him (1892, Luzac and co., page 26) concludes, after considering all the available legends and chronicles regarding## buddhaghoSa, ##that the Talaiag records are the most trustworthy and that the main facts according to them are :## "buddhaghoSa ##was a Brahman born in Thaton. He was an## inmAte ##of the## kelAsa ##monastery, and in A. D. 387 he was deputed to Ceylon by King Thin-li-Gyaung## (dhammapAla) ##in order to bring away a copy of the Buddhist Scriptur's. At Bassein, he took ship for## tAmalitti, ##the Indian port, and first went to Gaya by the Ganjetic route, to obtain drawings of the principal sacred sites. He returned by the same route and proceeded to Ceylon where he stayed for three years. He composed the Visuddimagga while at## anurAdhapura, ##and on his return to Thaton, brought a complete copy of the Pitakas with their commentaries as well as other works in the Telaing characters." A list of his works is given in this book of Mr. Gray as well as in the Indian Antiquary article referred to above. But the name of the work## padyacUD+AmaNi ##is not found in either list. In an article on## buddhaghoSa ##and Fa- Hian in "The Ceylon Antiquary and Literary Register" of October 1915 (Vol. l. Part II) Mr. John M Senavaratne refutes Mr. Gray's view regarding Buddhaghosa's date and maintains that Fahian visited Ceylon in 412 A. D. and Buddhaghosa visited Ceylon in 483 A. D. Mr. Takakusu, in his article on## paramArtha's ##Life of Vasubandhu in the Journal of the Royal Asatic Society of Great Britain and lreland, January 1905, says that the## samantapAsAdikA ##of Buddhaghosa was translated into Chinese by Sanghabhadra in 488 A. D. 7. A Comparison of## padyacUD+AmaNi : ##7. From a comparison of the## padyacUdAmaNi ##with the## raghu- @012 vaMza ##and the Buddhacarita with particular reference to the description of similar or same things or situations, one is struck with the profuseness with which## buddhaghoza ##handles the sub- ject. He gives a larger number of details or illustrations to impress the ideas he wants to convey-Vide I 51, 63; III 33, 46. The procession of the young prince with his newly wedded wife through the streets of his capital town is described in the## raghu- vaMza ##VII 4 to 15, in the Buddhacarita III 13 to 24 and in the## padyacUD+AmaNi ##IV 55 to 83. In the## raghuvaMza, ##VII-5 states that the women assembled after leaving off their usual work on the tops of houses to gaze of the prince, showing thereby their eagerness, which is detailed in stanzas 6 to 10 of the VII Sarga. In the Buddhacarita stanza III 13 states that women went to the tops of houses to see the prince; stanzas 14 to 17 show their eagerness and the desire to avoid disappointment; stanzas 18 to 22 show the nature of the crowd that assembled; and stanzas 23 and 24 represent their opinion about the beauty of the prince. In the## padyacUD+AmaNi ##IV 55 is almost a paraphrase of VII 5 of the## raghuvaMza ##and stanzas IV 56 to 62 give, in a more detailed way, the haste and the eagerness of the women.## Both kAlidAsa ##and## buddhaghoza ##refer to the flower garland not worn by a lady, the incomplete decoration of the eye with the collyrium, the dropping of the waist belt, etc.## kAlidAsa's ##description is exquisitely refined and beautiful, and places before the mind's eye a picture of the details desired to be described.## asvaghoza's ##description involves a conceit in every stanza describing a detail. Stanza VII-11 of the## raghuvaMza ##and stanza IV 63 of the## padyacUD+AmaNi ##describe the thickness of the crowd that assem- bled to witness the procession of the prince. Again. in VII 12 of the## raghuvaMza, ##the intentness of the women's gaze is mentioned. This fact is elaborated with many conceits in stanzas IV 65 to 68 and is continued up to stanza, 77 in the## padyacUD+AmaNi. ##Further the opinion of the women about the beauty of the prince is told in a clever and telling manner in three stanzas, viz.; VII 13 to 15 in the## raghuvaMza ##and in a simple manner in III 23, 24 of the Buddhacarita. The same thing is told in a highly artificial and embellished style in IV 78 to 82 of the## padyacUD+AmaNi, ##III ustra- tions similar to the above may be worked out in the case of the @013 other descriptions of same or similar things, of which a list is given separately. 8. The peculiarity in the diction of this poem shows that the work was composed at a time later than## kAlidAs. ##A list of the words which are not found, either in itself or in its special meaning in the## nAmalingAnuzasana ##is given. Almost all the## alankAras ##defined in later works are represented by illustrations in this poem. 9. Meters used- As in the standard## mAhAkavyas, ##the concluding stanzas of Sargas are in different metres from those of the rest in the Sargas. The following metres are used :-## इन्द्रवज्रा, मालिनी, वसन्ततिलका, वियोगिनी, उपजाति, शालिनी, मन्दाक्रान्ता, शार्दूलविक्रीडित । ##The whole of the ninth Sarga is, like the second Sarga of## mAgha's zizupAlavadha ##written in the Anustubh metre. Stanzas II 2 to 7 are composed of only two compound words each. 10. A careful comparison of the## padyacUdAmaNi ##with the Buddhacarita and the## raghuvaMza ##on the one hand, and the## kirAtArjuniya ##and the## zizupAlavadha ##on the other, would lead to to the conclusion that while the## padyacUdAmaNi ##should have been considerably later than the## raghuvaMza ##and the Buddhacarita, it might well be assigned to the period of Sanskrit poetry and poetics to which## bhAravi, ##Dandin and## mAgha ##can be assigned, viz., 5th Century to 7th Century A. D. As may be made out from the references given in paragraph 6 supra, there is a consensus of opinion in favour of assigning## buddhaghoza ##to the latter part of the 5th Century A. D. This date for the## padyacUD+AmaNi ##comes into conflict with Dr. Macdonnell's date of## kAlidAsa ##viz., the begin- ning of the 5th Century A. D. and would appear to strengthen, to some extent, the view maintained by Mr. S. Ray M. A., in his learned and critical introduction to his edition of the## zakuntala- ##1916 Calcutta. that## kAlidAsa ##on the strength of the Bhita-medallion and such other evidences should be placed early in the 1st Cen- tury B. C. between## asvaghoza ##(79 A. D.) and Asoka (227 B. C). S. KUPPUSWAMI SASTRI ##Curator, Govt. Oriental MSS. Library, Madras.## @014 श्रीमदाचार्यबुद्धघोषविरचितस्य पद्यचूड्+आमणिकाव्येत्यपराभिधेयस्य सिद्धार्थचरितस्य विषयक्रम: विदुषा बुद्धघोषेण सिद्धार्थचरितं यथा । वर्णितम्, तस्य विषय: प्रतिसर्गमिहोच्यते ॥ प्रथम: सर्ग: मङ्गलम् 1 कवेर्विनय: 2 कपिलानगरीवर्णनम् 3-14 कपिलाधिपतेर्वर्णनम् 14-22 मायादेव्या: शोभा 22-32 राज्ञ: पुत्रकामना 32-33 द्वितीय: सर्ग: देवानां तुषितपुरीगमनम् 34 तुषितपुरीवर्णनम् 34-37 तुषिताधिपतेर्वर्णनम् 37-48 तुषिताधिपतेर्देवकृता स्तुति: 48-55 तुषिताधिपते: पिपृच्छा 56 देवानां निवेदनम् 56 तुषिताधिपते: शुद्धोदनगृहेऽवतारग्रहणप्रतिज्ञा 57 तृतीय: सर्ग: मायादेव्या: दौहदलिङ्गाधानम् 59 -गर्भलक्षणवर्णनम् 59-61 -गर्भरक्षणम् 61 पुंसवनादि कृत्यम् 62 @015 पुत्रोत्पत्ति: 62-66 जननोत्सवश्रीवर्णनम् 67-70 सिद्धार्थस्य बाललीलावर्णनम् 71-74 -आचार्यकुलगमनम् 74-75 -शरीरशोभावर्णनम् 75-82 -युवराजपदाभिषेक: 83 चतुर्थ: सर्ग: सिद्धार्थविवाहप्रस्ताव: 84 कन्यादानार्थ कोलियाधिपतिसन्देश: 84 तत्र शुद्धोदनानुमति । 84 विवाहप्रसङ्गेऽन्त:पुरशोभावर्णनम् 85-92 -वरस्यागमनप्रतीक्षा 93 सिद्धार्थस्य उद्वाहभूषाधारणम् 93-95 -सम्बन्धिगृहं प्रति प्रस्थानम् 96 -श्वसुरगृहे सत्कार: 96-97 -विवाहविधि: 97-101 -कपिलां प्रत्यागमनम् 101 कपिलावासियुवतीनां कुमारदर्शनौत्सुक्यम् 102-111 कपिलायां सिद्धार्थस्य राज्ञा कृतं सम्मानम् 112-113 पञ्चम: सर्ग: सिद्धार्थस्य कृते ऋतूत्सवोपसेवनाय त्रय: प्रासादा: 114 वर्षाकालवर्णनम् 114-125 शरत्कालवर्णनम् 126-132 राज्ञा कुमारस्यास्त्रशिक्षाविलोकनम् 133-135 षष्ठ: सर्ग: वसन्तकालवर्णनम् 137-49 सिद्धार्थस्य उद्यानविहारे औत्कण्ठ्यम् 149 -कृते वृद्ध-आतुर-मृतानां दर्शनम् 150 -तपस्विदर्शनम् 151-154 @016 सप्तम: सर्ग: सिद्धार्थस्य उद्यानप्रवेश: 155 उद्यानभूमिसौन्दर्यवर्णनम् 156-161 मध्याह्नकालवर्णनम् 162-163 वापीस्नान (जलक्रीडा) वर्णनम् 164-174 मण्डपे विश्राम: 175 अष्टम: सर्ग: सूर्यास्तकालवर्णनम् 176-184 चन्द्रोदयवर्णनम् 185-192 नवम: सर्ग: कुमारस्य नीराजनम् 193-195 -देबैराराधनम् 195-196 -अनवमानदीं प्रति गमनम् 196 अनवमानदीमाहात्म्यम् 196-198 सिद्धार्थस्य तपश्चर्यावर्णनम् 198-202 बिम्बसारपुरीवर्णनम् 203-205 पाण्डरपर्वतवर्णनम् 206-209 पायसभोजनम् 210 सालकाननवर्णनम् 211-213 बोधिप्राप्ति: 213-214 बुद्धस्तोत्रम् 215-217 दशम: सर्ग: मारसन्नद्धतावर्णनम् 218-219 मारसेनावर्णनम् 219-230 मारयुद्धवर्णनम् 231-235 मारयुवतीनां बुद्धं लक्ष्यीकृत्य ताण्डवम् 236-240 मारयुवतीनां पराभव: 240 बुद्धेन कृता मुक्तिक्षेत्रस्थकुटुम्बरक्षा 240 @001 श्रीमदाचार्यबुद्धघोषविरचितं सिद्धार्थचरितम् पद्यचूड्+आमणिकाव्येत्यपरनामधेयम् (संस्कृत-हिन्दीव्याख्योपेतम्) * नमस्तस्मै भगवतेऽर्हते सम्यक्सम्बुद्धाय * आचार्यबुद्धघोष विरचितं पद्यचूड्+आमणिमहाकाव्यम् --------- प्रथम: सर्ग: मङ्गलम् कारुण्यकल्लोलितदृष्टिपातं कन्दर्पदर्पानलकालमेघन् । कैवल्यकल्पद्रुममूलकन्दं वन्दे महाकन्दलमर्कबन्धुम् ॥1॥ ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं कविरादौ मङ्गलमाचरन् भगवन्तं बुद्धं प्रणमति कारुण्येत्यादिना । कारुण्येन = करुणया, कल्लोलित: = महोर्मिभिस्तर- ङ्गित:, पूर्णतया व्याप्त इत्यर्थ: | दृष्टे: पातो यस्य तम् । करुणैव कारुण्यम्, स्वार्थे ष्यञ् । "कारुण्यं करुणा घृणा" इत्यमर: | "अथोर्मिषु महत्सूल्लोल- कल्लोलौ" इत्यमर: | "तदस्य सञ्जातं तारकादिभ्य इतच्" (पा^ सू^ 5.2.36) इतीतच् । कन्दर्पस्य = कामदेवस्य, दर्प:-गर्व एवानल: = अग्निस्तस्य कृते कालमेघम् = वर्षोन्मुखं नीलमेघम् । कैवल्यम् = निर्वाणमेव कल्पद्रुम: = कल्प- वृक्ष:, तस्य मूलभूतं कन्दम् = मूलम् । "मुक्ति: कैवल्यनिर्वाणश्रेयोनि:श्रेय- सामृतम्" इत्यमर: | केवलस्य भाव: कैवल्यम्; भावे ष्यञ् । कैवल्यस्य पूर्ण- कामदत्वात् तस्य कल्पद्रुमत्वम्; तादृशनिर्वाणप्राप्ते: बुद्ध आचार्यत्वेन हेतुभूत इत्यर्थ: | महस: = ज्योतिष: कन्दलं मह:कन्दलम् = ज्योतिरंकुरम्; "कन्दलोऽस्त्री नवांकुर:" इति मेदिनी । बुद्धस्य तेजस्वित्वात्, तच्छक्तेर्वर्धिष्णुत्वाच्च मह:- कन्दलत्वेनात्र निर्देश: | अर्कबन्धुम् = गौतमं बुद्धम् । "गौतमश्चार्कबन्धुश्च" इत्यमर: | बुद्धो हि सूर्यवंशोत्पन्न इति प्रसिद्ध्या तस्यार्कबन्धुत्वम् । अत्र इन्द्रवज्रा वृत्तम्; "स्यादिन्द्रवज्रा ततजास्ततो गौ" इति लक्षणात् ॥1॥ @002 कवेर्विनय: यस्यैकदेशं यतयोऽपि वक्तुं नालं बभूवुर्नलिनासनाद्या: | शास्तुस्तदेतच्चरितापदानं वक्तुं मनीषा मम मौग्ध्यमेव {1. मौढ्यमेव-वि^, त्रि^ |} ॥2॥ कवि: यस्येत्यादिना श्लोकेन स्वविनयमाविष्करोति । यतय: = योग- निष्ठा: सिद्धा:, अत एव ज्ञानिन: | नलिनम् = पद्ममेव आसनं यस्य स नलि- नासन:-ब्रह्मा, स आदिर्येषां ते नलिनासनाद्या: = ब्रह्मादय: | यस्य = भगवतो बुद्धस्य, एकदेशम् = अल्पमपि भागम् । वक्तुम् = कथयितुम्, न अलम् = समर्था: | "अलं भूषण-पर्याप्ति-शक्ति-वारण-वाचका:" इत्यमर: | शास्तु: = बुद्धस्य; "मुनीन्द्र: श्रीघन: शास्ता" इत्यमर: | चरितापदानम् = चरिते यत् प्रसिद्धं कर्म, तदेतत् । जातावेकवचनम् । अपदानं कर्म; वक्तुम्-कथयितुम्; मम = कवे:; मनस ISA मनीषा = बुद्धि:, सङ्कल्प इत्यर्थ: | "बुद्धिर्मनीषा" इत्यमर: | मुग्धस्य = मूर्खस्य भावो मौग्ध्यम् = बालिशत्वम् । एव-पदेन बालिशत्वं विना साहसोद्धुरा तादृशी मनीषा न स्यादिति भाव: | अत्रापि इन्द्रवज्रा वृत्तम् ॥2॥ तथापि तत्राहितभक्तिशक्त्या {2. शक्तिभक्त्या-म^ |} तदेतदाख्यातुमहं प्रवीण: | तथाहि तत्पादसमाश्रयेण रजोऽपि लक्ष्मीं कुरुते हि पुंसाम् ॥3॥ कविरिदानीं स्वसाहसं समर्थयति तथापीत्यादिना । तत्र = तस्मिन् भगवति बुद्धे, आहिताया: = विन्यस्ताया:, भक्ते:-अनुरागस्य, शक्त्या = सामर्थ्येन, प्रवीण: = निपुण: | "प्रवीणे निपुणाभिज्ञ-विज्ञ-निष्णात-शिक्षिता:" इत्यमर: | तस्य = बुद्धस्य, पादयो: = चरणयो:, समाश्रयेण = सम्बन्धेन; रज: = रेणु: | पुंसाम् = नृणाम्, लक्ष्मीम् = श्रियम्, कुरुते-आतनोति । यथा रजसोऽपि तत्पादसम्बन्धेन नृणामैश्वर्यप्रदत्वं सम्भवति, तथैव मम तद्विषयक- भक्तेस्तच्चरित्रकथनशक्तिप्रदत्वमिति भाव: | बुद्धे भक्ति: स्वयमनिपुणमपि निपुणं करोतीति कवे: स्वसाहससमर्थनम् । अत्रोपेन्द्रवज्रा वृत्तम्; `उपेन्द्रवज्रा जतजास्ततो गौ' इति वृत्तरत्नाकर- पठितलक्षणात् ॥3॥ @003 कपिलानगरीवर्णनम् अस्ति प्रशस्ता कपिलेति नाम्ना काचित् पुरी कामदुधा प्रजानाम् । यां वीक्ष्य शक्रो निजराजधान्या: श्लाघाभिसन्धिं शिथिलीकरोति {1. शिथिलीचकार-वि^ न्नि^ |} ॥4॥ सप्तविंशत्या पद्यै: कविर्भगवतो बुद्धस्य वासभूमिं कपिलाह्वयां नगरीं वर्णयति अस्तीत्यादिना । प्रजानाम् = लोकानाम् । कामदुघा = इष्टप्रदा । कामान् दोग्धीत्युपपदसमास: | "दुह: कब्धश्च" (पा^ सू^ 3.2.70) इति कप्, हका- रस्य धकारादेशश्च । काचित्-अनिर्वचनीया, कपिला इति नाम्ना = आख्यया; प्रशस्ता = प्रसिद्धा; पुरी = नगरी, अस्ति-आसीत् । याम् = पुरीम्, वीक्ष्य = दृष्ट्वा, शक्र: = इन्द्र अपि, निजस्य-स्वस्य; राजधान्या: = अमरावतीनगर्या: | राजानो धीयन्तेऽस्यामिति राजधानी; "प्रधाननगरी राज्ञां राजधानीति कथ्यते" इति शब्दार्णव: | श्लाघायाम्-स्तुतौ, अभिसन्धिम् = उद्देशम्, शिथिली- करोति = अशिथिलं शिथिलं सम्पद्यमानं करोति; अभूततद्भावे च्वि: | श्लाधाकरणे उत्साहमान्द्यमापादयतीत्यर्थ: | अत्र अमरावतीश्लाघाभिसन्धि- शिथिलीकरणोक्त्या कपिलानगर्या अमरावत्यपेक्षया गुणप्राशस्त्यं शोभा- प्राशस्त्यं च व्यज्येते ॥4॥ सम्भाव्यते यत्र सुधामरीचि: सौधध्वजस्तम्भनिलीनबिम्ब: | मुखारविन्दद्युतिमोषरोषादारोपित: शूलमिवाङ्गनाभि: ॥5॥ सम्भाव्यत इति । यत्र = यस्यां नगर्याम् । सुधाया: = अमृतस्य, मरीचय: = किरणा यस्मिन् स सुधामरीचि: = चन्द्र: | सौधस्य = प्रासादस्य, "सौघोऽस्त्री राजसदनम्" इत्यमर: | ध्वजस्य-पताकाया:, स्तम्भे, निलीनम् = अन्तर्गतं बिम्बं यस्य स: | मुखारविन्दस्य = मुखकमलस्य, द्युते: = कान्ते:, मोषेण = @004 अपहारेण यो रोष: = क्रोधस्तस्मात् । अङ्गनाभि: = कपिलावासिनीभिर्योषिद्भि:, शूलम् = वधहेतवे अय:कीलम्, आरोपित इव । सम्भाव्यते = तर्क्यते । अत्र ध्वजस्तम्भप्रतिफलितस्य चन्द्रस्य पद्मसमस्वमुखकान्तिमोषणेन कुपिताभि- रङ्गानाभि: शूलारोपणमुत्प्रेक्ष्यते । अत्र उपजातिवृत्तम् । "अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ता: | इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम" ॥ इति लक्षणात् ॥5॥ वीथीषु माणिक्यमयीषु यस्यां ज्योतींषि भान्ति प्रतिबिम्बितानि । अनङ्गचापादपकृष्यमाणान्मुक्ताफलानीव परिच्युतानि ॥6॥ वीथिष्बिति । यस्याम् = नगर्याम्, माणिक्यमयीषु = रत्नप्रचुरासु, प्राचुर्ये मयट् । वीथिषु = रथ्यासु; ज्योतींषि = नक्षत्राणि; "ज्योतिस्ताराग्निभाज्वा- लादृक्पुत्रार्थाध्वरात्मसु" इति वैजयन्तीकोश: | प्रतिबिम्बितानि = प्रतिफलि- तानि एवं भान्ति = शोभन्ते, यथा अनङ्गस्य = मन्मथस्य, चापात् = धनुष इक्षुदण्डात्; मुक्ताफलस्य इक्षुदण्डोत्पन्नत्वं रत्नशास्त्रप्रसिद्धम् । अपकृष्यमाणात् = प्रकर्षेणा- कृष्यमाणात् । मुक्ताफलानि परिच्युतानि स्यु: | माणिक्यखचितवीथिप्रतिफलि- तनक्षत्रेषु मन्मथचापगलितमुक्ताफलत्वमुत्प्रेक्ष्यते । वृत्तं पूर्वश्लोकवत् ॥6॥ उत्सेधिनो यत्र गृहा: प्रभूणामुदस्तजैत्रध्वजदण्डवाहा: | आलोलघण्टाक्वणितैरजस्रमभ्यर्थिनो दातुमिवाह्वयन्ति ॥7॥ उत्सेधिन इति । यत्र-नगर्याम्, प्रभूणाम् = आढ्यानाम्, गृहा: = गृहाणि; "गृहा: पुंसि च भूम्न्येव" इत्यमरसिंहवचनात् अस्य शब्दस्य पुंसि तु बहुत्व- मेव । उत्सेधिन: = उन्नता:; उत्सेध उच्छ्रय एषामस्तीति विग्रह: | `उत्सेधश्चो- च्छ्रयश्च स:" इत्यमर: | उदस्ता: = उत्क्षिप्ता:, जैत्रस्य = जयशीलस्य, ध्वजस्य = पताकाया:, दण्डा: = स्तम्भा एव बाहा येषां ते तथा । "बाहा तु बाहौ स्यात्" इति हैम: | आलोलघण्टानाम् = ध्वजाग्रसङ्घटितानां चञ्चलघण्टानाम्, @005 क्वणितै: = आरावै:, अभ्यर्थिन: = याचकान् । दातुम् = वाञ्छितप्रदानाय, अज- स्रम् = निरन्तरम्, आह्वयन्तीवेत्युत्प्रेक्षा ॥7॥ रथ्यासु रत्नोपहितासु यस्यां बिम्बप्रविष्टा: करिणो विभान्ति । कूलाद्रिकूटा इव कुण्डलीन्द्रसाहायकं कर्तुमध: प्रवृत्ता: {1. प्रयाता:-वि^ त्रि^ |} ॥8॥ रथ्यास्विति । यस्याम् = नगर्याम्, रथ्यासु = विपुलासु रथार्हासु वीथिषु "रथ्या प्रतोली विशिखा" इत्यमर: | रत्नोपहितासु = रत्नखचितासु सतीषु । बिम्बेन = प्रतिफलनेन, प्रविष्टा: = अन्तर्गता:, करिण: = गजा:, इत्थं विभान्ति- शोभन्ते यथा कुलाद्रीणाम् = कुलपर्वतानाम्, कूटा: = शिखराणि, "कुटोऽस्त्री शिखरं शृङ्गम्" इत्यमर: | "माहेन्द्रो मलय: सह्य: शुक्तिमानृक्षवानपि । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वता: ॥" इति मत्स्यपुराणम् । कुण्डली- न्द्रस्य = फणीन्द्रस्य (शेषस्य), "कुण्डली गूढपाच्चक्षु:श्रवा:" इत्यमर: | सहायकम् = सहायस्य कर्म । योपधत्वाद् वुञ् । कर्तुम् = विधातुम्, अध: = भूमे- रधोभागे, पाताले इत्यर्थ: | प्रवृत्ता: = उद्यता:, अभूवन्निति । कुलाद्रिकूटानां महीधरणविषये शेषसजातीयत्वेन तत्क्लेशापनोदनप्रवृत्तिवर्णनेन कपिला- नगर्या गजानां कुलाद्रिकूटसदृशपीनत्वौन्नत्यादिकं व्यज्यते ॥8॥ पाञ्चालिका यद्गृहपञ्जरेषु प्रपञ्चिता: काञ्चनसञ्चयेन । भूमाभिभूतारिपुराहृतानां {2. भूमाहिभूतान्य^, प्रजाहिभितारि^-क^ | भूमाभिभूतान्य^-वि^ |} पुष्यन्ति शोभां पुरदेवतानाम् ॥9॥ पाञ्चालिका इति । यस्या: = कपिलानगर्या:, गृहेषु = भवनेषु, यानि पञ्जराणि = पक्ष्यादिबन्धनगृहाणि, तेषु । "कुलायस्तु पञ्जरं नीडमस्त्रियाम्" इति वैजयन्तीकोश: | पाञ्चालिका: = कृत्रिमपुत्रिका:; काञ्चनसञ्चयेन = स्वर्णसमूहेन । प्रपञ्चिता: = उत्पादिता:; ता: भूम्ना = बहुत्वेन, अभि- भूतानि = जितानि यानि अरीणाम् = शत्रूणाम्, पुराणि = नगराणि, तेभ्य: @006 आहृतानाम् = बलादुपनीतानाम्, पुरदेवतानाम् = तन्नगराधिष्ठानदेवतानाम् । शोभाम् = कान्तिम्, पुष्यन्ति = वर्धयन्ति । बहन्तीति यावत् । व्यञ्जका- प्रयोगाद् गम्योत्प्रेक्षा ॥9॥ आरुह्य सौधानतिमेघमार्गान् वर्षान्धकारेष्वपि वासरेषु । कथानभिज्ञा धनगर्जितानां वसन्ति यस्यां वनिता वियुक्ता: ॥10॥ आरुह्येति । यस्याम् = कपिलानगर्याम्; वर्षै: = वृष्टिभि:, अन्धं कुर्वत्सु; वासरेषु = दिवसेषु, प्रावृषेण्येषु दिवसेष्वित्यर्थ: | अतिमेघमार्गान् = मेघमार्गम- तिक्रान्तान्, सौधान् = प्रासादान्, आरुह्य = आरोहणं कृत्वा, घनानाम् = मेघा- नाम्, गर्जितानाम् = ध्वनीनाम्, कथानभिज्ञा: = कथामप्यजानाना:; अननुभूत- मेघनिर्घोषा इत्यर्थ: | वियुक्ता: = रहिता:, वनिता: = प्रोषितभर्तृका: | आस- न्निति शेष: | कपिलानगर्या: प्रासादानां मेघमार्गातिक्रान्त्या उन्नतत्वात् तत्रस्थविरहिणीनां वर्षर्तुजनितं विरहवेदनासहत्वं न सम्भवतीति भाव: ॥10॥ यत्रालया: काञ्चनकेतुदण्डैरुदञ्चितैर्दोर्भिरिवातिदीर्घै: | अपाहरन्तीव कृताभ्यसूया: शोभां शुनासीरपुरालयानाम् ॥11॥ यत्रेति । यत्र = यस्यां कपिलायाम्, आलया: = गृहा:, "निकाय-निलया- लया:" इत्यमर: | उदञ्चितै: = उत्क्षिप्तै: दोर्भि: = बाहुभिरिव स्थितै:, भुज- बाहू प्रवेष्टो दो:" इत्यमर: | अतिदीर्घै: = उच्चैर्लम्बायमानै:, काञ्चनै: = सुवर्ण- मयै:, केतुदण्डै: = ध्वजदण्डै:, कृता = विहिता, अभ्यसूया = निन्दा यैस्ते, सन्त:, शुनासीरस्य = इन्द्रस्य, पुरे = इन्द्रावत्याम्, आलयानाम् = कृतवासानाम्, शोभाम् = कान्तिम्, अपाहरन्ति-बलाद् गृह्णन्तीवेत्युत्प्रेक्षा ॥11॥ यदङ्गना: सौधसमीपलग्नामादाय हस्तैरमृतांशुलेखाम् । निवेशयन्त्यो निजकुन्तलेषु विडम्बयन्ति श्रियमम्बिकाया: ॥12॥ @007 यदङ्गना इति । यत्रत्या अङ्गना: = नार्य:, हस्तै: = करै:, सौधस्य = प्रासादस्य, समीपे = प्रान्ते, लग्नाम् = सक्ताम्, आदाय = गृहीत्वा, अमृतांशो: = चन्द्रस्य, लेखाम् = रेखाम्, निजस्य = स्वकीयस्य, कुन्तलेषु = चिकुरेषु, "चिकुर: कुन्तलो बाल:" इत्यमर: | निवेशयन्त्य: = धारयन्त्य:, अम्बिकाया: = पार्वत्या:; "मृडानी चण्डिकाऽम्बिका" इत्यमर: | श्रियम् = शोभाम्, विडम्बयन्ति = अनुकुर्वन्ति । अम्बिकासादृश्यं लभन्त इत्यर्थ: | अम्बिकाया: शिवार्धभागत्वात् चन्द्रकला- धरत्वं बोध्यम् ॥12॥ यन्मण्डपा: प्रौढनिदाघतप्ताश्चञ्चत्पताकारसनाञ्चलेन । आस्वादयन्तीव तुषाररश्मिं सुधारसेन स्वदमानबिम्बम् ॥13॥ यन्मण्डपा इति । यस्या मण्डपा: = गृहा:, प्रौढेन = बलवता, निदाधेन = तापेन, "निदाधौ स्वेदतापौ च" इत्यमर: | तप्ता: = तापं प्राप्ता:, चञ्चन्त्या: = चल- न्त्या:, पताकाया: = वैजयन्त्या:; "पताका वैजयन्ती स्यात्" इत्यमर: | रसनाया: = जिह्वाया: "रसज्ञा रसना जिह्वा" इत्यमर: | अञ्चलेन = अग्र- भागेन, सुधाया: = अमृतस्य, रसेन = सारेण, स्वदमानम् = रस्यम्, बिम्बम् = प्रतिबिम्बम्, यस्य तम्, तुषारस्य = हिमस्य, रश्मिम् = कान्तिम्, आस्वादयन्ति- लिहन्ति । इवेत्युत्प्रेक्षायाम् ॥13॥ विलोक्य चैत्यध्वजसिंहमुद्रां भयाकुले क्वापि गते कुरङ्गे । निशाकरो यत्र नितम्बिनीनां साधर्म्यमभ्येति सहाननाब्जै: ॥14॥ विलोक्येति । यत्र कपिलानगर्याम्, निशाकर: = चन्द्र:, चैत्यस्य = बौद्ध- विहारस्य, ध्वजे-पताकां स्थिताम्, सिंहमुद्राम् = सिंहचिह्नम्, विलोक्य = दृष्ट्वा; भयेन = भीत्या, आकुले = व्याकुले सति, क्वापि = कुत्राप्यन्यत्र, कुरङ्गे = हरिणे, गते = याते, नितम्बा: पृथुला आसां सन्तीति तासां नितम्बिनीनाम् = स्त्रीणाम्, आन- नाब्जै: = मुखपद्मै:; समानो धर्मो येषां ते सधर्माण:, सधर्माणां भाव: साधर्म्यम् = सादृश्यम्, अभ्येति = प्राप्नोति । ध्वजचिह्नसिंहभीत्या चन्द्रमृगपलायनेन चन्द्रस्य निष्कलङ्कत्वम्; तेनैव हेतुना कापिलेयनारीमुखसादृश्यसम्भव: ॥14॥ @008 यच्चन्द्रशालास्वबलाजनानां वितन्वतां विभ्रममण्डनानि । आदर्शतामाश्रयते निशासु पुरोगतं पूर्णसुधांशुबिम्बात् ॥15॥ यदित्यादि । यस्या: = कपिलानगर्या:, चन्द्रशालासु = शिरोगृहेषु । "चन्द्रशाला शिरोगृहम्" इत्यमर: | निशासु = रात्रिषु; विभ्रमाय = विलासाय, मण्डनानि = अलङ्करणानि; वितन्वताम् = कुर्वताम्; अबलाजनानाम् = नारी- जनानाम्; पुरोगतम् = अग्रेस्थितम्; पूर्णस्य = सकलकलासहितस्य, सुधांशो: = चन्द्रस्य, बिम्बम् = प्रतिबिम्बम्; आदर्शताम् = दर्पणभावम्; आश्रयते = सेवते । अत्र चन्द्रमण्डलस्य दर्पणरूपताप्रतिपादनेन चन्द्रशालाया औन्नत्यातिशयो व्यज्यते ॥15॥ यत्रेन्द्रनीलोपलगोपुराणां विजृम्भमाणा: किरणप्रणाला: | चण्डांशुबिम्बेऽपि सनीड्+अभाजि क्षणं वितन्वति कलङ्कशङ्काम् ॥16॥ यत्रेति । यत्र = कपिलानगर्याम्; इन्द्रनीलोपलगोपुराणाम् = इन्द्रनील- शिलामयपुरद्वाराणाम् । "पुरद्वारं तु गोपुरम्" इत्यमर: | विजृम्भमाणा: = वर्धमाना:; किरणा: प्रणाला इव किरणप्रणाला: = किरणप्रवाहा इत्यर्थ: | "प्रणाल्यावली पयोवहा" इति वैजयन्ती । चण्डा: = उग्रा:, अंशव: = किरणा: यस्य तस्य = सूर्यस्य; बिम्बे = आकारे, अपि = एव; सनीडम् = समीपं भजतीति तस्मिन् = समीपवर्तिनि । "समीपे निकटासन्नसन्निकृष्टसनीडवत्" इत्यमर: | क्षणम् = कियन्तं कालं यावत् । कलङ्कस्य = लाञ्छनस्य, शङ्काम् = संशयम्, वितन्वन्ति = विस्तारयन्ति ॥16॥ यत्रापगा: स्वच्छजलान्तरालसंक्रान्ततीरस्थितकेलिशैला: {1. ^न्तराला: - क^, म^ | ^तीरस्थल^-त्रि^ |} | मदोष्मणा मग्नसुरद्विपाया महेन्द्रसिन्धो: श्रियमाश्रयन्ते ॥17॥ @009 यत्रेति । यत्र = यस्यां कपिलायाम्; अपां समूह: आपम्, तेन गच्छन्तीति आपगा: = नद्य:; स्वच्छस्य = परिशुद्धस्य, जलस्य = सलिलस्य, अन्तराले = मध्ये, संक्रान्ता: = प्रतिफलिता:, तीरे = तटे, स्थिता:, केलिशैला: = क्रीडापर्वता यासु ता: सत्य:, मदेन = मदजवितेन, ऊष्मणा = तापेन; मग्न: = अवगाढ:, सुर- द्विप: = ऐरावतो यस्यां तस्या:; महेन्द्रसिन्धो: = इन्द्रनद्या:, सुरगङ्गाया इत्यर्थ: | श्रियम् = शोभाम्, आश्रयन्ते = स्वाकुर्वन्ति । अत्र निदर्शनालङ्कार: ॥17॥ यत्रौकसां रत्नविनिर्मितानामुच्चावचैरुच्चलितैर्मयूखै: | वर्षावसानेऽपि महेन्द्रचापैराभाति सन्नद्धमिवान्तरिक्षम् ॥18॥ यत्रेति । यत्र = कपिलानगर्याम्, रत्नविनिर्मितानाम् = रत्नमयानाम्; ओक- साम् = गृहाणाम्; "धिष्ण्यमोको निवसनम्" इत्यमर: | उच्चावचै: = विविधै: | उदञ्चश्चावाञ्चश्चोच्चावचा इति मयूरव्यं सकादित्वात् समास: | "उच्चावचं नैकभेदम्" इत्यमर: | मयूखै: = किरणइ:, उच्चलितै: = ऊर्ध्वं गतै:; वर्षावसाने = शरदृतावपि; महेन्द्रचापै: = इन्द्रधनुर्भि:; सन्नद्धम् = सम्बद्धम्, इव अन्तरिक्षम् = आकाशम्; आभाति = शोभते ॥18॥ प्रासादमालासु हिरण्यमयीषु प्रारब्धलीला: प्रमदा यदीया: | सुमेरुशृङ्गेषु विहारिणीनां सुराङ्गनानां द्युतिमाक्षिपन्ति ॥19॥ प्रासादेत्यादि । हिरण्यस्य विकारा हिरण्यमय्यस्तासु; प्रासादमालासु- सौधपंक्तिषु; प्रारब्धा: = उपक्रान्ता:, लीला = क्रीडनक्रियाकलापो याभिस्ता:; क्रीडितुमारब्धा इत्यर्थ: | प्रमदा: = स्त्रिय: | "प्रमदा भगिनी कान्ता" इत्यमर: | सुमेरुशृङ्गेषु = सुमेरुपर्वतशृङ्गेषु विहारिणीनाम् = विहरणशीलानाम्; सुराङ्गनानाम् = देवयोषिताम्, अप्सरसामिति भाव: | द्युतिम् = शोभाम्; आक्षिपन्ति = धिक्कुर्वन्ति ॥19॥ @010 यत्रालयानां प्रविजृम्भमाणा: प्रभाविरोहा: स्फटिकाचितानाम् । आसन्नभाजां हरितां हयानां यान्तीव {1. आयान्ति-क^, म^ |} कर्णक्षणचामरत्वम् {2. कर्णक्षम^-क^, म^ |} ॥20॥ यत्रेत्यादि । यत्र = कपिलानगर्याम्; स्फटिकाचितानाम् = स्फटिकमणि- निर्मितानाम्, आलयानाम् = गृहाणाम्; प्रभाप्ररोहा: = किरणाङ्कुरा:; आसन्न- भाजाम् = समीपगतानाम्; हरिताम् = हरिद्वर्णानाम्; हयानाम् = अश्वानाम्, सूर्यस्य हरिदश्वत्वात् सूर्याश्वानामित्यर्थ: | कर्णयो: क्षणकाले चामररूपताम् यान्ति = गच्छन्ति । इवेत्युत्प्रेक्षायाम् ॥20॥ मरीचिभिर्यन्मणितोरणानां विसृत्वरैर्विच्छुरितप्रवाहा । मध्येनभो भाति महेन्द्रसिन्धु: कलिन्दजाकर्बुरितान्तरेव ॥21॥ मरीचिभिरिति । यस्या = कपिलाया:, मणितोरणानाम् = हरितमणिमय- बहिर्द्वाराणाम्, "तोरणोऽस्त्री बहिर्द्वारम्" इत्यमर: | विसृत्वरै: = व्यापनशीलै:, मरीचिभि: = कान्तिभि:; विच्छुरितप्रवाहा = रूषितप्रवाहा:; मध्येनभ: = नभसो मध्ये । "पारे मध्ये षष्ठ्या वा" (पा^ सू^ 2.1.18) इत्यव्ययीभावसमास: | महेन्द्रस्य = सुरेन्द्रस्य, सिन्धु: = नदी आकाशगङ्गेत्यर्थ: | "सिन्धुर्ना सरिति स्त्रियाम्" इत्यमर: | कलिन्दजया = यमुनानद्या, कर्बुरितम् = शबलितम्, अन्तरम् = मध्यं यस्यास्तादृशी, भाति शोभते । इवेत्युप्रेक्षायाम् ॥21॥ समुच्छ्रितै: {3. समुद्धृतै:-त्रि^ |} सौधतलेषु यस्यां मत्स्यध्वजैर्मारुतकम्पमानै: | सार्धं विगृह्णन्ति सपत्नबुद्ध्या मरुत्स्रवन्तीमकरा: सरोषम् ॥22॥ समुच्छ्रितैरिति । यस्याम् = नगर्याम्, समुच्छ्रितै: = ऊर्ध्वसमुत्क्षिप्तै:, मारु- तेन = वायुना, कम्पमानै:; मत्स्यध्वजइ: = मत्स्याकारचिह्नितध्वजइ: | "केतनं ध्वजमस्त्रियाम्" इत्यमर: सार्धम् = सह, सपत्नबुद्ध्या = शत्रुभावेन, मरुताम् = देवानाम्, स्रवन्त्याम् = नद्याम्, स्थिता मकरा: ग्राहा:, रोषेण सह वर्तन्त इति सरोषम् = सक्रोधम् (क्रियाविशेषणम्) विगृह्णन्ति = कलहं कुर्वन्ति ॥ @011 रतिश्रमो यत्र विलासिनीनां प्रासादमभ्रङ्कषमाश्रितानाम् {1.^मास्थितानाम्-त्रि^ |} | विनीयते गन्धवहेन मन्दं मन्दाकिनीवीचिविहारभाजा ॥23॥ रतिश्रम इति । यत्र = कपिलायाम्, अभ्रङ्कषम् = मेघमण्डलस्पर्शम् । अभ्रं कषति इति विग्रहे "सर्वकूलाभ्रकरीषेषु कष:" (पा^ सू^ 3.2.42) इति खचि, "अरुर्द्विषदजन्तस्य मुम्" (पा^ सू^ 6.3.67) इति मुमागम: | प्रासादम् = सौधम्; आश्रितानाम् = वासिनीनाम्; विलासिनीनाम् = प्रमदानाम्; रतिश्रम: = रतिजनित: खेद: | मन्दाकिन्या: = आकाशगङ्गाया:, "मन्दाकिनी वियद्गङ्गा" इत्यमर: | वीचिषु = तरङ्गेषु, विहारम् = क्रीडां भजतीति तेन, गन्धवहेन = वायुना, विनीयते = अपह्रियते । गन्धवह-वीचिविहार-मन्देति पदत्रयेण सौरभशैत्य- मान्द्यप्रतिपादनात् वायो रतिश्रमापहरत्वं ज्ञेयम् ॥23॥ सुधासनाथेन सुधामयूख: कलासमग्र: करपल्लवेन । विलिम्पतीव क्षणदासु यस्यां क्रीडागृहाणामुपरिस्थलानि ॥24॥ सुधेत्यादि । यस्याम् = कपिलायाम्, सुधया = लेपभेदेन, अमृतेन च, सना- थेन = सहितेन, "लेपभेदेऽमृते सुधा" इति वैजयन्ती । सुधामयूख: = अमृतरश्मि:, चन्द्र इत्यर्थ: | कलाभि: = शिल्पविद्याभि:, षोडशकलाभिश्च, समग्र: = पूर्ण: | कर: किरण एव करो हस्त:, पल्लव: = किसलयमिव, तेन । "बलिहस्तांशव: करा:", "पल्लवोऽस्त्री किसलयम्" इत्युभयत्रामर: | क्षणदासु = रात्रिषु, क्रीड्+आगृहणाम् = केलिगृहाणाम्, उपरिस्थलानि - उपरितलानि; विलिम्पति । इवेत्युत्प्रेक्षायाम् । अर्थादत्र श्लोके सुधाशब्दवाच्ययो: अमृत-लेपद्रव्ययो:, करशब्दवाच्ययो: किरण-हस्तयो:, कलासमग्रपदवाच्ययो: शिल्पि-चन्द्रयोश्च अभेदाध्यवसायात् चन्द्रस्यात्र लेपनक्रियाकर्तृत्वमुत्प्रेक्ष्यते ॥24॥ @012 यत्रेन्द्रनीलोपलकुट्टिमेषु प्रविष्टबिम्बां प्रथमेन्दुलेखाम् {1. प्रथिते^-वि, म^, क^ |} | मृणालखण्डस्पृहया {2. ^दण्ड^-त्रि^ |} मरालाश्चञ्चू पुटैश्चर्वितुमुत्सहन्ते ॥25॥ यत्रेति । यत्र = कपिलायाम्, इन्द्रनीलोपलकुट्टिमेषु = इन्द्रनीलशिलानिबद्ध- भूमिषु । कुट्टिमोऽस्त्री निबद्धा भू:" इत्यमर: | प्रविष्ट: = प्रतिफलित:, बिम्ब: = आकारो यस्यास्ताम् । प्रथमाया: = प्रतिपत्तिथे:, इन्दुलेखाम् = चन्द्रकलाम्; मृणालस्य = विसस्य, खण्डस्य = भित्तस्य, स्पृहया = इच्छुया । "इच्छा कांक्षा स्पृहेहा तृट्" इत्यमर: | मराला: = हंसा: | "हंसो मरालो नीलाक्ष:" इति वैजयन्ती । चञ्चूपुटै: = त्रिट्यग्रभागै: | चञ्चूश्चञ्चुस्तथा त्रोटि:" इति हलायुध: | चर्वितुम् = खादितुम् । उत्सहन्ते = उत्साहं कुर्वन्ति ॥25॥ अभ्युद्गतं यद्गृहधूपराशिमकाण्डघाटीपटुराहुदर्शम् {3. ^राशिं कारण्ड^-त्रि^ |} | पश्यन् भयेनैव पतिर्दिनानामन्तर्दधात्यम्बुधराटवीषु ॥26॥ अभ्युद्गतमिति । अभ्युद्गतम् = अभ्युन्नतम् । यस्या: = कपिलाया:, गृहेषु जातमगरुप्रभृतिजं धूपराशिम् । अकाण्डे = अवसरे; "काण्डोऽस्त्रीदण्डवाणार्वव- र्गावसरवारिषु" इत्यमर: | या घाटी = शत्रुसम्मुखगमनम्, तस्यां पटुम् = समर्थम् । राहुदर्शम् = राहुं दृष्ट्वा । पश्यन्तीत्यनेनान्वय: | "उपमाने कर्मणि च" (पा^ सू^ 3.4.45) इति ण्मुल् । दिनानां पति: सूर्य: | धरन्तीति धरा:, अम्बुनो धरा अम्बुधरा: = मेघा:, त एवाटव्य: = विपिनानि, तासु । अन्तर्द- धाति = तिरोधत्ते । "अटव्यरण्यं विपिनम्" | इवेत्युत्प्रेक्षायाम् ॥26॥ बिम्बप्रविष्टा: स्फटिकस्थलीषु वक्रश्रियो यद्वरवर्णिनीनाम् । विकासिनां व्योमनदीजलेषु सरोरुहाणां वितरन्ति शङ्काम् ॥27॥ बिम्बोत्यादि । यस्यां = कपिलायां स्थितानां, वरवर्णिनीनाम् = उत्तमाङ्गा- नाम्; "उत्तमा वरवर्णिनी" इत्यमर: | स्फटिकस्थलीषु = स्फटिकमयकृत्रिम- भूमिषु; बिम्बप्रविष्टा: = प्रतिबिम्बिता:, वक्त्राणाम् = मुखानाम्, श्रिय: = शोभा', @013 व्योमनद्या: = आकाशगङ्गाया:, जलेषु = सलिलेषु, विकासिनाम् = उत्फुल्लानाम् सरोरुहाणाम् = कमलानाम्; शङ्काम् = भ्रान्तिम्; वितरन्ति = जनयन्ति । सालं यदीयं समतीत्य गन्तुमपारयन् धिक्कृतचक्रवालम् । पतिस्त्विषामुत्तरदक्षिणार्धव्याजेन तत्पार्श्वभुवा प्रयाति ॥28॥ सालमित्यादि । यदीयम् = यस्या: कपिलानगर्या: सम्बन्धि; धिक्कृत: = औन्नत्यादिना तिरस्कृत:, चक्रवाल: = लोकालोको येन तम्; "लोकालोकश्चक्र- बाल:" इत्यमर: | सालम् = प्राकारम्; "प्राकारो वरण: साल:" इत्यमर: | समतीत्य = अतिक्रम्य, गन्तुम् = यातुम्, अपारयन् = अशक्नुवन्; त्विषाम्पति: = सूर्य: | अर्धं च अर्ध च अर्धे = वत्सरसमांशौ, उत्तरं च दक्षिणं च उत्तर- दक्षिणे = उत्तरदक्षिणायनरूपे, उत्तरदक्षिणे च ते अर्धे च उत्तरदक्षिणार्धे, तयो- र्व्याजेन = कपटेन । उत्तरदक्षिणार्धगतिरिति व्याजेनेति पर्यवसितम् । तस्य = सालस्य, पार्श्वभुवा = पार्श्वस्थितेन मार्गेण; प्रयाति = गच्छति ॥28॥ प्रभञ्जनक्षोभविजृम्भिताभिर्वीचिभिरुल्लङ्घित तीरदेशम् । खातं यदीयं कलशाम्बुराशिं जेतुं समुद्योगमिवातनोति ॥29॥ प्रभञ्जनेत्यादि । यदीयम् = कपिलानगरीसम्बन्धि; प्रभञ्जनेन = वायुना जातो य: क्षोभ: = cAJcalyaM^stena अभिवृद्धाभि: = समन्ताद् वृद्धिङ्गताभि:; वीचीभि: = तरङ्गै:; उल्लङ्घित: = अतिक्रान्त:, तीरदेश: = स्वकीयस्तीरप्रदेशो येन तम्; खातम् = परिखा; कलशाम्बुराशिम् = क्षीरसमुद्रम् । तस्यामृत- कलशोत्पत्तिहेतुत्वात् तथा निर्देश: | जेतुम् = विजेतुम्; समुद्योगम् = प्रयत्नम्; आतनोति = करोति । इवेत्युत्प्रेक्षायाम् ॥29॥ कनन्ति कालागरुधूपमिश्रा {1. ^धूपधूम:-वि^, त्रि^ |} यत्सौधचीनध्वजवैजयन्त्य: | कल्लोलभिन्नास्तपनात्मजाया: स्वर्लोकसिन्धोरिव वीचिमाला: ॥30॥ @014 कनन्तीति । यस्या: = कपिलानगर्या:, सौधेषु प्रासादेषु स्थिता: चीनस्य = चीनांशुकस्य, ध्वजवैजयन्त्य: = ध्वजपताका:; कालागरो: = अगरुखण्डस्य, धूपेन = गन्धेन, मिश्रा: = सम्मिश्रा:; कल्लोलै: = महावीचिभि:, भिन्ना: = मिश्रा: सन्त्य:; तपनात्मजाया: = सूर्यतनयाया:, यमुनानद्या इत्यर्थ: | स्वर्लोकस्य = द्युलोकस्य, सिन्धो: = नद्या:, गङ्गाया इत्यर्थ: | वीचिमाला: = तरङ्गमाला:; कनन्ति = प्रकाशन्ते । इवेत्युत्प्रेक्षायाम् ॥30॥ कपिलाधिपतेर्वर्णनम् महीपतिस्तत्र बभूव मान्य: शाक्यान्वय: शाश्वतराजलक्ष्मी: | धर्मानुरोधार्जनशुद्धवृत्ति: {1. ^रोधार्जित^-त्रि^ |} शुद्धोदनो नाम यथार्थनामा ॥31॥ अथ कविर्विंशत्या पद्यै: कपिलाधिपतिं शुद्धोदनं वर्णयति-महीपति- रित्यादिना । शाक्या नाम इक्ष्वाकुवंशजा: क्षत्रियविशेषा:, तेषामन्वय: = वशज: | अथवा -शाको वृक्षविशेष:, तत्र भवा: केचन राजान: | तदुक्तम- मरटीकायां भरतेन- "शाकवृक्षप्रतिच्छन्नं वासं यस्मात् प्रचक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति स्मृता: ॥" इति । शाश्वती = स्थिरा, राजलक्ष्मी: = राजश्रीर्यस्य स: | समासान्तविधेरनित्य- त्वान्नात्र कप् । धर्मस्य अनुरोधेन = अनुवर्तनेन यद् अर्जनम् = ईहितार्थसम्पा- दनम्, तेन शुद्धा = पापरहिता, वृत्ति: = जीविका यस्य स: | शुद्धमोदनं यस्य स शुद्धोदन: = एतन्नामा । शकन्ध्वादित्वात् पररूपम् । यथार्थम् = अन्वर्थम्, नाम = अभिधेयं यस्य स: | मान्य: = लोकविश्रुत:; बभूव = जज्ञे ॥31॥ @015 विभु: प्रतापानलमेव वीध्रं विवाहसाक्ष्ये विरचय्य वीर: | य: पर्यणैषीदरिराजलक्ष्मीं कृपाणधाराजलपातपूर्वम् ॥32॥ विभुरिति । स राजा वीर: = शूर:; विभु: = समर्थश्चासीत्, य:; वीध्रम् = विमलम्, प्रताप: = प्रभाव एव अनल: = अग्निस्तमेव विवाहस्य = परिणयस्य, साक्ष्ये = साक्षाद् द्रष्टु: कर्मणि; विरचय्य = परिकल्प्य, अरीणाम् = शत्रूणां राजलक्ष्मीम् = राजश्रियम् । कृपाणस्य = खड्गस्य; धारैव धारा, तस्या जलम्, तस्य पात: = पूरो यस्मिन् कर्मणि तत्; पर्यणैषोत् = उदवाहयत् । अत्र "श्रीगर्भो विजयश्शास्ता"; "कृपाणासङ्गरिष्टय:"; धारास्त्राग्रेऽम्बुसन्तत्याम्" इति च प्रासङ्गिको वैजयन्तीकोश: ॥32॥ य: पूर्वमाधाय महाभिषेकं कृतेभकुम्भैर्गलदस्रपूरै: | पश्चादरीणां हृदयारविन्दै: पुपोष पूजां रणदेवताया: ॥33॥ य इति । य: = शुद्धोदनो राजा; पूर्वम् = प्रथमम्; कृत्तानाम् = छिन्नानाम्, इभानाम् = गजानाम्, कुम्भैरेव कुम्भै: = मस्तकरूपघटै: | गलन्त: = प्रघरन्त:, अस्रस्य = रक्तस्य, पूरा: = प्रवाहा येभ्यस्तै: | महाभिषेकम् = राज्याभिषेकम्, आध्याय = स्वीकृत्य; पश्चाद् अरीणाम् = शत्रूणाम्; हृदयारविन्दै: = हृत्प्रदेशै:; रणदेवताया: = संग्रामदेवताया:, पूजाम् = सत्कृतिम् । पुपोष = पुष्टिं कृतवान् ॥ पाणौ कृपाणी विरराज यस्य विभूषिताङ्गी पुलकाक्षरेण । आकारणाय द्विषतां यमेन सम्प्रेषिता शासनपत्रिकेव ॥34॥ पाणाविति । यस्य = राज्ञ: शुद्धोदनस्य; पाणौ = हस्ते; पुलकाक्षरेण = रोमाञ्चरूपाक्षरेण, विभूषितम् = अलङ्कृतम् अङ्गं यस्या: सा । कृपाणी = कर्तरी, "कृपाणीली च कर्तरी" इति वैजयन्ती । अत्र कृपाण्या: पुलकाक्षर- भूषितत्व स्वधारकरीमाञ्चप्रतिफलनादिति बोध्यम् । विरराज = शुशुभे । या हि कृपाणी, यमेन = मृत्युदेवतया, तस्य राज्ञो द्विषताम् = शत्रूणाम्, आकार- णाय = स्वलोके आह्वानाय शासनपत्रिका = आज्ञापत्रिकेव सम्प्रेषिता = प्रेषण- माप्ता ॥34॥ @016 निरुद्धभूभृन्महिमातिरेको नि:शेषपीताहितवाहिनीश: | यच्चन्द्रहासो भुवनप्रसादं प्रासूयतागस्त्य इवोदयेन ॥35॥ निरुद्धेत्यादि । यस्य = राज्ञ: शुद्धोदनस्य, चन्द्रहास: = खड्गविशेष:; निरुद्ध: = प्रतिरुद्ध:, भूभृताम् = शत्रुभूतानां राज्ञाम्; अन्यत्र भूभृत: = विन्ध्यपर्वतस्य च, महिम्न: = माहात्म्यस्य, अतिरेक: = अतिशयो येन स: | यथा-नि:शेषं यथा स्यात् तथा पीता: = हता:, अहितानाम् = शत्रूणाम्, वाहिनीशा: = सेनाधि- पायेन स:; अन्यत्र = पीत:, आहित: = विमुक्त:, वाहिनीश: = नदीश: समुद्रो येन स:; "वाहिनी पृतना चमू:" "स्रवन्त्यामपि वाहिनी" इति चामर: | सन् । स्वकीयोदयेन = उन्नत्या; भुवनस्य = लोकस्य, जलस्य च; प्रसादम् = अनुग्रह:, निर्मलतां वा । "विष्टपं भुवनं जगत्", "जीवनं भुवनं वनम्" इत्यमर: | अगस्त्य: = एतन्नामा ऋषिरिव; प्रासूयत = उत्पादितवान् । इदमत्र ज्ञेयम् - अगस्त्योदयस्य जलनैर्मल्यकारित्वं वराहसंहितायां प्रसिद्धमिति । यथा- "उदये च मुनेरगस्त्यनाम्न: कुसुमायोगफलप्रदूषितानि । हृदयानि सतामिव स्वभावात्पुनरम्बूनि भवन्ति निर्मलानि ॥ इति ॥35॥ यो वाहिनीं मेघ इवात्तधन्वा विपक्षभूभृत्कटकप्रभूताम् । आसारयन्नाकुलराजहंसां {1. आसारवानाकुल^-म^; आधारयाना^-त्रि^ |} चक्रे समुच्चेलकबन्धनृत्ताम् ॥36॥ य इति । य: = शुद्धोदनो राजा । आत्तम् = गृहीतम्, धनु: = चाप:, इन्द्रधनुश्च, येन स:; "धनुषश्च" (पा^ सू^ 5.4.132) | सन् स्वकीयां वाहिनीम् = सेनाम्, नदीं वा । मेघ: = अम्बुद इव । विपक्षा: = शत्रव:, पक्षरहिताश्च ये भूभृत: = राजान:, पर्वता वा, तेषां कटकात् = राजधान्या: सानो:; प्रभूताम् = प्रभव- माप्ताम्, नि:सृतामित्यर्थ: | "राजधान्यां नितम्बेऽद्रेर्वलये कटकोऽस्त्रियाम्" इत्यमर: | आसारयन् = आ समन्तादपसारयन्, pravAhayaM^zca | आकुला: = परि- भ्रान्ता:, राजहंसा: = राजश्रेष्ठा:, हंसविशेषाश्च यस्यां ताम् । "राजहंसास्तु ते @017 चञ्चुचरणैर्लोहितैस्सिता:" इत्यमर: | समुच्चेलितम् = उच्चलितम्, उद्गत- मित्यर्थ:; कबन्धानाम् = अपमूर्धकलेवराणाम्, जलानां च; नृत्तम् = नर्तनं यस्यां तादृशीम् । "कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्", "कबन्धमुदकं पाथ:" इत्युभयत्रामर: | चक्रे = कृतवान् ॥36॥ अलंकृताङ्गा: सुभटान्त्रमाल्यैरादाय शृङ्गानिव नागहस्तान् । यद्वैरिरक्ताम्बुतरङ्गिणीषु व्यात्युक्षिलीला विदधु: पिशाचा: {1. इतोऽग्रे म^ पुस्तके एतदन्यदपि श्लोकत्रयमुपलभ्यते- "आलूय शस्त्रैररिराजशालीनामदर्थ सेनाश्वपरम्पराभि: | य: शोधयित्वा द्विपकर्णशूर्पैस्तत्कीर्त्तिधान्यं युधि सञ्चिकाय ॥1॥ मुखारविन्दं समरे यदीयं कृपाणयष्टौ प्रतिमाप्रविष्टम् । बभार वेलाजलबिम्बितेन मृगाङ्कबिम्बेन सहोपमानम् ॥2॥ आरुह्य सेनारथयानपात्र त्वङ्गत्पताकाध्वजकूपदण्डम् । प्रवर्त्तिता येन रणे रिपूणां रक्तस्रवन्तीरतरन् पिशाचा:" ॥3॥ इति ॥ ॥37॥ अलंकृतेत्यादि । यस्य = राज्ञ: शुद्धोदनस्य, वैरिणाम् = रिपूणाम्, रक्ता- न्येव अम्बूनि = जलानि यासु तासु तरङ्गिणीषु = नदीषु । "तरङ्गिणी शैवलिनी" इत्यमर: | पिशाचा: = प्रेता:, देवयोनिविशेषा इत्यर्थ: | सुभटानाम् = शत्रुयोद्धृ- घृणाम्, अन्त्राणि = पुरीतत एव माल्यानि = मालास्तै: | शृङ्गान् इव = क्रीडार्थं जलयन्त्राणीव, "क्रीडाम्बुयन्त्रे शृङ्गोऽस्त्री" इति यादव: | नागहस्तान् = गज- शुण्डादण्डान् । आदाय = गृहीत्वा । व्यात्युक्षी = व्यतिहारेण उक्षणम् = परस्पर- सेचनम्, "कर्मव्यतिहारे णच् स्त्रियाम्" (पा^ सू^ 3.3.43) इति णचि, "णच: स्त्रियामञ्" (पा^ सू^ 5.4.14) इति अञि, डीप्, समुदायस्य संज्ञात्वविव- क्षया "ङ्यापो: संज्ञा" (पा^ सू^ 6.3.63) इति ह्रस्व: | तद्रूपा:; लीला: = क्रीडा:; विदधु: = चक्रु: ॥37॥ प्रशस्तिवध्वा प्रवरस्य यस्य प्रतापदीपाञ्जनसंग्रहाय । आस्थापितं पात्रमिवेन्द्रनीलमभ्रं घनश्यामलमाबभाषे ॥38॥ @018 प्रशस्तीत्यादि । प्रवरस्य = श्रेष्ठस्य; यस्य = राज्ञ: शुद्धोदनस्य, अभ्रम् = आकाशम्; प्रशस्ति: = कीर्तिरेव वधू: = पत्नी तया; प्रताप: = तेज एव दीप:, तस्मात् अञ्जनस्य = मष्या:, संग्रहाय = ग्रहणाय; ऐन्द्रनीलम् = इन्द्रनीलमणिमयम्; पात्रम् = भाजनम्; आस्थापितम् = समन्तान्निक्षिप्तम्, आबभासे = शुशुभे । इवेत्युत्प्रेक्षायाम् ॥38॥ आपूरिते निर्भरमन्तरिक्षे यस्याण्डकुक्षिम्भरिभिर्यशोभि: | पृथ्वीपतीनां यशस: प्रसर्तुमासीत् परेषामिव नावकाश: ॥39॥ आपूरित इत्यादि । यस्य = राज्ञ: शुद्धोदनस्य; अण्डेन = ब्रह्माण्डेन, कुक्षिं बिभ्रतीति तै: = ब्रह्माण्डं व्याप्य स्थितै: | "फलेग्रहिरात्मम्भरिश्च" इति पाणिनि- सूत्रे चकारेण कुक्षिम्भरीत्यादि संगृह्यते । यशोभि: = कीर्त्तिभि:; अन्त- रिक्षे = आकाशे; निर्भरम् = भृशम्; "अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरा:" इत्यमर: | आपूरिते = भरिते सति । परेषाम् = अन्येषाम्; पृथ्वीपतीनाम् = राज्ञाम्; यशस: = कीर्ते:; प्रसर्त्तुम् = व्याप्तुम्; अवकाश: = स्थानं नासइ तु ॥39॥ यशस्तदीयं यदि नाभविष्यच्छीतांशुशुभ्रं शिशिरोपचार: {1. शिशिरोपचारम्-वि^ |} | सोढुं प्रतापानलमप्रसह्यमपारयिष्यत् {2. प्रतापज्वर^-म^, त्रि^ |} कथमेष लोक: {3. कोक:-म^, त्रि^ |} ॥40॥ यश इति । यदि = चेत्; तदीयम् = तस्य राज्ञ: सम्बन्धि; शीतांशु: = चन्द्र इव शुभ्रम् = धवलम्; यश: = कीर्त्ति:, नाभविष्यत्, तर्हि एष लोक: = तद्राज्य- वासिनो जना:; अप्रसह्यम् = सुदु:सहम्; प्रताप: = तेज एवाग्नि: = अनलस्तम्; सोढुम् = सहनं कर्तुम्; शिशिरोपचार: = शैत्योपचार: | यशसो विधेय- विशेषणम् । कथमपारयिष्यत् = अशक्ष्यत् ॥40॥ भुजेन भोगीन्द्रधुरन्धरेण यस्मिन् दृढं भूवलयं दधाने । प्रत्यर्थिकान्ताभुजवल्लरीभ्य: पपात भूषावलयं विचित्रम् ॥41॥ @019 भुजेनेति । यस्मिन् = राज्ञि शुद्धोदने; भोगीन्द्र: = फणीन्द्र इव, धुरन्ध- रेण = भारवाहिना; भुजेन = बाहुना, दृढम् = कठिनम्; भूवलयम् = भूरूप- वलयम् = कङ्कणम्, भूमण्डलं च; दधाने = धार्यमाणे सति; प्रत्यर्थिनाम् = शत्रूणां या: कान्ता: = स्त्रियस्तासां भुजा एव वल्लर्य: = लता:, ताभ्यो भूषावलयम् = आभरणभूतं कङ्कणम्; पपात = पतितवान् इति विचित्रम् = आश्चर्यमयम् । राज्ञि धृतवलये सति शत्रुस्त्रीणां वलयच्युतिरिति अहो विचित्रमिति भाव: ॥41॥ दयालु माश्रित्य तमत्युदारं वनीपका नापरमभ्यगच्छन् । आसाद्य वाराकरमम्बुबाहा: कासारमन्यं किमु कामयन्ते ! ॥42॥ दयालुमिति । दयते इति तं दयालुम् = कृपालुम्; तम् = राजानं शुद्धोदनम्; अत्युदारम् = अतिदातारम् । "उदारो दातुमहतो:" इत्यमर: | आश्रित्य = प्राप्य; वनीपका: = याचका: | "वनीपको याचनक:" इत्यमर: | अपरम् = अन्यम्; दातारम्, नाभ्यगच्छन् = नायु: | यतो हि अम्बुवाहा: = मेघा:; वारामा- करम् = समुद्रम्; आसाद्य = प्राप्य; अन्यम् = अपरम्; कासारम् = सर: | "कासार: सरसी सर:" इत्यमर: | कामयन्ते = वाञ्छन्ति किमु ! न कामयन्ते इति भाव: ॥42॥ तस्यांसधारासदनेऽवतं समाल्यासवस्यन्दनितान्तशीते । बहि: प्रतापज्वरविह्वलेव विमुक्तलौल्या विजहार लक्ष्मी: ॥43॥ तस्येति । तस्य = राज्ञ: शुद्धोदनस्य, लक्ष्मी: = श्री:; अंस: = स्कन्ध: | "स्कन्धो bhujaziroM'so'strI" इत्यमर: | स एव धारासदनम् = स्नानगृहं तस्मिन्; अवतंसभूतस्य माल्यस्य य आसव: = मधु । "मध्वासवोऽसित: सेव्य:" इति वैजयन्ती । तस्य स्यन्देन = प्रस्रवणेन; नितान्तम् = अत्यन्तम्; शीते = शीतले । बहि: = बाह्ये; प्रतापज्वरेण = तेजस्तापेन, विह्वला = क्षीणा; विमुक्तम् = त्यक्तम्, लौल्यम् = चापल्यं यया सा स्थिरेत्यर्थ:; विजहार = विहारं कृतवती ॥43॥ @020 तस्याभिषेके सचिवावमुक्तैर्गङ्गादितीर्थोपनतै: पयोभि: | शत्रुप्रतापानलशक्तिरासि {1. शान्तिरासीत्-वि^, म^ |} सहैव पुंसां हृदयज्वरेण ॥44॥ तस्येति । तस्य = राज्ञोऽभिषेकावसरे, सचिवै: = मन्त्रिभि:, अवमुक्तै:- विसृष्टै:; गङ्गा आदिर्येषां तानि तीर्थानि = पवित्रसलिलाशयानि, तै:; उपनतै: = आहृतै; पयोभि: = जलै:; शत्रूणाम् = अरीणाम्, प्रताप: = तेज एव अनल: = अग्निस्तस्य शक्ति: = सामर्थ्यम्; पुंसाम् = प्रजानां हृदयज्वरेण = राजाभिषेकाभावप्रयुक्तेन तदुन्मुखेन सन्तापेन सहैव = सार्धमेव; आसि = निरस्ता । "असु क्षेपणे" (दिवा^ ग^) इत्यस्माद् धातो: कर्मणि लुङ् । अत्र सहोक्तिरलङ्कार: ॥44॥ सुवर्णरूपं सुमनोनिषेव्यं तुङ्गं सुधर्मास्पदमद्वितीयम् । तं भूभृतं मेरुमिव प्रपन्नाश्चकाशिरे षड्गुणरत्नसार्था: {2. सद्गुण^-म^ |} ॥45॥ सुवर्णेत्यादि । वर्णश्च रूपं च वर्णरूपे, शोभने वर्णरूपे = जात्याकृती यस्य तम्, अन्यत्र स्वर्णमयम् । सुमनोभि: = विद्वद्भि:; देवैश्च; निषेव्यम् = सेव्यम्; तुङ्गम् = उन्नतम्, एकत्र गुणेन अन्यत्र आकृत्या चेति भाव: | सुधर्माणाम् = शोभनानां धर्माणाम् हिंसादीनाम्, अन्यत्र सुधर्माया: = देवसभाया:, "स्यात् सुधर्मा देवसभा" इत्यमर: | आस्पदम् = स्थानम्; अद्वितीयम् = प्रथमम्; तम् = शुद्धोदनम्; भूभृतम् = राजानम्; प्रपन्ना: = प्राप्ता:, षड्गुणा: = सन्धि-विग्रह-यान- आसन-द्वैधीभाव-समाश्रया एव रत्नानि, तेषां सार्था: = समूहा:; मेरुम् = सुमेरु- पर्वतमिव, चकाशिरे = शोभां प्रददु: ॥45॥ अन्यत्र कर्ण: {3. काम:-म^ |} सुधियामसक्तस्तस्यापदानश्रवणे ससज्ज । अपास्य पीयूषरसं सुराणां रसान्तरे किं रमते रसज्ञा ! ॥46॥ अन्यत्रेति । सुधियाम् = विद्वज्जनानां कर्ण: = कर्णेन्द्रियम्; अन्यत्र = विषया- न्तरश्रवणे; असक्त: = नि:स्पृह: सन्; तस्य = राज्ञ: शुद्धोदनस्य; अपदानश्रवणे- @021 जीवनचरितश्रवणे, ससज्ज = आसक्तोऽभूत् । सुराणाम् = देवानाम्, रसना = जिह्वा, "रसज्ञा रसना जिह्वा" इत्यमर: | पीयूषरसम् = अमृतास्वादम्, अपास्य = विहाय, अन्यो रसो रसान्तर तस्मिन्; रमते = स्वदते, किम् ? नैव रमत इति भाव: ॥46॥ सहस्रशस्सन्त्वपरेऽपि भूपास्तेनैव सौराज्यवती धरित्री । अनेकरत्नप्रभवोऽप्युदन्वान् रत्नाकरोऽभून्ननु कौस्तुभेन ॥47॥ सहस्रश इति । (यद्यपि भूमण्डले) तं विहाय अपरे = अन्येऽपि; भूपा: = राजान:, आसन्, (तथापि) धरित्री = भू:; तेन = शुद्धोदनराज्ञैव; सौराज्य- बती = शोभनराजकर्मवती; शोभनो राजा = सुराज:, तस्य भाव: कर्म वा सौरा- ज्यम् = प्रजापालनरूपमस्यामस्तीति सा । अनेकेषां रत्नानां प्रभव: = उत्पत्ति- स्थानम्; उदन्वान् = समुद्र:; उदकमस्यास्तीति विग्रहे "उदन्वानुदधौ च" (पा^ सू^ 8.2.13) इति निपातनात् साधु: | कौस्तुभेन = कौस्तुभाख्यमणिना एव; रत्नाकर: = रत्नानामाकर: = कोष: इत्यन्वर्थनामा अभूत् ॥47॥ महात्मना तेन मखैरजस्रमाहूयमानेष्वमृताशनेषु । परिष्क्रियाऽजायत पारिजात: परं सुराधीश्वरराजधान्या: ॥48॥ महात्मनेति । महान् आत्मा = स्वभावो यस्य तेन; = राज्ञा शुद्धोदनेन, मखै: = यज्ञैरमृतमशनं भोजनं येषां तेषु अमृताशनेषु; अजस्रम् = निरन्तरम्, आहूय- मानेषु = आकारितेषु; सुराणाम् = देवानाम्, अधीश्वरस्य = इन्द्रस्य, राजधान्या: = प्रधाननगर्या अमरावत्या:; पारिजात: = कल्पतरु:; परिष्क्रिया = अलङ्करण- मात्रम्, अजायत = अभूत् । शुद्धोदनस्य राज्ञो यज्ञै: पुष्टानां देवानामीहितफल- प्रदत्वेन पारिजातस्य न किमपि प्रयोजनमिति भाव: ॥48॥ @022 तस्यापदानानि तटस्थिताभि: {1. तटस्थितानि-क^, त्रि^ |} सङ्गीयमानानि सुराङ्गनाभि: | आकर्ण्य हर्षाद् द्रवतीव मेरुरद्यापि निष्यन्दजलापदेशात् ॥49॥ तस्येति । तटस्थिताभि: = सुमेरुपर्वतोपत्यकायां स्थिताभि:; तस्य = राज्ञ:; अपदानानि = चरितानि; सङ्गीयमानानि = गानं कुर्वतीभि:; सुराङ्गनाभि: = अप्स- रोभि:; आकर्ण्य = श्रुत्वा; मेरु: = सुमेरुपर्वत:; अद्यापि = साम्प्रतमपि; निष्यन्द- स्य = प्रस्रवणस्य, जलस्य = सलिलस्य, अपदेशात् = व्याजात्; "व्याजोऽपदेशो लक्ष्यं च" इत्यमर: | हर्षात् = मुद:; द्रवति = प्रघरति । इवेत्युत्प्रेक्षायाम् ॥49॥ तस्मिन् नृपे तन्वति दानवर्षं नैकोऽप्यसम्पूर्णमनोरथोऽभूत् । महाघने वर्षति बद्धधारमलब्धपूर्त्त्यस्ति सर: किमुर्व्याम् ! ॥50॥ तस्मिन्निति । दानवर्षम् = दानवृष्टिम्; तन्वति = विस्तारयति, तस्मिन् नृपे: = शुद्धोदने राज्ञि; एकोऽपि याचको जन:; असम्पूर्णमनोरथ:; नाभूत् = नाव- शिष्ट: | (यथा) उर्व्याम् = पृथिव्याम्; महाघने = वृष्टिकर्तरि जलदे; बद्धा = निष्पा- दिता, धारा = जलसन्ततिर्यस्मिन् कर्मणि तत् । क्रियाविशेषणम् । वर्षति = वर्षणं कुर्वति सति; किमपि सर: = जलाशय:; अलब्धा = अप्राप्ता, पूर्त्ति: = पूरणं येन तत्; अस्ति किम् । `उर्व्याम्' इत्यस्य वर्षतीत्यनेनान्वय: ॥50॥ मायादेव्या: शोभावर्णनम् नदीव सिन्धोर्नलिनीव भानो: कलेव चेन्दो: कमलेव विष्णो: | सौदामिनीवाम्बुधरस्य तस्य मायेति नाम्ना महिषी बभूव ॥51॥ नदीवेति । सिन्धो: = समुद्रस्य, नदी = सरिदिव; इवेति सादृश्ये; भानो: = सूर्यस्य, नलिनी = पद्मिनीव, इन्दो: = चन्द्रस्य, कला = षोडशो भाग इव, विष्णो: = नारायणस्य, कमला = लक्ष्मीरिव; अम्बु धारयतीति तस्याम्बुधरस्य = मेघस्य, सौदामिनी = विद्युदिव । "तडित् सौदामिनी विद्युत्" इत्यमर: | तस्य = राज्ञ: शुद्धोदनस्य; महिषी = कृताभिषेका पत्नी; "माया" इति नाम्ना = आख्यया; बभूव = अभूत् ॥51॥ @023 तस्या: प्रवालोदरसोदराभं {1. ^सोदरोत्थं-म^ |} युग्मं पदाम्भोरुहयोर्बभार । सामन्तकान्तालकवल्लरीणां पुष्पायमाणान् नखपूर्णचन्द्रान् ॥52॥ तस्या इति । तस्या: = मायादेव्या:; प्रवालस्य = अभिनवपल्लवस्य । "प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे" इति हेमचन्द्र: | उदरम् = अन्तर्भाग: तस्य सोदरा = तुल्या, आभा = कान्तिर्यस्य तत् । पदे अम्भोरुहे इवेत्युपमित- समास: | पदम्भोरुहयो: = चरणकमलयो:, युग्मम् = युगलम्; सामन्तकान्ता- नाम् = उपराजवधूनाम्, अलका: = चूर्णकुन्तला एव वल्लर्य: = लतास्तासाम् । "अलकाश्चूर्णकुन्तला:" इत्यमर: | पुष्पायमाणान् = पुष्पाणीवाचरत:; नखान् पूर्णचन्द्रानिवेत्युपमितसमास: | बभार = भरणं चकार ॥52॥ विजृम्भमाणा नखरत्नदीप्ति: पदस्य तस्या: पतिदेवताया: | चकार शङ्कां शरणागताया: स्वर्भानुभीत्या शशिचन्द्रिकाया: ॥53॥ विजृम्भमाणेति । तस्या: = मायादेव्या:, पति: देवता अस्यास्तस्या: पति- देवताया: = पतिव्रताया:; नखरत्नानां दीप्ति: = कान्ति:, विजृम्भमाणा = वर्ध- माना; स्वर्भानो: = राहो:, भीत्या = भयेन; "तमस्तु राहु: स्वर्भानु:" इत्यमर: | शशिचन्द्रिकाया: = चन्द्रमस: कान्ते:; शरणागताया: = रक्षित्रीमागताया:; "शरणं गृहरक्षित्रो:" इत्यमर: | शङ्काम् = सन्देहम्; चकार = कृतवती ॥53॥ आकारमत्यद्भुतसन्निवेशं दधानयोर्दर्शितसौकुमार्यम् । तज्जङ्घयोस्तादृशकान्तिमत्योर्न चाधिकं नापि समं बभूव ॥54॥ आकारमिति । अत्यद्भुत: सन्निवेश: = विन्यासो यस्य तम्; दर्शितं सौकुमार्यम् = मार्दवं येन तसु; आकारम् = रूपम्; तज्जङ्घयो: = तस्या जङ्घा- प्रदेशयो: | "प्रसृता जाघनो जङ्घा" इति वैजयन्तीकोश: | तादृशकान्ति- मत्यो: = प्रसिद्धशोभावत्यो:; न च अधिकम् = बहु; नापि च समम् = तुल्यम्; बभूव ॥54॥ @024 ये दर्शनीया द्विपराजहस्ता ये चाभिजाता: कदलीविशेषा: | तदूरुकाण्डद्वयजृम्भमाणसौन्दर्यरत्नाकरबिन्दवस्ते ॥55॥ ये इति । लोके ये द्विपराजानाम् = गजश्रेष्ठानाम्; हस्ता: = शुण्डादण्डा:; अभिजाता: = जात्या उत्कृष्टा:; कदलीविशेषा: = विशिष्टा: कदलीस्तम्भा:; वा; दर्शनीया: = अवलोकनयोग्या: सन्ति, ते; तस्या मायादेव्या; ऊरू = सक्थिनी, काण्डौ = दण्डौ इव । "सक्थि क्लीबे पुमानूरू:", "काण्डोऽस्त्री दण्डबाणार्व- वर्गावसरवारिषु" इत्युभयत्रामर: | तस्या ऊरुकाण्डद्वयात् जृम्भमाणम् = वर्धमानम्; यत्सौन्दर्यम् = सुन्दरता, तदेव रत्नाकर: = समुद्र:, तस्य बिन्दव: = कणा: | तस्या ऊरुद्वयस्य यत्सौन्दर्यं तल्लेशोऽपि करिण: शुण्डादण्डे कदली- विशेषे च नास्तीति भाव: ॥55॥ माणिक्यकाञ्चीवलयानुविद्धश्रोणीभरा क्ष्मापतिधर्मपत्नी । वसुन्धरेवार्णवरत्नगर्भवेलासमालिङ्गितसैकतान्ता ॥56॥ माणिक्येत्यादि । माणिक्यमय्या काञ्च्या = मेखलाया:; "स्त्रीकट्यां मेखला काञ्ची" इत्यमर: | वलयेन = कटकेन, अनुविद्ध = बद्ध:, श्रोणीभर: = कटि- भरो यस्या: सा; "कटि: श्रोणी ककुद्मती" इत्यमर: | क्ष्मापते: = भूपते:, धर्मपत्नी = महिषी मायादेवी; अर्णवस्य = समुद्रस्य रत्नानि = गर्भे = उदरे यस्या- स्तया वेलया = सीमया; "वेला कालमर्यादयोरपि" इत्यमर: | समालिङ्गितम् = परिवृतं यत् सैकतम् = सिकता (बालुका) मयप्रदेश:, तेन अन्ता रम्या "अन्त: प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहरे" इति विश्व: | वसुन्धरा = पृथ्वीव राजते ॥56॥ @025 सुरार्णवावर्तमनोज्ञशोभं नतभ्रुवोऽलक्ष्यत नाभिरन्ध्रम् । कुचाद्रिकान्तिद्रवनिर्झरस्य निम्नीकृतं स्थानमिव प्रपातै: ॥57॥ सुरेत्यादि । (तस्या:) नते भ्रुवौ यस्यास्तस्या: महिष्या: | सुरार्णवस्य = सुरासमुद्रस्य, आवर्तस्य = जलभ्रमस्येव, मनोज्ञा = हृदयहारिणी, शोभा = कान्ति- र्यस्य तत् । नाभिरन्ध्रम् = नाभिकुहरम्; कुचावेव अद्री = पर्वतौ, तयो: कान्ति- द्रवस्य = शोभास्यन्दस्य, एव निर्झरस्य = जलप्रवाहस्य; प्रपातै: = पतनै:, निम्नी- कृतम् = श्वभ्रीकृतम्, स्थानम्, अलक्ष्यत = दृष्टम् । इवेत्युत्प्रेक्षायम् ॥57॥ तस्या वपु:क्षेत्रमनङ्गशालि सौन्दर्यनिष्यन्दजलैर्निषेक्तुम् । आसूत्रिता यौवनहालिकेन त्रयीव कुल्या त्रिवली चकाशे ॥58॥ तस्या इति । तस्या: = महिष्या मायादेव्या:, यौवनमेव हालिक: = कर्षक- स्तेन, हलेन खनतीति हालिक:, "खनत्यनेन तद्वोढाऽस्येदं हालिकसैरिकौ" इत्यमर: | वपु: = शरीरमेव क्षेत्रम् = केदारस्तत्, "केदार: केदर: क्षेत्रम्" इति वैजयन्ती । अनङ्ग एव शालयो यस्मिंस्तत् । सौन्दर्यमेव निष्यन्दजलम् = स्रावजलम्, तै:; निषेक्तुम् = सिञ्चनं कर्तुम्; त्रयोऽवयवा यस्या: सा त्रयी = अवयवत्रयविशिष्टा, कुल्या = अल्पसरित्; "कुल्याल्पा कृत्रिमा सरित्" इत्यमर: | त्रयाणां वलीनां समाहार: त्रिवली = वलित्रयम्, चकाशे = शुशुभे । इवेत्यु- त्प्रेक्षयाम् ॥58॥ विलग्नमालग्नवलित्रयीकं दरिद्रताजन्मगृहं तदीयम् । अमर्त्यगङ्गाजल वेणिकाभिराश्लिष्टमाकाशमिवावभासे ॥59॥ विलग्नेत्यादि । तदीयम् = तस्या मायादेव्या: सम्बन्धि; आलग्ना = संश्लिष्टा, वलित्रयी = त्रिवली यस्मिस्तत्; विलग्नम् = मध्यप्रदेश:; "मध्यमञ्च विलग्नं च" इत्यमर: | दरिद्रताया जन्मगृहम् = उत्पत्तिस्थानम्, अतिसूक्ष्म- मित्यर्थ: | अमर्त्यानाम् = देवानाम्, गङ्गाया: = नद्या:; जलवेणिकाभि: = जल- प्रवाहै:; आश्लिष्टम् = व्याप्तम्, आकाशम् = गगनमिव, आबभासे = शुशुभे । अत्रापि इवशब्द उत्प्रेक्षायामेव ॥59॥ @026 तमालनीला नवरोमराजिस्तस्या बभौ तामरसेक्षणाया: | विवृण्वती बाल्यदशाविनाशमुत्पातधूमावलिरुत्थितेव ॥60॥ तमालेत्यादि । तस्या: = मायादेव्या:; तामरसेक्षणाया: = श्यामलोचनया:; नवानां रोम्णां राजि: = पंक्ति:; तमालपत्रवत् नीला = श्यामा; बाल्यदशाया: = बाल्यावस्थाया विनाशम् = नाशम्; विवृण्वती = विवरणं कुर्वन्ती । उत्थिता = उद्भवं गता, उत्पातधूमस्य = दुर्निमित्तसूचकधूमस्य, आवलि: = पंक्तिरिव, बभौ = शुशुभे । इवेत्युत्प्रेक्षायाम् ॥60॥ आतन्वतश्चेतसि कोमलाङ्ग्या: कोदण्डशिक्षां कुसुमायुधस्य । मौर्वी बहिर्बिम्बगतेव मान्या तन्व्याश्चकाशे तनुरोमरेखा ॥61॥ आतन्वत इति । (तस्या:) कोमलाङ्ग्या: = कोमलानि = मृदूनि, अङ्गानि = शरीरावयवा यस्यास्तस्या:, तन्व्या: = युवत्या:, चेतसि = मनसि, कुसुममेवा- युधं यस्य तस्य = पुष्पचापस्य, कोदण्डशिक्षाम् = चापाभ्यासम्, आतन्वत: = विस्तारयत:; मान्या = प्रशस्या, मौर्वी = ज्या । "मौर्वी ज्या शिञ्जिनी गुण:" इत्यमर: | बहिर्बिम्बगता = बहि: प्रतिफलिता, प्रत्यक्षविषया इत्यर्थ:, तन्वी = सरला, रोमरेखा = रोमराजि:; चकाशे = बभौ । इवेत्युत्प्रेक्षायाम् ॥61॥ विजृम्भमाणेन विलङ्घ्य वेलां तस्यास्तरुण्या: स्तनमण्डलेन । नि:शेषमाक्रान्त निजावकाशमाकाशमासीदवलग्नशेषम् ॥62॥ विजृम्भमाणेनेति । तरुण्या: = यौवनेऽधिरूढाया:, तस्या: = मायादेव्या:, विजृम्भमाणेन = वर्धमानेन; स्तनमण्डलेन = कुचवृत्तेन, वेलाम् = अवधिम्; निर्गत: शेषो यस्मिन् कर्मणि तत्; विलङ्घ्य = उल्लङ्घ्य; आक्रान्तो निज: = स्वकीय आकाशसम्बन्धी, अवकाशो यस्य तत्; अवलग्नेन = मध्येन, शेषम् = शिष्टम्, आकाशम् = शून्यस्थानमासीत् ॥62॥ @027 मृणालिका विभ्रमदीर्घिकाया विद्युल्लता यौवनमेघपंक्ते: | मङ्गल्यमाला मकरध्वजस्य बाहा बभौ वामविलोचनाया: ॥63॥ मृणालिकेति । (तस्या:) वामे = सुन्दरे, विलोचने = नेत्रे यस्यास्तस्या:; अल्पा मृणालो मृणालिका । "मृणाली शतपर्व क्ली बिसं च" इति बैजयन्ती । विभ्रम: = शोभा एव, दीर्घिका = वापी यस्यास्तस्या: | "अथ विभ्रम: शोभायां संशये हावे" इति हेमचन्द्र:; "वापी तु दीर्घिका" इत्यमर: | बाहा = बाहु:, यौवनम् = तरुणावस्था एव मेघपंक्ति: = मेघमाला यस्यास्तस्या:; विद्युल्लता = तडिल्लता; मकरध्वजस्य = मन्मथस्य; मङ्गल्यमाला इव बभौ = शुशुभे ॥63॥ आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे । निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव ॥64॥ आमुक्तेत्यादि । आमुक्तेन = आसञ्जितेन, मुक्तासरेण = मुक्ताहारेण, दर्शनीयम् = मनोहरम्, कण्ठम् = ग्रीवाम्, आबिभ्रती = धारयती, निष्ठ्यूतै: = उद्गीर्णइ:, मुक्तानिकरै: = मौक्तिकसमूहै:, अभिराम: = मनोज्ञो य: शङ्ख: = कम्बुस्तेन उज्ज्वला = शुभ्रा, सागरस्य = समुद्रस्य, वीचिका = तरङ्ग इव, अतीव = अत्यन्तम्; रेजे = शुशुभे । शङ्खस्य मौक्तिकोत्पत्तिस्थानत्वमुक्तं भावप्रकाशे- "शङ्खो गजश्च क्रोडश्च फणी मत्स्यश्च दर्दुर: | वेणुरेते समाख्यातास्तज्ज्ञैर्मौक्तिकयोनय: ॥" इति ॥64॥ तदाननेन्दुं भुवि निस्सपत्नं निर्मातुकामेन पितामहेन । अकारि पद्मं ध्रुवमात्तगन्धमन्त:कलङ्कं च सुधांशुबिम्बम् ॥65॥ तदाननेत्यादि । तस्या: = मायादेव्या:, आननम् = मुखमेव इन्दु:, तम्, निर्गता: = नष्टा:, सपत्ना: = वैरिणो यस्य तम् । "रिपौ वैरिसपत्नारिद्विषद्- द्वेषणदुहृंद:" इत्यमर: | निर्मातुम् = स्रष्टुम्, काम: = इच्छा यस्य तेन, "लुम्पेद- @028 वश्यम: कृत्ये तुङ्काममनसोरपि" इति मलोप: | पितामहेन = ब्रह्मणा, पद्मम् = कमलम्, आत्तगन्धम् = अभिभूतम्, "आत्तगन्धोऽभिभूत: स्यात्" इत्यमर: | गृहीतगन्धं च, सुधांशो: = चन्द्रस्य, बिम्बम् = प्रतिबिम्बम्, च, अन्त: = मध्ये, कलङ्क: = लाञ्छनं यस्मिंस्तत्, ध्रुवम् = निश्चयेन, अकारि = कृतम् ॥65॥ तरुप्रवालाश्चलसौकुमार्यात् सिन्धुप्रवाला: स्थिरकर्कशत्वात् । न जग्मुरस्या नलिनेक्षणाया बिम्बाधरौपम्यकथाप्रसङ्गम् ॥66॥ तर्वित्यादि । नलिनेक्षणाया: = पद्मनेत्राया:, तरूणाम् = वृक्षाणाम्, प्रवाला: = नवपल्लवा:, चलम् = चञ्चलं च तत् सौकुमार्यम् = सुकुमारावस्था, तस्मात् = मार्दवस्थैर्याभावात् । सिन्धौ = समुद्रे, स्थिता:, प्रवाला: = विद्रुमा: | "प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे" इति हेमचन्द्र: | स्थिरम् = स्थायि यत् कर्कशत्वम् = काठिन्यं तस्मात्, च, विम्बमिव = रक्तबिम्बफलमिव, अधर: = ओष्ठ:, तेन औपम्यस्य = सादृश्यस्य या कथा = कथनम्, तस्य प्रसङ्ग: = प्रस्तावना, तम्, न जग्मु: = न ययु: ॥66॥ बिम्बाधरोष्ठद्युतिरायताक्ष्यास्तस्या विलासस्मितविप्रकीर्णा {1. ^द्युतिविप्र^-वि^ क^ |} | सन्ध्येव बन्धूकरुचिश्चकाशे चन्द्रातपइ: शारितसन्निवेशा ॥67॥ बिम्बेत्यादि । आयते = दीर्घे, अक्षिणी यस्यास्तस्या:; तस्या = मायादेव्या:; विलासस्मितेन = मन्दहास्येन, विप्रकीर्णा = मिश्रा; बिम्बमिव = पक्वबिम्बफल- मिव अधरोष्ठम्, तस्य द्युति: = कान्ति:; अधरश्च ओष्ठं च अधरोष्ठम्; प्राण्य- ङ्गत्वादेकवद्भाव: | बन्धूकस्य = बन्धुजीवकपुष्पस्य रुचिरिव रुचि: = दीप्तिर्यस्या: सा; "बन्धूको बन्धुजीवक:" इत्यमर: | चन्द्रस्य = शशिन:; आतपइ: = किरणइ:; "प्रकाशो द्योत आतप:" इत्यमर: | शारित: = शबलित:, खण्डित इत्यर्थ:; सन्निवेश: = आकृतिर्यस्या: सा; "शार: शबरवातयो:" इति हेमचन्द्र: | सन्ध्या = सान्ध्यकाल इव, चकाशे = बभौ ॥67॥ @029 नितान्तकान्तालिकचन्द्रलेखानिष्यन्दसौन्दर्य महाप्रणाली {1. सौन्दर्यनिष्यन्द^ त्रि^ |} | सीमान्तरेखा नयनान्तनद्योर्नासा बभासे नवयौवनाया: ॥68॥ इदानीं कविस्तस्या मायादेव्या नासां वर्णयति नितान्तेत्यादिना । नव- यौवनाया: = तरुण्या:, तस्या: = मायादेव्या:; नितान्तम् = भृशम्, कान्तम् = रम्यं यद् अलिकम् = ललाटम्; "ललाटमलिकै गोधि:" इत्यमर: | तदेव चन्द्रलेखा = शशिरेखा, तस्या निष्यन्दम् = स्रावभूतं यत् सौन्दर्यम् = सुन्दरता, तस्य महा- प्रणाली = जलनिर्गममार्ग:; नयनयो: = नेत्रयो:, अन्ते एव नद्यौ तयो:; सीम्न: = अवधे:, अन्ये = अन्तभागे, रेखा = लेखा इव; नासा = नासिका; बभासे = चकाशे ॥68॥ कस्तूरिकाकल्पितपत्रलेखस्तस्या: कपोल: शशिमण्डलश्री: | आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य ॥69॥ कविस्तस्या: कपोलवर्णनमारभते-कस्तूरिकेत्यादिना । तस्या: = शुद्धोदन- महिष्या:; कस्तूरिकया = मृगमदेन, कल्पिता = रचिता, पत्रलेखा = पत्रवल्ली यस्मिन् स:; "अनुबोध: पत्रलेखा पत्रांगुलिरिमे समे" इत्यमर: | शशि- मण्डलवत् = चन्द्रमण्डलवत्, श्री: = शोभा यस्य स:; कपोल: = गण्डस्थलम्, अम्भो- दस्य = मेघस्य; वातै: = पवनै:; मलिनमुदरम् = अन्तर्भागो यस्य तस्य; मुकुरस्य = दर्पणस्य; "दर्पणे मुकुरादर्शौ" इत्यमर: | शोभाम् = कान्तिम्; आक्रम्य; = अतिक्रम्य; तस्थौ = स्थित: ॥69॥ बभूव तस्या नयनोत्पलस्य नीलोत्पलस्यापि महान् विशेष: | अमोघमस्त्रं कुसुमायुधस्य पूर्वं द्वितीयं तु तप:सु शीर्णम् {2. कुण्ठम्-म^ |} ॥70॥ वभूवेति । तस्या: = मायादेव्या:; नयनमेव उत्पलम् = पद्मम्, तस्य; नीलं च तदुत्पलं तस्य = नीलकमलस्य; (अयमेव) महान्; विशेष: = भेद:, यत् @030 पूर्वम् = तस्या नयनोत्पलम्, कुसुममेवायुधं यस्य तस्य = मन्मथस्य; अमोघम् = अव्यर्थम्, अस्त्रम् = आयुधम्, द्वितीयम् = अपरम्, नीलोत्पलम्, तप:सु = माघ- मासेषु, शीणम् = विशीर्णं न भवति, शिशिरर्तौ तस्य नश्वरत्वात् ॥70॥ तस्या विशालेन विलोचनेन विलासगर्भेण विजीयमाना: | अद्यापि वासं वनकन्दरेषु ह्रियेव कुर्वन्ति कुरङ्गशावा: ॥71॥ तस्या इति । तस्या: = मायादेव्या:, विलासा: = विभ्रमा:, गर्भे यस्य तेन, विशालेन = वृहता; विलोचनेन = नेत्रेण, विजीयमाना: = पराजीयमाना:, कुरङ्गा णाम् = हरिणानाम्, शावा: = शिशव:; "मृगे कुरङ्गवातायुहरिणाजिनयोनय:", "पृथुक: शावक: शिशु:" इत्युभयत्राप्यमर: | अद्यापि = इदानीमपि, वनानाम् = अरण्यानाम्, कन्दरेषु = गह्वरेषु, ह्रिया = लज्जया; वासम् = निवासम्, कुर्वन्ति = विदधति । इवेत्युत्प्रेक्षायाम् ॥71॥ सौभाग्यवाराकरवीचिकाभ्यां तारुण्यकल्पद्रुमशाखिकाभ्याम् । भ्रूवल्लरीभ्यां वदनं तदीयं बभाविवाब्जं भ्रमरावलीभ्याम् ॥72॥ सौभाग्येत्यादि । तदीयम् = तस्या मायादेव्या: सम्बन्धि, वदनम् = मुखम्, सौभाग्यम् = सौन्दर्यमेव, वाराम् = जलानाम्, आकर: = निधि:, तस्य वीचि- काभ्याम् = तरङ्गाभ्याम्, तारुण्यम् = यौवनमेव, कल्पद्रुम: = कल्पवृक्ष:, तस्य शाखिकाभ्याम्; भ्रुवौ वल्लर्याविव ताभ्याम्; भ्रमरावलिभ्याम् = भ्रमरसमूहा- भ्याम्; अब्जम् = कमलमिव, बभौ = शुशुभे ॥72॥ रराज राजीवविलोचनाया ललाटरेखा रचितालकान्ता । आलक्ष्यनामाक्षरबिन्दुपंक्तिरनङ्गजइ त्रध्वजपट्टिकेव ॥73॥ @031 रराजेति । राजीवमिव विलोचनं यस्यास्तस्या: = तामरसेक्षणाया:; (तस्या: = मायादेव्या:); रचितेन = समीकृतेन, अलकेन = चूर्णकुन्तलेन, कान्ता = मनोहरा, ललाटरेखा = मस्तकरेखा, आलक्ष्या = दृश्या, नामाक्षराणाम्, बिन्दू- नाम् = वर्तुलरेखाणां पंक्तिर्यस्या: सा, अनङ्गस्य = मारस्य, जैत्र: = जयशीलो यो ध्वज: = पताका, तस्य पट्टिका = पटी, इवेत्युत्प्रेक्षायाम्, रराज = शुशुभे ॥73॥ विलोलदृष्टिद्वयलोभनीयं तस्या मुखं साम्यमुपाचकार । परिप्लुतान्त: परिवर्तमानपाठीनयुग्मस्य पयोरुहस्य ॥74॥ विलोलेत्यादि । तस्या: = मायादेव्या:, विलोलेन = चञ्चलेन, दृष्ट्योर्द्वयेन, लोभनीयम् = स्पृहणीयम्, मुखम् = आननम्, परिप्लुतम् = जलप्लावितम्, अन्त:परिवर्तमानम् = भ्रमत्, पाठीनयो: = मीनयो:, युग्मम् = द्वयं यस्मिंस्तथा- भूतस्य, पयोरुहस्य = मेघस्य, साम्यम् = सादृश्यम्, उपाचकार = उत्पादित- वान् ॥74॥ गोरोचनागौररुचिश्चकाशे स षट्पदश्यामलकेशपाशा । धूमोद्गमैर्धूसरिताग्रभागा {1. ^गृहाभा-क^ वि^ |} मान्योदया मङ्गलदीपिकेव ॥75॥ गोरोचनेत्यादि । गोरोचना = गोपित्तम् इव गौरी = पीता, रुचि: = कान्ति: यस्या: सा, "पीतो गौरो हरिद्राभ:" इत्यमर: | षट् पदानि = चरणानि येषां ते षट्पदा: = भ्रमरा:, "षट्पदभ्रमरालय:" इत्यमर: | ते इव, श्यामला: = कृष्णा:, केशपाशा: = केशकलापा: यस्या: सा, "पाश: पक्षश्च हस्तश्च कलापार्था: कचात् परे" इत्यमर: | धूमानाम् = धूम्राणाम्, उद्गमै: = ऊर्ध्वगतिभि: धूसरित: = मलिन: = अग्रभागो यस्या: सा; मान्य: = सम्मत:, उदय: = प्रादुर्भावश्च यस्या: सा; मङ्गलस्य = कल्याणस्य, दीपिका = दीप्ति:, इव चकाशे = बभौ ॥75॥ अर्धासिकां भर्तुरनन्यलभ्यां भद्रासने सैव परं प्रपेदे । अन्या: किमर्हन्त्यपहाय लक्ष्मीं वक्षोनिवासं मधुसूदनस्य ॥76॥ @032 अर्धासिकामिति । सा = मायादेवी, भर्त्तु: = राज्ञ: शुद्धोदनस्य, भद्रासने = राजसिंहासने, अन्येन = अपरेण, अलभ्याम् = अप्राप्याम्, अर्धमासिकाया इति अर्धासिकाम् = अर्धासनस्थितिम्, परम् = मुख्यत्वेन, प्रपेदे = लेभे । अन्या: = अपरा: साधारणा नार्य:, मधुं सूदयतीति मधुसूदन:, तस्य = विष्णो: | "नन्दिग्रहि^" (पा^ सू^ 3.1.134) इत्यादिना ण्वुल् । वक्षसि = हृदये, निवासम् = स्थितिम्, लक्ष्मीम् = कमलाम्, विष्णुपत्नीमित्यर्थ:; अपहाय = त्यक्त्वा, अर्हन्ति = शक्नु- वन्ति किम् ? ॥76॥ महीपतिर्मान्यगुणोज्ज्वलायां तस्यां महिष्यां तनयाभिलाषी । प्रदीपधूपप्रमुखै: पदार्थै: स देवताराधनतत्परोऽभूत् ॥77॥ महीपतिरिति । स महीपति: = पृथ्वीपति: राजा शुद्धोदन:, मान्या: = श्लाघ्या:, ये गुणा: = सौशील्यादय:, तैरुज्ज्वलायाम् = शोभमानायाम्, तस्यां महिष्याम् = मायादेव्याम्, तनयम् = पुत्रमभिलषतीति तादृश:, सन्, प्रदीप- प्रमुखै: = धूपदीपादिभि: पदार्थै: = पूजोपकरणद्रव्यै:, देवताया: = स्वकुलेष्टदेवताया:, आराधने = पूजायाम्, तत्पर: = आसक्त:, अभूत् = जात: ॥77॥ ममज्ज तीर्थेषु जजाप मन्त्रं ततान दानानि तपश्चकार । शुश्राव धर्म सुजनं सिषेवे स पुत्रहेतो: सह धर्मपत्न्या ॥78॥ मलज्जेति । स: = राजा शुद्धोदन:, पुत्रहेतो: = पुत्रप्राप्त्यर्थम्, धर्मपत्न्या: = स्वमहिष्या मायादेव्या सह, तीर्थेषु = पुण्यसलिलेषु, ममज्ज = मग्न: | मन्त्रम् = पुत्रप्रदमन्त्रम्, जजाप = जापं कृतवान् । दानानि = याचकेभ्योऽभिलषितवस्तु = प्रदानानि, ततान = विस्तारितवान्, दत्तवानित्यर्थ: | तप: = व्रतपालनादिदुष्कर- तपस्याम्, चकार = कृतवान् । धर्मम् = धार्मिकपुस्तकानि, शुश्राव = श्रुतवान् । सुजनम् = सज्जनम्, सिषेवे = सेवितवान् । पुत्रप्राप्त्युपायप्रश्नार्थ सज्जना अपि संवदिता इत्यर्थ: ॥78॥ @033 इति गतवति पुण्यैर्दीर्घदीर्घेऽपि काले, पतिरवनिपतीनां पुत्ररत्नं न भेजे {1. लेभे-म^ |} | तदपि च ववृधे तत्प्रार्थना तस्य पुंसां विरमति न हि यत्न: कार्यसिद्धे: पुरस्तात् ॥79॥ इति बुद्धघोषाचार्यविरचिते पद्यचूड्+आमणिनाम्नि महाकाव्ये सिद्धार्थचरिते प्रथम: सर्ग: ॥ इतीति । (स:) अवनिपतीनाम् = पृथ्वीपतीनाम्, पति: = स्वामी, चक्रवर्ती राजा, इति = एवम्, दीर्घाद् दीर्घे = अतिदीर्घे, काले = समये, गतवति = व्यतीते, सत्यपि, पुत्ररत्नम् = पुत्रश्रेष्ठम्, "रत्नं स्वजातिश्रेष्ठेऽपि" इत्यमर: | न भेजे = न लब्धवान् । तदपि = एतावत्कालविलम्बे सत्यपि, तस्य = राज्ञ:, तत्प्रार्थना = तस्य पुत्रप्रार्थना, ववृधे = वृद्धिमेव प्राप्ता । यतो हि पुंसाम् = श्रेष्ठजनानाम्, यत्न: = प्रयास:, कार्यस्य = अभिलषितकर्मण:, सिद्धे: = पूर्ते:, पुरस्तात् = पूर्वम्, न विरमति = विरामं न प्राप्नोति । अत्र सामान्यरूपेण विशेषसमर्थनरूपोऽर्था- न्तरन्यासालङ्कार: | मालिनी च वृत्तम्, तल्लक्षणं यथा- `न न म य य युतेयं मालिनी भोगिलोकै:" इति ॥79॥ ॥ इति पद्यचूडामणिमहाकाव्यस्य कीर्त्तिव्याख्यायां प्रथम: सर्ग: ॥ @034 द्वितीय: सर्ग: देवानां तुषितपुरीगमनम् तत्रान्तरे जगति पूर्वनिमित्तमासीद् दृष्ट्वा तदद्भुतममर्त्यगणा: समेता: | सर्वज्ञतावसर एष तवेति वक्तुं जग्मु: पुरीं सुरगुरोस्तुषिताभिधानम् ॥1॥ तत्रान्तरे = तस्मिन्नवसरे, "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च" इत्यमर: | जगति = लोके; पूर्वनिमित्तम् = बुद्धावतारप्राक्तन निमित्तम् । आसीत् = बभूव । अद्भुतम् = आश्चर्यमयम्, तत् = पूर्वनिमित्तं दृष्ट्वा = अवलोक्य, समेता = सङ्गता:, अमर्त्य- गणा: = देवगणा:, एष: = अयम्, तव = सुरेश्वरस्य, सर्वज्ञताया: = बुद्धभावस्य, "सर्वज्ञ: सुगतो बुद्ध:" इत्यमर: | अवसर: = अनुकूल: समय:, अस्ति - इति सुरगुरो: = देवाधिपस्य, वक्तुम् = कथयितुम्; `तुषित' इति सौगतसमये कस्यचिद् देवलोकस्य नाम, अत्र तु कविस्तत्रस्थां पुरीमभिदधाति, तुषितेति अभि- धानम् = नाम यस्यास्ताम् । पुरीम् = नगरीम्, जग्मु: = प्रतस्थु: ॥ अस्मिन् सर्गे वसन्ततिलका घृत्तम्, "उक्ता वसन्ततिलका त-भ-जा ज-गौ ग:" इति लक्षणात् ॥1॥ तुषितपुरीवर्णनम् उत्तुङ्गनीलमणिमन्दिरजृम्भमाण- रोचिश्छटाच्छुरणशाद्वलितान्तरिक्षाम् । प्रक्रीड्+अमानमृगशावविलोलदृष्टि- च्छायासमुच्चलनचन्द्रकिलोपकण्ठाम् ॥2॥ कवि: षड्भि: पद्यै: कुलकेन तां तुषिताख्यां नगरीं वर्णयति उत्तुङ्गे- त्यादिना । उत्तुङ्गम् = उन्नतं यन्नीलमणीनाम् = इन्द्रनीलानाम्, मन्दिरम् = गृहम्, तस्मात् जृम्भमाणा = वर्धमाना, रोचि: = छटा (कान्तिपरम्परा), तस्या: @035 छुरणेन = व्यापनेन, शाद्वलितम् = हरितम्; शादा अस्मिन् सन्तीति शाद्वलम्, तथाकृतं शाद्वलितम्; तादृशम् अन्तरिक्षम् = गगनं यस्यां सा । प्रक्रीडमाना- नाम् = विहरणशीलानाम् । ताच्छील्ये चानश् प्रत्यय: | मृगाणाम् = हरिणा- नाम्, शावानाम् = शिशूनाम्, विलोला: = चञ्चला या दृष्टय: = अवलोकनानि, तासां छायाया: = कान्ते:, समुच्चलनेन = सम्यक्तया चलनेन, चन्द्रकित: = मेचकित:, उपकण्ठ: = प्रान्तप्रदेशो यस्यास्ताम् । "समौ चन्द्रमेचकौ", "उप- कण्ठान्तिकाभ्यर्णाभ्यग्रा:" इत्युभयत्राकार: ॥2॥ लीलाचकोररसनाञ्चललिह्यमान- प्रासाददन्तवलभीकिरणप्ररोहाम् । तिर्यक्प्रवृत्तमणितोरणदीर्घरश्मि- मालावलीगुणितवन्दनमालिकाभाम् ॥3॥ लीलेत्यादि । लीलाचकोराणाम् = लीलार्थचकोरपक्षिणाम्, रसनाया: = जिह्वाया:, अञ्चलै: = अग्रभागै:, लिह्यमाना: = आस्वाद्यमाना:, प्रासादे स्थिताया दन्तबलभ्या: = गोपानस्या:, "गोपानसी तु वलभी" इत्यमर: | किरण- प्ररोहा: = रश्म्यङ्कुरा यस्यां ताम् । तिर्यक्प्रवृत्ता = तिर:प्रसारिणी या मणि- तोरणस्य = रत्नमयबहिर्द्वारस्य, "toraNa'strI बहिर्द्वारम्" इत्यमर: | दीर्घाणाम् = लम्बायमानानाम्, रश्मिमालानाम् = कान्तिस्रजाम्, आवली = पंक्तिस्तया गुणि- ताया: = आवृत्ताया:, वन्दनमालिकाया: = मङ्गलदाम्न:, आभा = कान्तिर्यस्यां ताम् । "तोरणोर्ध्वे तु मङ्गल्यं दाम वन्दनमालिका" इति हेमचन्द्र: | सा च रम्भास्तम्भचतुष्टयवेष्टितताम्रपत्ररचिता माला ॥3॥ शिञ्जानपञ्चशरचक्रितकार्मुकज्या- झङ्कारवेगचलिताध्वगवामनेत्राम् । दर्पान्धदिग्गजकपोलमदप्रवाह- कल्लोलिनीसलिलकर्दमितप्रतोलीम ॥4॥ @036 शिञ्जानेत्यादि । शिञ्जाना = स्वनन्ती या पञ्चशरस्य = मारस्य (कामस्य), चक्रितम् = कुण्डलितम्, कर्मणे प्रभवति कार्मुकम् = धनु:, तस्य ज्या = मौर्वी, "मौर्वी ज्या शिञ्जिनी गुण:" इत्त्यमर: | तस्य झङ्कारस्य = टङ्कारध्वने:, वेगेन = जवेन, चलिता: = उद्विग्ना:, अध्वगानाम् = प्रोषितानाम् वामनेत्रा: = स्त्रियो यस्यां ताम् । दर्पेण = गर्वेण, अन्धानाम् = उन्मत्तानां दिग्गजानां कपोलेषु = गण्डस्थलेषु यो मदप्रवाह: = मदस्राव:, स एव कल्लो- लिनी = नदी, तस्या: सलिलेन = जलेन, कर्दमिता = पङ्किला, प्रतोली = रथ्या यस्यास्ताम् । समासान्तविधेरनित्यत्वान्न कप् ॥4॥ शम्पासहस्रचतुरस्रसरोरुहाक्षी- देहप्रभापुनरुदीरितदीपमालाम् । सौधस्थलोपरिसमुच्छ्रितवैजयन्ती- चीनांशुकाकलितदिग्वनितावगुण्ठाम् ॥5॥ शम्पेत्यादि । शम्पानाम् = विद्युताम् । "सम्पा शतह्रदा ह्रादिनी" इत्यमर: | सह्रस्रस्य = एतत्सङ्ख्याया:, चतुरस्रा: = अन्यूनातिरिक्ता:, समा इति यावत्, या सरोरुहाक्षीणाम् = कमलनेत्राणां देहप्रभा: = शरीरकान्तय- स्ताभि: पुनरुदीरिता: = पुनरुक्ता, दीपानां माला = पंक्ति:, यस्यां ताम् । सौध- स्थलस्य = प्रासादप्रदेशस्योपरि समुच्छ्रिताया: = उद्गताया:, वैजयन्त्या: = पता- काया:, चीनांशुकेन = पट्टाम्बरेण, आकलित: = कृत:; दिग्वनिताया:, दिगङ्ग- नाया:, अवगुण्ठ: = आवरणं यस्यां ताम् ॥5॥ पुष्पावचायवलमानपुरन्ध्रिवर्ग- पीनस्तनोन्नतिविकल्पितकेलिशैलाम् । माकन्दकोरकगलन्मकरन्दपूर- धारानुबद्धपुनरुक्ततटाकतोयाम् ॥6॥ पुष्पेत्यादि । पुष्पाणाम् = कुसुमानाम्, अवचायाय = लवनाय, वलमान: = उद्वर्तमानो य: पुरन्ध्रीणाम् = कुटुम्बिनीनां वर्ग: = समूहस्तस्य पीनयो: = पीवरयो:, @037 स्तनयो: = कुचयो:, उन्नत्या = ऊर्ध्वङ्गमनेन, विकल्पित: = सन्दिग्ध:, केलिशैल: = क्रीडापर्वतो यस्यां ताम् । माकन्दानाम् = चूतानाम्, कोरकेभ्य: = मुकुलेभ्यो गलन्त्य: = स्रवन्त्यो मकरन्दपूराणाम्; मकरन्दप्रवाहाणम् = धारा: = मधुप्रवाह- सन्ततयस्ताभिरनुबद्धम् = अनुसृतम्, अत एव पुनरुक्तम् = द्विगुणितम्, तटाका- नाम् = जलाशयानाम्, तोयम् = तलिलं यस्यां ताम् ॥6॥ शृङ्गारमण्डपशिरोनवरत्नतेज:- सञ्चारसञ्चितशतक्रतुचापशोभाम् । मन्दारकल्पहरिचन्दनपारिजात- सन्तानसंहृतदरिद्रकथाप्रसङ्गाम् ॥7॥ शृङ्गारेत्यादि । शृङ्गारमण्डपस्य = लीलामण्डपस्य, शिरसि = मस्तके, खचितानाम् = लग्नानाम्, नवरत्नानाम्, तेज:सञ्चारेण = कान्तिप्रसरेण, सञ्चिता = सम्पादिता, शतक्रतो: = इन्द्रस्य, चापस्य = धनुष:, शोभा = कान्तिर्यया ताम् । मन्दारादिभि: = पञ्चभि: देववृक्षै:, संहृत: = अवहृत:, `दरिद्रता' इति कथाप्रसङ्ग: = दारिद्र्यविषयकव्यवहारो यस्यां ताम् ॥7॥ तुषिताधिपतेर्वर्णनम् तत्र स्थितं सुरगणा ददृशुस्तमेनं सिंहासने विविधरत्नशिलानिबद्धे । विभ्राजमानबहुधातुविचित्रवर्णे मेरोर्मृगेन्द्रमिव सानुतटप्रदेशे ॥8॥ तत्रेति । सुरगणा: = देवसमूहा:, तत्र = तुषितपुर्याम्, विविधाभि: = नैक- विधाभि:, रत्नमयशिलाभिर्निबद्धे = निर्मिते, विभ्राजमानै: = दीप्यमानै:, बहुभि: = अनेकैर्धातुभि: = गैरिकादिभि:, विचित्रवर्णे = शबलवर्णे, राजसिंहासने = राज्ञ आरोहणपीठिकायाम्, स्थितम् = विराजमानं तमेनम् = तुषितपुर्यधीश्वरम्, @038 मेरो: = सुमेरुपर्वतस्य, सानो: = शिखरस्य, तटप्रदेशे = तटप्रान्ते स्थितं मृगेन्द्रम् = सिंहमिव, ददृशु: = अवलोकयामासु: ॥8॥ माणिक्यमौलिवलभीसविधस्थितेन मान्येन मङ्गलसितातपवारणेन । पूर्वाचलस्य सुषमां मणितुङ्गशृङ्ग- संलक्ष्यपूर्णशशिन: {1. संक्षिप्त^-त्रि^ |} प्रतिपक्षयन्तम् ॥9॥ अथ त्रयोविंशतिश्लोकैस्तुषिताधिपं वर्णयति कवि: माणिक्येत्यादिना । माणिक्यमयो मौलि: = शिरोभागो यस्यास्तस्या:, बलभ्या: = गोपानस्या:, सविधे = समीपे, स्थितेन । मङ्गलार्थ यत् सितम् = धवलम्, आतपवारणम् = छत्रं तेन । मणितुङ्गशृङ्गे = मणिमये उन्नते शृङ्गे, संलक्ष्य: = सम्यक् प्रकाशमान:, पूर्णशशी = पूर्णचन्द्रो यस्मिंस्तस्य, सुषमाम् = शोभाम्; प्रतिपक्षयन्तम् = शत्रू- कुर्वन्तम्; तत्सदृशमित्यर्थ: | `देवा: जगत्त्रयगुरुं दृष्ट्वा शिरसा प्रणेमु:' इति अग्रिमेण द्वात्रिंशश्लोकेन सह सम्बन्ध: | एवमेवोपरितनेषु (20 त: 31) श्लोकेषु अपि बोध्यम् ॥9॥ प्रत्यग्रहाटकशिला फलकायतस्य फालस्थलस्य परित: प्रसृतैर्मखै: | आशाविशालनयनाननमण्डनाना- {2. ^मज्जनानाम्-म^ |} माकल्पयन्त मिव कान्तिसुधाविभागम् ॥10॥ प्रत्यग्रेति । प्रत्यग्रम् = नूतनम्; सद्योद्रुतनिषिक्तमित्यर्थ: | "प्रत्यग्रोऽभिनवो नव्य:" इत्यमर: | यत् हाटकस्य = सुवर्णस्य, शिलाफलकम् = शिलातलम् । "हिरण्यं हेम हाटकम्" इत्यमर: | तद्वत् आयतस्य = विशालस्य, फालस्थलस्य = ललाटप्रदेशस्य; परित: = अभित:, प्रसृतै: = विस्तीर्णइ:, मयूखै: = कान्तिभि:, आशा: = दिश: | आशाश्च हरितश्च ता:" इत्यमर: | ता एव विशालानि = आयतानि, नयनानि = नेत्राणि यासां ता: स्त्रियस्तासाम्, आननमण्डलानाम् = @039 मुखमण्डलानाम्, कान्ते: = शोभाया एव सुधाया = अमृतस्य, विभागम् = विभजनम्, आकल्पयन्तम् = कुर्वन्तम् । इवेत्युत्प्रेक्षायाम् ॥10॥ आयामशालिभिरमन्ददयासमुद्र- वेलाजलेषु विहरद्भिरपाङ्गपातै: | आपादयन्तममराधिपराज्यलक्ष्म्या: क्रीडासरोरुहततीरिव दिङ्मुखेषु ॥11॥ आयामेत्यादि । आयामशालिभि: = विस्तृतै:, अमन्दाया: = अधिकाया:, दयाया: = करुणाया एव समुद्रस्य = जलधे:, वेलाजलेषु = विवृद्धजलेषु; विहरद्भि: = विचरद्भि:; अपाङ्गपातै: = कटाक्षै:, अमराधिपस्य = देवेन्द्रस्य, राज्यलक्ष्म्या: = राज्यश्रिय:, क्रीडासरोरुहतती: = क्रीडापद्मपरम्परा:, दिङ्मुखेषु = दिशामग्र- भागेषु; आपादयन्तम् = कुर्वन्तम् । इवेत्युत्प्रेक्षायाम् ॥11॥ आकाशकन्दरदरीषु वितायमानै- रानन्दमन्दहसितैरधिकप्रसन्नै: | सन्धुक्षणाय निजकीर्त्तिपय:पयोधे: सम्पादयन्तमिव शाश्वतमिन्दुलोकम् ॥12॥ आकाशेत्यादि । आकाशस्य = नभस:, कन्दरा: = विवरा एव दर्य: = गुहा: तासु, वितायमानै: = विस्तार्यमाणइ: | तनोतेर्यकि धातोर्नकारस्य अन्तादेश आकार: | आनन्देन = आनन्दजइ:, अधिकप्रसन्नै: = अतिनिर्मलै:; मन्दहसितै: = स्मितहास्यै:; निजा = स्वकीया या कीर्ति: = यश:, सा एव पय: = जलम्, तेन पूरितस्य पयोधे: = क्षीरनिधे:, सन्धुक्षणाय वर्धनाय, इन्दुलोकम् = चन्द्रलोकम्, शाश्वतम् = अविनाशिनम्, सम्पादयन्तम् = कुर्वन्तम् । इवेत्युत्प्रेक्षायाम् ॥12॥ @040 अभ्यर्णवर्त्तिभिरकृत्रिमभक्तिशोभइ- रात्मीयबिम्बसदृशै: सह मित्रवर्गइ: | आभाषणेष्वधरविद्रुमरागलक्ष्या- {1. लक्ष्म्या^-क^ | ^लक्ष्म्याश्चान्त:^-पा^ |} दन्त:स्फुरन्तमनुरागमिवोद्गिरन्तम् ॥13॥ अभ्यर्णेत्यादि । अभ्यर्णम् = समीपे, वर्तिभि: = स्थतै:; अकृत्रिमा = नैसर्गिकी, भक्तिशोभा = भक्तिसुषमा येषां तै:; आत्मीयेन = स्वकीयेन, बिम्बेन = आका- रेण, सदृशै: = तुल्यै:, मित्रवर्गइ: = सुहृत्समूहै:, सह = सार्धम्; आभाषणेषु = saM^llApeSu; अधर एव विद्रुम: = प्रवालस्तस्य रागस्य = अरुणिमाया:, लक्ष्यात् = व्याजात्;, "व्याजोऽपदेशो लक्ष्यं च" इत्यमर: | अन्त: = हृत्प्रदेशे, स्फुरन्तम् = चञ्चलतां गतम्, अनुरागम् = स्नेहम् । उद्गिरन्तम् = बहि:प्रकटयन्तम् । इवेत्युत्प्रेक्षायाम् ॥13॥ आनन्दवाष्पजलजर्जरदृष्टिपात- मभ्युल्लसत्पुलकभूषितगण्डरेखम् । आकर्णयन्तमभिजातनिजापदान- मग्रे कुशीलवगणैरभिगीयमानम् ॥14॥ आनन्देत्यादि । आनन्देन = सुखजेन, बाष्पजलम् = अश्रुजलम्, तेन जर्जर: = शिथिल:, दृष्टिपात: = कटाक्षपतनं यस्मिन् कर्मणि तत्; अभ्युल्लसता = उद्गच्छता, पुलकेन = रोमाञ्चेन, भूषिता = अलंकृता, गण्डरेखा = कपोलरेखा यस्मिन् कर्मणि तत्; अभिजातम् = श्रेष्ठम्, निजम् = स्वकीयम्; अपदानम् = चरितम्; अग्रे = सम्मुखम्; कुशीलवगणइ: = गायकगणइ:, अभिगीयमानम् = अभिवर्ण्यमानम् । "गायकास्तु कुशीलवा:" इत्यमर: ॥14॥ कल्पद्रुमप्रसवकल्पितकर्णपूर- रिच्छोलिकाविगलितैर्मकरन्दपूरै: | बाहुद्वयस्य महनीयपराक्रमस्य वीराभिषेकमहिमानमिवाचरन्तम् ॥15॥ @041 कल्पद्रुमेत्यादि । कल्पद्रुमाणाम् = कल्पवृक्षाणाम्, प्रसवै: = पुष्पै:; "स्यादु- त्पादे फले पुष्पे प्रसवो गर्भमोचने" इत्यमर:; कल्पिताभ्य: = रचिताभ्य:, कर्णपूरानाम् = कर्णावतंसानाम्, रिच्छोलिकाभ्य: = पंक्तिभ्य:; "रिच्छोली पंक्तिरावली" इति त्रिकाण्डशेष:; विगलितै: = नि:सृतै:; मकरन्दपूरै: = मक- रन्दानां प्रवाहै:; "मकरन्द: पुष्परस:" इत्यमर:; "पूर: स्यादम्भसां वृद्धौ" इति हेमचन्द्र: | महनीय: = पूजनीय:, पराक्रम: = शौर्यम्, यस्य तस्य; बाहु- द्वयस्य = भुजयुगलस्य, शोभाम् = अतिशायिताम्, आचरन्तम् = सम्पादयन्तम् । इवेत्युत्प्रेक्षायाम् ॥15॥ उत्तुङ्गबाहुयुगलोदयशैलजात- तेजोदिवाकरयशोहिमरश्मिशङ्काम् । आतन्वतारुणसितोपलनिर्मितेन मङ्गल्यकुण्डलयुगेन मनोज्ञगण्डम् ॥16॥ उत्तुंगेत्यादि । उत्तुङ्गम् = उन्नतम् यद् बाह्वो: = भुजयो:, युगलम् = युग्मम्, तदेव उदयशैल: = पूर्वदिक्पर्वत:, तस्मात् जातौ = उत्पन्नौ, यौ तेज इति, दिवाकर: = सूर्य इति; यश इति = कीर्तिरिति हिमरश्मि: = चन्द्रश्च, तयो: शङ्काम् = सन्देहम् । अरुणै: = रक्तवर्णइ:, सितै = धवलै:, उपलै: = प्रस्तरै:, रत्नैरित्यर्थ:, "उपलो ग्रावरत्नयो:" इति हेमचन्द्र:; निर्मितेन = खचितेन; मङ्गल्ययो: = मङ्गलकरयो:, कुण्डलयो: = कर्णाभरणयो:, युगेन = द्वयेन, मनोज्ञयो: = शोभाय- मानयो:, गण्डस्थलयो: = गण्डप्रदेशयो:; आतन्वता = उत्पादितवता ॥16॥ मन्दारपुष्पकलिकापरिकल्पितेन माल्येन मान्यभुजमध्यविलम्बितेन । कण्ठप्रणालिमुखगत्वररक्तधार- {1. मुखगह्वर^-वि^, त्रि^; ^रत्न^-म^, त्रि^ |} मादर्शयन्तमिव मैत्रबलावतारम् ॥17॥ मन्दारेत्यादि । मन्दारस्य = पारिजातस्य, पुष्पकलिकाभि: = मुकुलै:, परि- कल्पितेन = रचितेन; मान्यम् = पूज्यं प्रशस्तमित्यर्थ:, यद्भुजमध्यम् = वक्ष:, तत्र @042 विलम्बितेन = लग्नेन; कण्ठ: = ग्रीवा, एव प्रणालि: = जलमार्ग:, तस्या: मुखात् = अग्रभागात्, गत्वरा = नि:सृता, रक्तधारा = शोणितप्रवाहो यस्य तम् । मैत्रमेव बलम् = शक्तिर्यस्य तस्य = बुद्धस्य, अवतारम् = लोके आगमनम्, आदर्शयन्तम् = प्रकटयन्तम् । इवेत्युत्प्रेक्षायाम् । अस्य श्लोकस्य गूढार्थावगाहनाय भगवतो बुद्धस्य गृध्रकूटपर्वतवासकाले शत्रुभूतेन स्वदायादेन देवदत्तेन शिल्पिद्वारा प्रहितेन कूटयन्त्रेणाविद्धात् कण्ठाद्रक्तप्रवाह: प्रासरत्-इति सौगतसमयकथा अनुसन्धेया ॥17॥ अभ्युद्गतैररुणरागमनोऽभिरामै- रामुक्तरत्नवलयांकुररश्मिजालै: | निर्भिद्यमाननिजशौर्यमह:प्रवाल- सञ्छादिताविव भुजौ {1. भुजाविटपौ-त्रि^ |} विटपौ दधानम् ॥18॥ अभ्युद्गतैरिति । अभ्युद्गतै: = बहिर्नि:सृतै:, अरुणरागेण = रक्तवर्णेन, मनोऽभिरागै: = मनोज्ञै: | आमुक्तयो: = विधृतयो:, रत्नवलययो: = रत्नकटकयो:, अङ्कुरैरिव स्थितै:, रश्मिजालै: = किरणसमूहै:, निर्भिद्यमानै: = बहिरुत्थितै:, निजयो: = स्वकीययो:, शौर्यमहसो: = वीर्यतेजसो:, प्रबालै: = विद्रुमै:, सञ्छा- दितौ = आवृतौ, विटपौ = वृक्षशाखे इव; भुजौ = बाहू; दधानम् = धारयन्तम् । इवेत्युत्प्रेक्षायाम् ॥18॥ अङ्गैरमन्दहरिचन्दनपङ्कलिप्तै- रभ्यन्तरेषु कृतकुंकुमपत्रलेखै: | पक्षीन्द्रचञ्चुपुटपाटनजर्जराङ्गां जीमूतवाहनदशामिव दर्शयन्तम् ॥19॥ अङ्गैरिति । अमन्दम् = निविडं यथा स्यात्तथा हरिचन्दनस्य पंकेन = लेपेन, लिप्तै: = रूषितै: | कृता: = विहिता:, कुंकुमानाम् = केसराणाम्, पत्ररेखा: = पत्रा- वलयो येषु तै:; अङ्गै = शरीरावयवै:; पक्षीन्द्रस्य = शकुन्यधीशस्य, गरुडस्येति @043 यावत्, चञ्चुपुटेन = त्रोट्यग्रेण; "चञ्चुस्त्रोटिरुभे स्त्रियाम्" इत्यमर: | यत् पाटनम् = विदारणं तेन जर्जराणि = शिथिलानि, अङ्गानि = अवयवा: यस्यां ताम् । जीभूतवाहनस्य = एतन्नामकस्य गन्धर्वराजस्य, दशाम् = अवस्थाम्, दर्शयन्तम् । इवेत्युत्प्रेक्षायाम् । पुरा किल जीमूतवाहन: समयसंरक्षणाय गरुडस्याहारत्वेन समागतं शङ्खचूड्+अनामानं सर्पं दयया संरक्षितुं स्वशरीरं गरुत्मते आहारत्वेन दत्त्वा रक्ताप्लुतशरीरोऽभूत्-इति पौराणिकी कथाऽत्रानुसन्धेया ॥19॥ नानाविधाभरणरत्नमरीचिदण्डै- र्दिङ्मण्डलेषु परित: परिजृम्भमाणइ: | आगामिबोधिपदवैभवचिह्नभूता- मृद्धिप्रदर्शनधुरामिव शिक्षयन्तम् ॥20॥ नानेत्यादि । नानाविधेषु = विचित्रेषु, आभरणेषु = अलङ्करणेषु, यानि रत्नानि = मणिमाणिक्यादीनि, तेषां मरीचिदण्डै: = दण्डसदृशैर्लम्बायमान- किरणइ:; दिङ्मण्डलेषु = दिक्समूहेषु, परित: = अभित:; परिजृम्भमाणइ: = विवर्ध- मानै:; सद्भि:; आगामि = भावि, यद् बोधिपदम् = बोधिस्थानम्; बोधिर्नाम समाधिभेद:; "बोधि: पुंसि समाधेश्च भेदे पिप्पलपादपे" इति मेदिनीकोश: | तस्य वैभवस्य = महिम्न:, चिह्नभूताम् = लक्षणभूताम्; दण्डधारणस्य यति- चिह्नत्वादिति भाव: | ऋद्धे: = समृद्धे:, प्रदर्शनमेव धू: = भार:, ताम्, शिक्ष- यन्तम् = बोधयन्तम् । इवेत्युत्प्रेक्षायाम् ॥20॥ आपादपद्ममभित: प्रविजृम्भिताभि रम्भोजरागपतपतकाभरणप्रभाभि: | तस्मात् प्रभृत्युपरिभाविमुनित्वमुद्रां काषायधारणकलामिव शीलयन्तम् ॥21॥ आपादेत्यादि । आपादपद्मम् = पदारविन्दमभिव्याप्य, प्रविजृम्भिताभि: = व्याप्ताभि:; अम्भोजरागाणाम् = पद्मरागमणीनाम्; तै: खचितानामित्यर्थ:, पता- काभरणानाम् = अलङ्करणविशेषाणाम्, प्रभाभि: = कान्तिभि: तस्मात् प्रभृति = तत आरभ्य; उपरिभाविन: = भविष्यत:, मुनित्वस्य = मुनिभावस्य; मुद्राम् = @044 लक्षणम्; कषायेण रक्तं वस्त्रं काषायम्; "तेन रक्तं रागात्" (पा^ सू^ 4.2.1) इत्यण्प्रत्यय:, आदिवृद्धि: | तस्य धारणम् = परिवेशनमेव, कला = शिल्पम्, ताम्; शीलयन्तम् = अभ्यस्यन्तम् । इवेत्युत्प्रेक्षायाम् ॥21॥ संक्रान्तसौधवलभीमणिपुत्रकेण वक्ष: कवाटफलकेन मनोहरेण । साक्षादुर:स्थलविहारिसमुद्रराज- कन्यस्य कैटभरिपो: कलयन्तमाभाम् ॥22॥ संक्रान्तेत्यादि । संक्रान्ता = प्रतिफलिता, सौधस्य = प्रासादस्य, वलभ्याम् = गोपानस्याम्, स्थिता, मणिपुत्रिका = रत्नप्रतिमा, यस्मिंस्तेन; मनोहरेण = मनोज्ञेन; वक्ष: = उर:; कवाटस्य = कपाटस्य, फलकम् = भागमिव, तेन । "उरो वत्सं च वक्षश्च", "कवाटमररं तुल्ये" इत्युभयत्रामर: | साक्षात् = प्रत्यक्षस्य, उर:स्थले = वशसि, विहारिणी = विहरमाणा, समुद्रराजस्य = क्षीराब्धे:, कन्या = लक्ष्मीर्यस्य तस्य । कैटभरिपो: = विष्णो:; आभाम् = शोभाम्, कलयन्तम् = कुर्वन्तम् ॥22॥ निष्यन्दमानमकरन्दनिरन्तरेण रक्तोत्पलेन करपङ्कजलालितेन । सद्यो विपाटनगलद्रुधिरारुणेन नेत्रोत्पलेन शिविराजमिवोपलक्ष्यम् ॥23॥ निष्यन्द्यमानेत्यादि । करपङ्कजाभ्याम् = करकमलाभ्यां लालितेन = आदृ- तेन; निष्यन्द्यमानै: = प्रस्रवद्भि:, मकरन्दै: = पुष्परसइ:, निरन्तरेण = नीरन्ध्रेण; रक्तोत्पलेन = कोकनदेन; सद्य: = सपदि, विपाटनेन = विदारणेन, गलता = स्रवता, रुधिरेण = रक्तेन, अरुणेन = अरुणवर्णेन, नेत्रोत्पलेन = नयनकमलेन; शिविराजम् = एतन्नामकं राजानम्, उपलक्ष्यम् = अनुमेयम् । पुरा किल शिविचक्रवर्ती अभ्यागताय कस्मैचिद् विप्राय स्वीयनयनद्वयमुत्पाट्य दत्तवानिति पौराणिकी कथाऽत्रानुसन्धेया ॥23॥ @045 आलेपचन्दनविसृत्वरगन्धलोभा- दालीयमानमलिनामभितो निकायम् । अज्ञानगाढतिमिरौधमिवान्तरस्थं {1. मिवान्तिकस्थं-वि^ |} तेनैव दिक्षु नितरामपसारयन्तम् ॥24॥ आलेपेत्यादि । आलेपचन्दनात् = अनुलिप्तचन्दनात्; विसृत्वरे = प्रसरण- शीले, गन्धे = सौरभे, लोभात् = ईप्सात:; अलिनाम् = भ्रमराणाम्, निकायम् = सङ्घम्; अभित: = पार्श्वद्वये; आलीयमानम् = आश्लिष्यमाणम्; अन्तरस्थम् = हार्दम्; दिक्षु = काष्ठासु, अज्ञानमेव गाढतिमिरम् = निविडान्धकार:, तस्य ओघम् = समूहम्; तेनैव = रक्तोत्पलेनैव; अपसारयन्तम् = दूरीकुर्वन्तम् । इवेत्यु- त्प्रेक्षायाम् ॥24॥ आशामुखप्रसृमरैररभिनन्दनीयै- राश्चर्यसंहननकान्तिसुधाप्रवाहै: | आप्लावयन्तमिव निर्जरराजलोक- मात्मप्रतापतपनातुरमन्तिकस्थम् ॥25॥ आशेत्यादि । अभिनन्दनीयै: = प्रशंसनीयै:; आशामुखेषु = दिङ्मुखेषु, प्रसृमरै: = व्यापनशीलै:; आश्चर्यस्य = अद्भुतस्य, संहननस्य = शरीरस्य; "गात्रं वपु: संहननम्" इत्यमर: | कान्ति: = शोभैव सुधा = अमृतम्, तस्या: प्रवाहै: = पूरै:; आप्लावयन्तम् = स्नापयन्तम्; निर्जरराजानाम् = सुरश्रेष्ठानाम्, जनम् = लोकम्, आत्मन: = स्वस्य, प्रताप: = तेज एव, तपन: = सूर्य:; "तपन: = सूर्य:; "तपन: सविता रवि:" इत्यमर: | तेन, आतुरम् = सन्तप्तम्; अन्तिकस्थम् = समीपस्थम् । इवेत्युत्प्रेक्षायाम् ॥25॥ आलोलबाहुवलयस्खलनारवार- वाचालिताखिलहरिन्मुखमण्डलीभि: | आरादमर्त्यपुरवारविलासिनीभि- {2. ^मर्त्त्यवर^-त्रि^ |} राधूयमानसितचामरचक्रवालम् ॥26॥ @046 आलोलेत्यादि । आलोलानाम् = चञ्चलानाम्, बाह्वो: = भुजयो:, वलया- नाम् = कटकानाम्, स्खलनेन = परस्परं सङ्घट्टनेन, य आराव: = शब्द:, तेन अरम् = द्रुतम्, यथा स्यात्तथा; "लघु क्षिप्रमरं द्रुतम्" इत्यमर:; वाचालि- तानि = मुखरितानि, अखिलानाम् = समग्राणाम्, हरिन्मुखानाम् = आशानाम्; मण्डल्य: = समूहा:, याभिस्तानि; अमरपुरे = देवपुरे, स्थिताभि:, वारविलासि- नीभि: = गणिकाभि:, "वारस्त्री गणिका वेश्या" इत्यमर: | आरात् = समन्तात्; आधूयमानम् = वीज्यमानम्; सितानाम् = धवलानाम्, चामराणाम् = बालव्यजना- नाम्, चक्रवालम् = मण्डलं यस्मिंस्तम् ॥26॥ वक्ष:स्थलेन वलमानमनोज्ञहार- तारावलीवलयिना गगनोपमेन । आकाशसिन्धुलहरीपरिरभ्यमाण- माभासयन्तममराद्रितटावलेपम् ॥27॥ वक्ष:स्थलेनेति । वलमाना = लुठन्ती, मनोज्ञा च या हारतारावली = तारा- वलीसमो हार:, हारसदृशतारावली च, तस्या वलय: = कटकोऽयमस्मिन्नस्तीति तद्वता, गगनोपमेन = गगनसदृशेन; वक्ष:स्थलेन = उरसा; आकाशसिन्धो: = देव- नद्या:, लहर्या = तरङ्गेण, प्रवाहेणेति वा । परिरभ्यमाणम् = आश्लिष्यमाणम्; अमराद्रे: = सुमेरुपर्वतस्य, तटस्य = उपत्यकाया:, अवलेपम् = गर्वम्; आभास- यन्तम् = परिहसन्तम् ॥27॥ अम्भोरुहाकृतिमभङ्गरपद्मराग- भङ्गीभिरारचितमद्भुतपादपीठम् । दानाभिभूतनतपद्मनिधिप्रकाशं सव्येतरेण चरणेन परामृशन्तम् ॥28॥ अम्भोरुहेत्यादि । अम्भोरुहस्य = पद्मस्य, आकारम् = आकृतिम्, अभङ्गु- राभि: = अक्षयाभि:, पद्मरागाणाम् = पद्मरागमणीनाम्, भङ्गीभि: = विच्छित्तिभि: आरचितम् = निर्मितम्; अद्भुतम् = आश्चर्यमयं पादपीठम् = पादविन्यासपीठम्, दानेन = याचकेभ्यो दानक्रियया, अभिभूत: = धिक्कृत:, नत: = पादनम्रश्च य: @047 पद्मनिधि: = नवसु निधिष्वन्यतम:, तस्येव प्रकाश: = तेजो यस्य तत्; सव्येतरेण = दक्षिणेन, चरणेन = पादेन; परामृशन्तम् = स्पृशन्तम् ॥28॥ अंध्रेरवतलकरसद्युतिहारिणीभि- रभ्युद्गताभिररुणांगुलिदीधितीभि: | वन्दारुदेववदनाम्बुजबोधनाय बालातपप्रसरवर्षमिवाचरन्तम् ॥29॥ अंध्रेरिति । अंध्रै: = पादस्य; अलक्तकरसस्य = लाक्षारसस्य, द्युतिम् = कान्तिं हरन्ति = मुष्णन्तीति ताभिस्तथोक्ताभि:; अरुणाभि: = रक्ताभि:, अंगुलीनां दीधितिभि: = कान्तिभि: | दीधितिशब्दात् "कृदिकारादक्तिन:" (पा^ ग^ सू^) इति GIS; अभ्युद्गतम् = उन्नतम्; वन्दारूणाम् = देवानां वदनानाम् = मुखाना- मेव, अम्बुजानाम् = पद्मानाम्, बोधनाय = विकासाय, बालातपस्य, प्रसरम् = व्याप्तिमेव, वर्षम् = वृष्टिम्, आचरन्तम् = कुर्वन्तम् । इवेत्युत्प्रेक्षायाम् ॥29॥ नक्षत्रनाथकरकन्दलमांसलेन नव्येन पादनखदीधितिजालकेन । निष्यन्दमानसुरनिर्झरिणीमरन्द-{1. ^णीममन्द^-म^, वि^ |} धाराभिरामचरणाब्जमिवाब्जनाभम् ॥30॥ नक्षत्रेत्यादि । नक्षत्रनाथस्य = चन्द्रस्य, कराणाम् = किरणानां कन्दला: = अंकुरा इव मांसलेन = सान्द्रेण; नव्येन = नवीनेन, पादनखानाम् = चरणनखा- नाम्, दीधितिजालकेन = कान्तिसमूहेन; निष्यन्दमाना = प्रवहन्ती या सुरा- णाम् = देवानाम्; निर्झरिणी = नदी, सैव मरन्दधारा = मकरन्दप्रवाह:, तया अभि- रामे = मनोहरे, चरणाब्जे = चरणकमले यस्य तम्; अञ्जनाभौ यस्य तम् = विष्णुम् । "अच् प्रत्यन्ववपूर्वात्" (पा^ सू^ 5.4.75) इति सूत्रे `अच्' इति योगविभागात् समासान्तोऽच् प्रत्यय: | इवेत्युत्प्रेक्षायाम् ॥30॥ @048 संसारघोरपरितापजुषां जनानां संरक्षणाय किमयं समयो न वेति । जिज्ञासया क्षणमिवावतरीतुकामं {1. ^क्षितिमिव-म^ |} माणिक्यकुट्टिमतलप्रतिमानिभेन ॥31॥ संसारेति । संसारस्य = जगत:, यो धीर: = भयङ्कर:, परिताप: = दु:खम्, तं जुषन्ते = भजन्तीति तेषां तादृशानाम्, जनानाम् = लोकानाम्, संरक्षणाय = रक्षायै, किम्, अयम् = एष:, समय: = काल:, अस्ति, न वा-इति जिज्ञासया = ज्ञातुमि- च्छया, माणिक्यमये कुट्टिमतले = कुड्यतले, प्रतिमानिभेन = प्रतिबिम्बव्याजेन, "सदृशव्याजयोर्निभ:" इति त्रिकाण्डशेष: | क्षणमिव = मुहूर्तमिव, अवतरीतुं काम = इच्छा यस्य तम् ॥31॥ दृष्ट्वा जगत्त्रयगुरुं शिरसा प्रणेमु- र्दूरानतेन तुषितालयपारिजातम् । वाचामतीत्य पदवीमभिवर्तमान- मारेभिरे स्तुतिभिरर्चयितुं च देवा: ॥32॥ दृष्ट्वेति । तुषितालयस्य = तुषितलोकस्य कृते कल्पद्रुमभूतम्, तम्, जग- ताम् = लोकानाम्, त्रयस्य = एतत्संख्याकस्य गुरुम् = स्वामिनम्, दृष्ट्वा = विलोक्य, दूरानयेन = दूरत एव नम्रेण शिरसा = मस्तकेन, प्रणेमु: = नमश्चक्रु: | अथ च देवा:, वाचाम् = वाणीनाम्, पदवीम् = स्थानम्, अतीत्य = उलङ्घ्य, अभिवर्त- मानम् = स्थितं तम् = तुषिताधिपतिम्, अर्चयितुम् = पूजयितुम् = आरेभिरे = प्रारम्भं चक्रु: ॥32॥ तुषिताधिपतेर्देवकृता स्तुति: दीनावलोकनदशान्तरजृम्भमाण- कारुण्यपूरपरिवाहमहाप्रणालै: {2. परिवार^-म^, त्रि^ |} | अस्मानपाङ्गय विनिद्रसरोजमुद्रा- कर्णेजपैस्तव सुरेन्द्र ! कटाक्षपातै: ॥33॥ @049 दीनेत्यादि । हे सुरेन्द्र = सुराधिप ! दीनानाम् = अकिञ्चनानाम्, अवलोक- नस्य = दर्शनस्य, अन्तरे = अवसरे; जृम्भमाण: = वर्धमान:, कारुण्यम् = दया एव, पूर: = जलभरस्तस्य परिवाहस्य = प्रवाहस्य, महाप्रणालै: = विशालनिर्गम- मार्गइ: | विनिद्राणाम् = विकचानां सरोजानाम् = कमलानाम्, मुद्राया: = लक्षणस्य, कर्णेजपइ: = सूचकै:, कटाक्षपातै: = दृष्टिपातै:, अस्मान् = एतान् स्तुतिकर्तृन् देवान्; अपाङ्गय = कृपया विलोकय ॥33॥ स्वैरोज्जिहानसुषमाभरदुग्धसिन्धु- कल्लोलकन्दलकरम्बितगात्रयष्टे ! चूडावतंस ! तुषितालयदेवतानां तुभ्यं नम: परमकारुणिकव्रताय ॥34॥ स्वैरेत्यादि । स्वैरम् = यथेच्छम्, यथा स्यात्तथा, उज्जिहान: = उद्गच्छन्; सुषमां बिभर्त्तीति सुषमाभर: = कान्तिसमूह एव यो दुग्धसिन्धु: = क्षिरसमुद्र:, तस्य कल्लोलकन्दलै: = वीचिकन्दलै:, करम्बिता = व्याप्ता, गात्रयष्टि: = देहदण्डो यस्य तस्य सम्बुद्धौ । हे चूड्+आवतंस = शिरोभूषण । परमम् = मुख्यम्, कारुणि- कानाम् = दयालूनाम्, व्रतम् = नियमो यस्य तस्मै; करुणाशीलं स्वभावो येषा- मिति कारुणिकास्तेषाम् । "स्याद्दयालु: कारुणिक:" इत्यमर: | तुभ्यम् = तुषिताधिपतये; तुषितालयदेवतानाम् = तुषितलोकवासिदेवानाम्; नम: = प्रणाम: | अस्त्विति शेष ॥34॥ प्रज्ञाप्रधानमहिषीपदपट्टबन्ध- सम्भावनातिशयसम्भृतनिर्वृताय {1. ^संभ्रम^-वि^, त्रि^ |} | सर्वोत्तराश्रमकथामृतपानलीला- {2. शमधनामृत^-वि^, त्रि^ |} गोष्ठीपराय गुणवारिधये नमस्ते ॥35॥ प्रज्ञेत्यादि । प्रज्ञाया: = मेधाया:, प्रधानमहिषीपदे = मुख्यमहिषीस्थाने, पट्ट- बन्धनहेतुना, य: सम्भावनातिशय: = बहुमानातिशय:, तेन सम्भृतम् = पूजितं यथा स्यात् तथा, निर्वृताय = सुखिताय । सर्वोत्तर: = सर्वोत्कृष्टो य आश्रम: = संन्यासाश्रम:, तत्सम्बधिनी कथा एव अमृतम् = सुधा, तस्य पानार्थं या @050 लीलागोष्ठी = लीलासम्मर्द:, तस्यां पराय = आसक्ताय, गुणवारिधये = गुणसमुद्राय, ते = तुभ्यम् । युष्मच्छब्दस्य चतुर्थ्येकवचनेऽन्वादेश: | नम: = प्रणाम: | अस्त्विति शेष: ॥35॥ मैत्रीकलत्रकुचभारपटीरपङ्क- पत्रावलीमकरिकाङ्करमण्डिताय । तेजस्तरङ्गितदिगन्तरकन्दराय, त्रैलोक्यभाग्यपरिपाकभुवे नमस्ते ॥36॥ मैत्रीत्यादि । मैत्री एव कलत्रम् = पत्नी, तस्य कुचभारे = स्तनभारे, य: पटीरपङ्क: = चन्दनकर्दम:, पत्रावल्या मकरिकाङ्कुरश्च, ताभ्यां मण्डिताय = अलंकृताय = शोभमानाय । तेजसा = कीर्त्त्या, तरङ्गिता = व्याप्ता, दिगन्तराणि = दिङ्मुखा एव कन्दरा = गुहा यस्य तस्मै, त्रैलोक्यभाग्यस्य = त्रिलोकीदिष्टस्य य: परिपाक: = फलोन्मुखत्वम्, तस्य भुवे = उत्पत्तिस्थानाय, ते नमोऽस्तु ॥36॥ मारप्रतापबडवानलकीलजाल- जाज्वल्यमानजननार्णवधर्मनावे । दिवपालशेखरितशासनपत्रिकाय दिक्यानुभाव ! जगदेकगुरो ! नमस्ते ॥37॥ मारेत्यादि । हे दिव्यानुभाव = हे दिव्यप्रभाव ! हे जगदेकस्वामिन् ! मारप्रताप: = मन्मथतेज एव, बडवानल: = और्वाग्नि:, तस्य कीलजालै: = ज्वालासमूहै:; "वाडवो बडवानल:", `वह्नेर्द्वयोर्ज्वालकीलौ' इत्युभयत्रामर: | जाज्वल्यमान: = प्रदीप्यमानो यो जननार्णव: = संसारसागर:, तस्य; धर्मा- चरणाय नौकाभूताय, धर्मतरये इति यावत् । दिक्पालै: = दिग्देवै:, शेखरिता = शिरोभूषणीकृता, शिरोभिरुह्यमानेत्यर्थ:, शासनपत्रिका = आदेशपत्रमिव, यस्य तस्मै । ते नम: = प्रणाम: | अस्त्विति शेष: ॥37॥ @051 निष्यन्दमाननिरपायकृपाप्रवाह- वीचीविटङ्कवलमानविशालदृष्टे ! ध्यानामृतद्रवतरङ्गितचित्तवृत्ते ! देवादिदेव ! जगदेकदृशे नमस्ते ॥38॥ निष्यन्दमानेत्यादि । निष्यन्दमानस्य = प्रस्रवमाणस्य, निरपायस्य = अवि- च्छिन्नस्य, कृपाप्रवाहस्य = करुणापूरस्य, वीचीनाम् = तरङ्गाणाम्, विटङ्केषु = कपोतपालिकासु । "कपोतपालिकायां तु विटङ्के पुंनपुंसकम्" इत्यमर: | उन्नतप्रदेशेष्विति यावत् । बलमाने = विशाले = दीर्घे, दृष्टी = नेत्रे यस्य, तस्य सम्बुद्धौ । अनेन तस्य दृष्टे: कृपापरिपूर्णत्वमुक्तम् । ध्यानम् = समाधिरेव, अमृतद्रव: = सुधास्यन्दस्तेन तरङ्गिता = आलोडिता, चित्तवृत्ति: = आशयस्त- त्सम्बुद्धौ जगताम् = लोकानाम्, एकदृशे = एकचक्षुषे, ज्ञानप्रदायेत्यर्थ: | हे देवादिदेव = हे देवेषु प्रमुख ! ते = तुभ्यम्, नम: = प्रणाम: | अस्त्विति शेष: ॥38॥ निर्व्याजकृत्तगलनिर्गलदस्रधारा- निर्वापितक्षुधितराक्षसजाठराग्ने ! निर्वाणकेलिकृतिनिर्मितिसूत्रधार ! नेत्राभिराम ! सुरराज ! नमो नमस्ते ॥39॥ निर्व्याजेत्यादि । निर्व्याजम् = निष्कपटं यथा स्यात् तथा कृत्तात् = छिन्नात्, गलात् = कण्ठात्, निर्गलन्त्या = निर्गच्छन्त्या, अस्रधारया = रक्तप्रवाहेण, निर्वापित: = शमित:, क्षुधितस्य = बुभुक्षायुक्तस्य, राक्षसस्य = रक्षस:, जाठराग्नि: = उदरवह्निर्येन तस्य सम्बुद्धौ । निर्वाणम् = अपवर्ग एव केलिकृति: = नाट्यम्, तस्य निर्मितौ = प्रवर्तने; सूत्रम् = नाट्यसाधनं धारयतीति सूत्रधार: | "नाट्योपकरणादीनि सूत्रमित्यभिधीयते । सूत्रं धारयतीत्यर्थे सूत्रधारो मतो बुधै:" ॥ इति तल्लक्षणात्, तत्सदृश: प्रारम्भक इति यावत् । नेत्राभ्याम् = लोचनाभ्याम्, अभिराम: = मनोहरस्तत्सम्बुद्धौ; हे सुरराज = देवेन्द्र: ! ते = तुभ्यम्, नमो नम: = मुहुर्मुहु: प्रणाम: | अस्त्विति शेष: ॥39॥ @052 गन्धर्वराजमहिलाजनगीयमान- कीर्त्तिप्रवाहपरिवाहितदिङ्मुखाय । भव्यानुरक्षणपराय फलोन्मुखीन- भाग्याधिकाय भगवन् ! भवते प्रणाम: ॥40॥ गन्धर्वेत्यादि । हे भगवन् = हे प्रभो ! गन्धर्वराजानां महिलाजनै: = स्त्री- जनै:, गीयमानेन कीर्तिप्रवाहेण = यश:पूरेण, परिवाहितानि = प्लावितानि, दिङ्मुखानि = दिग्भागानि यस्य तस्मै । भव्यानाम् = भक्तिनभ्राणाम्, अनु- रक्षणे = पालने, आसक्ताय = संलग्नाय, फलम् = परिणामं प्रति उन्मुखीनेन = उन्मुखगामिना, फलप्रदेनेत्यर्थ: | भाग्येन = दैवेन, अधिकाय, भवते = तुषिताधि- पाय, प्रणाम: = प्रकर्षेण नति: | अस्त्विति शेष: ॥40॥ नित्यप्रवृत्तनिरवद्यमहाप्रदान- शोभापराजितसुरद्रुमकामधेनो । शुद्धाशयाय सुचरित्रविभूषणाय तुभ्यं नमस्तुषितलोकधुरन्धराय ॥41॥ नित्येत्यादि । नित्यप्रवृत्तानाम् = अविच्छिन्नानाम्, निरवद्यानाम् = निर्दुष्टा- नाम्, महाप्रदानानाम्, शोभया = कान्त्या, पराजिते = पराभूते, सुरद्रुम: = कल्पवृक्ष:, कामधेनु: = सुरभिश्च येन, तत्सम्बुद्धौ; शुद्ध: = पूत:, आशय: = चित्तवृत्ति- र्यस्य तस्मै । "अभिप्रायश्छन्द आशय:" इत्यमर: | सुचरित्रम् = शोभनचरित्र- मेव विभूषणमलङ्कारो यस्य तस्मै; तुषितलोकस्य धुरन्धराय = भारवहने समर्थाय, तुभ्यम् = तुषिताधिपतये; नम: = प्रणति: | अस्त्विति शेष: ॥41॥ राकासुधाकिरणबिम्बमनोऽभिराम- वक्त्रावधूतवरवारिजवैभवाय । शान्ताशयाय शफरध्वजबाहुवीर्य- मुष्टिन्धयाय मुनिमान्यधिये नमस्ते ॥42॥ राकेत्यादि । राकाया: = पूर्णिमाया:, सुधाकिरणस्य = चन्द्रस्य, बिम्बम् = आकार इव यद् वक्त्रम् = मुखम्, तेनावधूत: = तिरस्कृत:, वरवारिजानाम् = श्रेष्ठ- @053 कमलानां वैभव: = माहात्म्यं यस्य तस्मै; शफरध्वजस्य = मकरध्वजस्य, काम- देवस्येति यावत्, यद् बाहुवीर्यम् = भुजबलम्, तस्य मुष्टिं धयतीति तस्मै मुष्टिन्धयाय = विनाशकाय; शान्ताशयाय = शान्तचित्तवृत्तये, मुनिमान्यानाम् = मुनिश्रेष्ठानां या धी: = बुद्धिर्यस्य तस्मै; ते = तुभ्यम्, नमोऽस्तु ॥42॥ शृङ्गारितायतदिगन्तमदावलेन्द्र- शुण्डारकाण्डपरिभावुकबाहुदण्डम् । सौन्दर्यकन्दलितचारुमुखारविन्दं वन्दामहे वरदराज ! भवन्तमेव ॥43॥ शृङ्गारितेत्यादि । हे वरदानाम् = वरप्रदायिनां राजा = श्रेष्ठस्तत्सम्बुद्धौ ! शृङ्गारित: = मण्डित: "शृङ्गारो गजमण्डन:" इति हेमचन्द्र: | आयत: = विस्तृत: दिगन्तमदावलेन्द्रस्य = दिग्गजश्रेष्ठस्य, शुण्डारदण्ड: = शुण्डादण्ड:, तस्य परि- भावुकौ = शोभया निराकरिष्णू, बाहुदण्डौ = भुजदण्डौ यस्य तम्; सौन्दर्येण = सुन्दरतया, कन्दलितम् = युक्तम्, चारु = शोभनम्, मुखारविन्दम् = मुखकमलम्, यस्य तम् । भवन्तम् = तुषिताधिपतिमेव, वन्दामहे = प्रणमाम: ॥43॥ वीर ! त्वमेव विजिताखिलदिङ्मुखस्य मीनध्वजस्य विनिपातविधौ विदग्ध: | सिंहाद् ऋते जगति क: खलु धीरचेता दन्तावलं जयति जर्जरिताद्रिकूटम् ॥44॥ वीरेति । हे वीर = हे बलशालिन् ! त्वम् = भवानेव; विजितम् = पराजितम्, अखिलम् = समग्रम्, दिङ्मुखम् = आशामुखं येन तस्य; मीनध्वजस्य = मारस्य, मकरध्वजस्येत्यर्थ: | विनिपात: = पराजय एव विधि: = व्यापार:, तस्मिन्; विदग्ध: = समर्थ: असीति शेष: | यतो हि, जगति = लोके; सिंहात् = केसरिण:, ऋते = विना, क:, धीरम् = गभीरम् = चेत: = हृदयं यस्य स:; जर्जरिता: = शिथि- लीकृता:, अद्रीणाम् = पर्वतानाम्, कूटा: = शिखराणि येन तम्, दन्तावलम् = गजम्; "दन्ती दन्तावलो गज:" इत्यमर: | जयति = वशीकरोति ॥44॥ @054 विद्वेषतापमखिलं जगतां विनेतुं शक्तस्त्वमेव शरणागतपुण्यराशे ! धाराधरं तरलविद्युतमन्तरेण दावानलं शमयितुं भुवि: क: क्षमेत ! ॥45॥ विद्वेषेत्यादि । शरणम् = रक्षितारम्; "शरणं गृह-रक्षित्रो:" इत्यमर:; आगतानाम् = प्राप्तानाम्; पुण्यराशे = पुण्यसमूहरूप ! जगताम् = लोकानाम्, अखिलम् = सम्पूर्णम्, विद्वेषेण = परस्परं क्रोधेन जनितं तापम् = औष्ण्यम्; विने- तुम् = नाशयितुम्; त्वमेव = भवानेव, शक्त: समर्थ:; असीति शेष: | यतो हि भुवि = लोके, तरला = चञ्चला, विद्युत् = तडित् यस्य तम्; धाराधरम् = जल- धरम्; "धाराधरो जलधर:" इत्यमर: | अन्तरेण = विना; दावानलम् = वना- ग्निम्; "वने च वनवह्नौ च दवो दाव इहेष्यते" इति यादव: | शमयितुम्- शान्तं कर्तुम्; (अन्य:) क: क्षमेत = समर्थो भवेत् ॥45॥ मोहान्धकारमुषितानि जगत्त्रयाणि पुण्याधिक ! त्वमसि बोधयितुं प्रवीण: | को वा विकासयितुमर्हति कोकबन्धुं भानुं विना शरदि पङ्कजकाननानि ॥46॥ मोहेत्यादि । पुण्यमेवाधिकं यस्य स:, तत्सम्बुद्धौ पुण्याधिक ! = अति- पुण्यमय ! जगत्त्रयाणि = लोकत्रयाणि; मोह एवान्धकारस्तेन मुषितानि = मोषमाप्तानि; नष्टज्ञानानीत्यर्थ: | बोधयितुम् = ज्ञापयितुम्; त्वमेव प्रवीण: = चतुर:; असि = वर्तसे । यतो हि शरदि = शरदृतौ; पङ्कजकाननानि = कमल- वनानि; विकासयितुम् = प्रकाशयितुम्; कोकानाम् = चक्रवाकाणाम्; "कोक- श्चक्रश्चक्रवाक:" इत्यमर:; बन्धुम् = प्रियम्; भानुम् = सूर्यं विना = अन्तरेण, क: अर्हति = शक्नोति ॥46॥ @055 तृष्णाप्रवाहमवशोषयितुं जनानां तेजस्विनामधिप ! दक्षतरस्त्वमेव । कल्पावसानबडवानलमन्तरेण क: पारयेज्जगति पातुमपामधीशम् ॥47॥ तृष्णेत्यादि । हे तेजस्विनामधिप = प्रतापिनामधीश्वर ! जनानाम् = लोकानाम्; तृष्णाया: = वासनाया:, सन्ततिम् = जालम्, अवशोषयितुम् = शुष्कीकर्तुम्, नाशयितुमिति यावत्, त्वमेव = भवानेव; दक्षतर: = पटुतर: | असीति शेष: | अपामधीशम् = समुद्रम्, अन्तरेण = विना; कल्पावसाने = प्रलय- काले; "सम्वर्त: प्रलय: कल्प: क्षय: कल्पान्त इत्यपि" इत्यमर: | बडवानलम् = वाडवाग्निम्, पातुम् = शोषयितुम्, क: पारयेत् = शक्नुयात् ॥47॥ धीर ! त्वमेव जननाम्बुनिधेस्त्रिलोकीं पारं परं गमयितुं पटुतामुपैषि । को वा विहाय भुवने कुहनावराहं क्षोणीसमुद्धृतिविधौ कुशल: पयोधे: ॥48॥ धीरेति । हे धीर = हे धैर्यशालि !, त्रिलोकीम् = जगत्त्रयम्, जननस्य = जन्मन:, अम्बुनिधे: = समुद्रस्य, परम् = अन्तिमम्, पारम् = तटम्, गमयितुम् = प्रेषयितुम्; त्वमेव = भवानेव, पटुताम् = दक्षताम्; उपैषि = प्राप्नोषि । भुवने = लोके; पयोधे: = समुद्रात्; क्षोण्या: = पृथिव्या:, समुद्धृतिविधौ = समुद्धरणकर्मणि; कुहनया = कपटेन, वराहम् = वराहरूपधारिणम्, विष्णुमित्यर्थ:, विहाय = त्यक्वा; क: कुशल: = प्रवीण:; अस्तीति शेष: ॥48॥ इत्थं सुपर्वविहितां स्तुतिमादरेण श्रुत्वा प्रसन्नहृदयस्तुषिताधिराज: | गम्भीरवारिधरगर्जितमन्दरेण तान् प्रत्युवाच वचसा मधुराक्षरेण ॥49॥ इत्थमिति । इत्यम् = अनेन प्रकारेण, स:, तुषिताधिराज: = तुषितदेव- लोकाधिपति:; सुपर्वविहिताम् = देवै: कृताम्, स्तुतिम् = स्तोत्रम्; श्रुत्वा = @056 आकर्ण्य; प्रसन्नहृदय: = प्रीतिमना: सन्; गम्भीरं यद् वारिधराणाम् = मेघानां गर्जितम् = ध्वनि:, तदिव मन्दरेण = बहलेन; "मन्दरो मन्थपर्वते । स्वर्गमन्दा- रयोर्मन्दे बहले" इति हेमचन्द्र: | मधुराणि = स्वादूनि, प्रियाणि हितकराणि चेत्यर्थ:, अक्षराणि = वर्णानि यस्मिंस्तेन, वचसा = वाण्या, तान् = देवान्, प्रत्यु- वाच = उत्तरं दत्तवान् ॥49॥ तुषिताधिपते: पिपृच्छा भो भो: पुरन्दरमुखा हरिदन्तपाला: सम्भूय यूयमिह सादरमागता: किम् ! कार्य मया किमपि चेद् भवताम भीष्ट मावेद्यतामलमिह स्तुतिसम्पदेति ॥50॥ भो भोरिति । यूयम् = भवन्त:; पुरन्दरमुखा: = इन्द्राद्या:; हरिदन्तपाला: = दिक्पाला:; इह = मम समीपे; सम्भूय = मिलित्वा; किम् = केन कार्येण, सादरम् = ससम्मानम्; आगता: = आयाता:; स्थ इति शेष: | चेद् = यदि; भवताम् = युष्माकम्; किमपि किञ्चिदपि; कार्यम् = प्रयोजनम्, अभीष्टम् = अभिलषितम्; अस्तीति शेष: | तर्हि तत् = अभीप्सितकार्यम्; आवेद्यताम् = निवेद्यताम् । (मम) स्तुतिसम्पदा = स्तोत्रातिशयेन; अलम् = न किमपि कार्यं सेत्स्यतीति भाव: | अत्र निषेध्यस्य निषेध्यं प्रति करणत्वात् तृतीया ॥50॥ देवानां निवेदनम् तेऽपि प्रसन्नमनस: प्रणिपत्य तस्मै व्यज्ञापयन् विनयनम्रितपूर्वकाया: | देवाधिदेव ! जगतामवबोधनाय, सन्तिष्ठते समुचितोऽवसरस्तवेति ॥51॥ तेऽपीति । ते = देवा अपि, प्रसन्नमनस: = प्रसन्नहृदया: सन्त:, तम् प्रणि- पत्य = प्रणामं कृत्वा; विनयेन नम्रित: = नामित: कायस्य पूर्वभागो यैस्ते, सन्त:, तस्मै = तमनुकूलयितुम्; "क्रियार्थोपपदस्य कर्मणि^" (पा^ सू^ 2.3.14) इति चतुर्थी । "देवानामधिदेव = देवानामधीश्वर ! जगताम् = लोकानाम्, अवबोधनाय = ज्ञानाय; तव = त्वत्कृते; समुचित: = अनुकूल:; अव- सर: = समय:; सन्तिष्ठते = सम्प्राप्त:"- इति व्यज्ञापयन् = विज्ञापयन्ति स्म । @057 `सन्तिष्ठते' इत्यत्र "समवप्रविभ्य: स्थ:" (पा^ सू^ 1.3.22) इति सूत्रेणात्मनेपदम् ॥51॥ आकर्ण्य तद्वचनमश्रुतपूर्वमेषां कालादिचिन्तनपर: क्षणमेष भूत्वा । निश्चित्य तत् सकलमेव निधिर्गुणानां प्रत्यब्रवीत् पुनरमून् प्रथितापदान: ॥52॥ आकर्ण्येत्यादि । एष: = तुषिताधिप:; एषाम् = इन्द्रादिदेवानाम्; अश्रुत- पूर्वम् = पूर्वमश्रुतम्, तद्वचनम् = जगतामवबोधनरूपम्, आकर्ण्य = श्रुत्वा, क्षणम् = किञ्चित् कालम्; कालादीनाम् = काल-देश-व्यक्त्यादीनां चिन्तने = आलोचने पर: = आसक्तो भूत्वा, स: प्रथितम् = प्रख्यातमपदानम् = वृत्तकर्म यस्य स:, गुणानां निधि: = गुणानिधानम्; सकलम् = उपर्युक्तं कालदेशादिकं निश्चित्य = विचार्य, अमून् = सम्मुखस्थान् देवान्; प्रत्यब्रवीत् = प्रत्युत्तरं दत्तवान् ॥52॥ तुषिताधिपते: प्रतिज्ञा शुद्धोदनस्य सुततामहमेत्य सत्यं सम्बोधनं त्रिजगतां नियतं करिष्ये । अङ्गैर्धनैरसुभिरप्यहमेतदेव सम्प्रार्थ्य पुण्यनिचयं कृतवान् पुरेति ॥53॥ शुद्धोदनस्येति । (भो देवा: !) शुद्धोदनस्य = एतन्नाम्नो राज्ञ:, सुतताम् = पुत्रभावमेत्य = प्राप्य, अवश्यमेव त्रिजगताम् = लोकत्रयस्य, सम्बोधनम् = सम्य- क्तत्त्वबोधनम्, नियतम् = निश्चयेन; करिष्ये = विधास्यामि । अहम् = तुषिताधि- पतिरपि; पुरा = पूर्वस्मिन् काले, अङ्गै: = शरीरावयवै:, धनै: = वित्तै:, असुभि: = प्राणइ:, "पुंसि भूम्न्यसव: प्राणा:" इत्यमर:; एतदेव = लोकत्रयसम्बोधनमेव सम्प्रार्थ्य = सङ्कल्पं कृत्वा; पुण्यनिचयम् = पुण्यराशिम्, नानाविधपुण्यानि कृत- वान् । इति: निश्चयार्थे ॥53॥ @058 इति कृतवति तस्मिन् सत्यसन्धे प्रतिज्ञां परहितपरभावे पारमीपारनिष्ठे । प्रमुदितमनसस्ते स्फीतरोमाञ्चदण्ड- प्रचयनिचुलिताङ्गा: प्रत्यगच्छन्, यथेच्छम् ॥54॥ इतीति । इति = इत्थम्, सत्या = तथ्या, सन्ध्या = प्रतिज्ञा यस्य तस्मिन्; "सन्ध्या स्थितिप्रतिज्ञयो:" इति हेमचन्द्र: | परेषाम् = अन्येषाम्, हिते = अर्थे, पर: = उत्कृष्टो भाव: = आशयो यस्य तस्मिन्; परमस्य भाव: पारमी; अत्र भाव- ष्यडन्तात् स्त्रियां GIS; तस्या प्रज्ञादिमुख्यताया: पारे निष्ठा = व्यवस्थिति- र्यस्य तस्मिन्; "निष्ठोत्कर्षव्यवस्थयो:" इति हेमचन्द्र: | तस्मिन् = तुषिताधि- पतौ; प्रतिज्ञाम् = शपथम्, कृतवति = विहितवति सति, ते = देवा:; स्फीतानाम् = प्रवृद्धानाप्, रोमाञ्चदण्डानाम् = दण्डाकारपुलकानाम्, प्रचयेन = समूहेन, विपु- लितानि = आवृतानि, अङ्गानि = अवयवा येषां ते; प्रमुदितमनस: = प्रसन्नहृदया: सन्त:; यथेच्छम् = यथाभिलषितम्, प्रत्यगच्छत् = प्रतिनिवृत्ता: ॥ अत्र मालिनी वृत्तम् । लक्षणं तु पूर्वं प्रथमसर्गन्ते उक्तम् ॥54॥ अथ कानिचिदेव वासराणि क्षपयित्वा त्रिदिवे स देवराज: | विदधे विविधव्रतोज्ज्वलायां प्रतिसन्धिं पृथिवीपतेर्महिष्याम् ॥55॥ इति बुद्धघोषविरचिते पद्यचूड्+आमणिनाम्नि महाकाव्ये द्वितीय: सर्ग: ॥ अथेति । अथ = एतदनन्तरम्, स: देवराज: = तुषिताधिपति:; कानिचिदेव वासराणि = दिनानि, त्रिदिवे = तुषितलोके, क्षपयित्वा = यापयित्वा, पृथ्वीपते: = राज्ञ: शुद्धोदनस्य । विविधै: = नानाप्रकारै:, व्रतै: = उपवासादिभि:, उज्ज्वला- याम् = दीप्तायाम्, महिष्याम् = पट्टाभिषिक्तायाम्, प्रतिसन्धिम् = गर्भप्रवेशम्, विदधे = कृतवान् । वियोगिनी वृत्तम् । विषमे स-स-जा गुरु: समे स-भ-रा लोऽथ गुरुर्वियोगिनी" इति लक्षणात् ॥55॥ इति पद्यचूड्+आमणिमहाकाव्यस्य कीर्तिव्याख्यायां द्वितीय: सर्ग: ॥ @059 तृतीय: सर्ग: दौहृदलिङ्गाधानम् अथोदयं {1. अथोहितं-प^; अथोत्सवं-त्रि^ |} शाक्यमहीपतीनामानन्दमालीजनलोचनानाम् । आश्वासनं सज्जनमानसानामाधत्त सा दौहृदलिङ्गभार्या ॥1॥ अथेति । अथ = गर्भ प्रवेशानन्तरम्; सा आर्या = श्रेष्ठा राज्ञी मायादेवी; शाक्यमहीपतीनाम् = शाक्यान्वयवं शजानां राज्ञाम्; उदयम् = अभिवृद्धिकरम्; आलीजनलोचनानाम् = सखीजननेत्राणाम्; आनन्दम् = सुखदायकम्; सज्जन- मानसानाम् = सज्जनहृदयानाम्, आश्वासनप्रदम्, दौहृदलिङ्गम् = गर्भलक्षणम्, "दोहदं दौहृदं श्रद्धा लालसा सूतिमासि तु" इति हेमचन्द्र: | आधत = दधार । अस्मिन् सर्गे उपजातिवृत्तम् ॥1॥ गर्भलक्षणवर्णनम् विवर्धमानेन च मध्यमेन श्यामायमानेन च चूचुकेन । गर्भोदयोऽभूदलसेक्षणायास्तस्या: सखीनामनुमानगम्य: ॥2॥ अथ कवि: सप्तभि: पद्यैर्मायादेव्या गर्भलक्षणानि वर्णयति विवर्धमानेने त्यादिना । मध्येन = मध्यभागेन, विवर्धमानेन = वृद्धिं प्राप्नुवता, चूचुकेन = स्तनाग्रभागेन च, श्यामायमाने = कार्ष्ण्य धारयता, अलसेक्षणाया: = अलसे ईक्षणे = नेत्रे यस्यास्तस्या:, तस्या: = मायादेव्या:, गर्भोदय: = गर्भधारणम्, सखीनाम् = आलीजनानाम्, अनुमानेन = अनुमित्या, गम्य: = ज्ञेय:, अभूत् = जात: ॥2॥ महामुनीनामपि माननीये गर्भत्वमातस्थुषि बोधिसत्त्वे । मध्यस्तदीयो मनसोऽपि सूक्ष्म: प्रियादिव स्फीततरो बभूव ॥3॥ @060 महामुनीनामिति । महामुनीनाम् = मुनिश्रेष्ठामपि, माननीये = पूज्ये, बोधिसत्त्वे = तस्मिन् तुषिताधिपतौ, गर्भत्वम् = गर्भस्थत्वम्, आतस्युषि = अधिष्ठिते, सति; तस्या: = मायादेव्या:, मनस: = अणुपरिमाणादपि चित्तात्, सूक्ष्म: = सूक्ष्मतरो मध्य: = मध्यभाग:, प्रियादिव = गर्भधारणनिमित्तकानन्दादि- वेति हेतूत्प्रेक्षा । स्फीततर: = अत्यन्तं स्फीत:, विस्तृत इत्यर्थ: | बभूव = अभूत् ॥3॥ यथा यथा वृद्धिमवाप तस्या मध्यं महिष्या महनीयमूर्त्ते: | तथा तथा वृद्धिमवाप गात्रमपुत्रताशोककृशस्य भर्त्तु: ॥4॥ यथा यथेति । तस्या: महनीयमूर्त्तै = प्रशस्ताकृते:, महिष्या: = मायादेव्या:, मध्यम् = शरीरमध्यभाग:, यथा यथा = येन येन प्रकारेण, वृद्धिम् = वर्धनम्, अवाप = प्राप्तवान्, तथा तथा = तेन तेन प्रकारेण, तस्या: भर्तु: = राज्ञ: शुद्धो- दनस्य, अपुत्रतया = पुत्राभावेन, कृशस्य = दीनस्य, सत:, गात्रम् = शरीरम्; वृद्धिमवाप ॥4॥ स्तनद्वयस्याग्रमभूद् विवर्णं साकं सपत्नीवदनेन तस्या: | किञ्चाननं गर्भभरालसाया: कीर्त्त्या समं पाण्डुरमास भर्त्तु: ॥5॥ स्तनद्वयेति । गर्भभरालसाया: = गर्भभारेण स्तब्धाया:; तस्या: = महिष्या मायादेव्या:; स्तनद्वयस्य = चूचुकद्वयस्य, अग्रम् = अग्रभागम्, समान: पतिर्यासां तासां मुखेन = आननेन; साकम् = सार्धम्, विवर्णम् = विकृतवर्णं नीलवर्णमित्यर्थ:; अभूत् = बभूव । किञ्च = अथ च; तस्या आननम्; भर्तु: = राज्ञ: शुद्धोदनस्य; कीर्त्त्या = यशसा, समम् = सह, पाण्डुरम् = धवलम्; "हरिण: पाण्डुर: पाण्डु:" इत्यमर: | आस = बभूव । मायादेव्या: स्तनाग्रनीलिम्ना गर्भमनुमाय सपत्न्य: ईर्ष्यया विवर्णवदना बभूवुरिति भाव: | अत्र सहोक्तिरलङ्कार: ॥5॥ @061 अन्तर्गतस्याद्भुतविक्रमस्य विश्वत्रयीविस्मयनीयमूर्त्ते: | प्रतापवह्नेरिव धूमजालैस्तस्या: स्तन: श्याममुखो बभूव ॥6॥ अन्तर्गतस्येति । तस्या: = मायादेव्या:; स्तन: = चूचुक:; अन्तर्गतस्य = गर्भगतस्य; अद्भुतविक्रमस्य = विस्मयनीयपराक्रमस्य; विश्वानाम् = लोकानाम्, त्रय्या = त्रयेण, विस्मयनीया = आश्चर्य प्रापणीया, मूर्त्ति: = शरीरं यस्य तस्य; "विश्वं कृत्स्ने च भुवने विश्वदेवेषु नागरे" इति विश्व:"; "स्त्रियां मूर्ति- स्तनुस्तनू:" इत्यमर: | प्रतापवह्ने: = प्रतापाग्ने:; धूमजालै: = धूमसमूहैरिव; श्याममुख: = नीलाग्रभागो बभूव = अभूत् इवेत्युत्प्रेक्षायाम् ॥6॥ तस्या: स्तनद्वन्द्वमनिन्दिताङ्ग्या: श्यामं शिखायामवशेषपाण्डु । तटाभिघाताहितपङ्कमुद्रामाधत्त नागाधिपकुम्भलक्ष्मीम् ॥7॥ तस्या इति । अनिन्दितानि = अनवद्यानि, अङ्गानि = अवयवा यस्या- स्तस्या = मायादेव्या:; स्तनद्वन्द्वम् = स्तनयुगलम्; शिखायाम् = अग्रभागे, "शिखाग्र- मात्रे चूड्+आयाम्" इति हेमचन्द्र: | श्यामम् = नीलवर्णम्, अवशेषे = अग्रभिन्नप्रदेशे; पाण्डु = धवलं (भूत्वा); तटस्याभिघातेन = तिर्यग्दन्तप्रहारेण, आहिता = उत्पादिता, पङ्कमुद्रा = कर्दमचिह्नम्, ताम्; नागाधिपस्य = गजपते:, ऐरावत- स्येत्यर्थ:, कुम्भयो: = गण्डस्थलयो:, शोभाम् = कान्तिम्; आधत्त = दधार ॥7॥ गर्भरक्षा वृद्धा वितेनुर्विविधौषधीभि: पुत्रस्य रक्षामुदरस्थितस्य । सैव स्मरोपद्रवपीडितानां बभूव रक्षा भुवनत्रयाणाम् ॥8॥ वृद्धा इति । वृद्धा: = वयोवृद्धा: स्त्रिय:; विविधौषधीभि: = नानाविधैरौषध- विशेषै:; उदरस्थितस्य = गर्भस्थस्य; पुत्रस्य = शिशो:; रक्षाम् = रक्षणकर्म; वितेनु: = विस्तारयामासु: | सैव = उदरस्थशिशो: रक्षणक्रियैव; स्मरोपद्रवेण = मन्मथबाधया पीडितानाम् = सन्तप्तानाम्; भुवनत्रयाणाम् = लोकत्रयाणाम्; रक्षा = पालनम् बभूव = अभूत् । मारं जेष्यतोऽस्य रक्षया जगत्त्रयमपि माराद् @062 रक्षितमिति भाव: | अत्र भुवनत्रयाणामिति उद्भूतावयवभेदविवक्षया बहु- वचनमिति बोध्यम् ॥8॥ पुंसवनादि कृत्यम् पुण्ये मुहूर्त्ते पुरुहूतलक्ष्मी: कुलानुरूपं गुरुगर्भवत्या: | यथाक्रमं पुंसवनादि कृत्यं निर्वर्तयामास नृपो महिष्या: ॥9॥ पुण्ये इति । स पुरुहूतस्य = इन्द्रस्येव लक्ष्मी: = शोभा यस्य स:; नृप: = राजा; पुण्ये = पवित्रे; मुहूर्ते = काले; गुरुगर्भवत्या: = प्रवृद्धगर्भाया: स्वकीय- भार्याया:; महिष्या: = मायादेव्या:; यथाक्रमम् = क्रममनतिक्रम्य, आनुपूर्व्येणे- त्यर्थ: | पुंसवनमादि यस्य तत्, पुमान् सूयतेऽनेनेति पुंसवनम् । आदिना सीमन्तोन्नयनस्य परिग्रह: | कृत्यम् = कर्म; कुलानुरूपम् = स्ववंशानुकूलम्; निवर्तयामास = समपादयत् ॥9॥ पुत्रोत्पत्ति: प्रभातवेलेव सहस्रभानुं प्रदोषलक्ष्मीरिव शीतरश्मिम् । भद्रे मुहूर्ते नृपधर्मपत्नी प्रासूत पुत्रं भुवनैकनेत्रम् ॥10॥ प्रभातेत्यादि । सा नृपधर्मपत्नी = राजमहिषी मायादेवी, भद्रे = मङ्गल- मये; "श्व: श्रेयसं शिवं भद्रम्" इत्यमर: | मुहूर्ते = काले; भुवनस्य = जगत:, एकनेत्रम् = मुख्यचक्षुर्भूतम्, ज्ञानप्रदमित्यर्थ:; पुत्रम् = सुतम्; सहस्रभानुम् = सूर्यम्, प्रभातवेला = प्रात:काल इव; शीतरश्मिम् = चन्द्रम्; प्रदोषलक्ष्मी: = शुभरात्रि- रिव, प्रासूत = सुषुवे ॥10॥ तदीयमाहात्म्यसूचकानि असाधारणानि आश्चर्यजातानि तत्रान्तरे तामरसैरुदारैरुदञ्चितैरञ्चितपञ्चवर्णै: | सञ्छादिता तस्य विहारहेतो: कृतोपहारेव {1. कृतोपकारेव-म^ |} बभूव पृथ्वी ॥11॥ महात्मनस्तस्यावतारकाले तदीयमाहात्म्यसूचकान्याश्चर्यजातानि कवि- र्वर्णयति एकादशभि: पद्यै: | तत्रान्तरे इति । तत्रान्तरे = सिद्धार्थावतासमये @063 उदारै: = महद्भि:; "उदारो दातृमहतो:" इत्यमर: | उदञ्चितै: = तद्गतै:, अञ्चितपञ्चवर्णइ: = वर्णपञ्चकालंकृतै:; तामरसइ: = पद्मै:; "पङ्केरुहं तामरसं सारसं सरसीरुहम्" इत्यमर:, सञ्छादिता = सञ्छन्ना, पृथ्वी = भूमि:; तस्य = सिद्धार्थस्य बोधिसत्त्वस्य; विहारहेतो: = क्रीडाहेतो:; कृत: = अर्पित:, उपहार: = उपायनं यया सा; बभूव = जाता । इवेत्युत्प्रेक्षायाम् ॥11॥ शाखासु शाखासु समुद्भवद्भिविचित्रपत्रै: शतपत्रजातै: | चकाशिरे तस्य विलोकनाय सञ्जातनेत्रा इव शाखिनोऽपि ॥12॥ शाखास्विति । शाखिन: = वृक्षा अपि; तस्य = सिद्धार्थस्य; विलोकनाय = दर्शनाय, शाखासु शाखासु इति = प्रतिशाखम्; समुद्भवद्भि: = उत्पत्तिमद्भि:, विचित्राणि = नानावर्णानि, पत्राणि = दलानि येषां तै:, शतपत्राणाम् = पद्मा- नाम्, जातै: = समूहै:, "शतपत्रं कुशेशयम्" इत्यमर: | सञ्जातनेत्रा: = चक्षु- ष्मन्त इव । बभूवुरिति वचनविपरिणामेन पूर्वत: सम्बन्ध: | अत्रावतारकाले वृक्षोत्पन्नेषु पुष्पेषु सिद्धार्थदर्शनैकफलकवृक्षसम्बन्धि नेत्रत्वमुत्प्रेक्ष्यते ॥12॥ अस्माकमुत्पत्तिरिवात्र भूमौ बुद्धाङ्कुराणामपि दुर्लभेति । सन्दर्शनायेव शरीरभाजां नालीकमासीन्नभस: स्थलेऽपि ॥13॥ अस्माकमिति । अत्र आकाशस्थले; अस्माकम् = पद्मानाम्; उत्पत्ति: = जन्म इव, भूमौ = पृथिव्याम्; बुद्धांकुराणाम् = बुद्धानामाभिनवोद्गमानाम्; "अंकुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे: इति हैम: | अपि, उत्पत्ति: = जन्म, दुर्लभा = दुष्प्रापा, अपूर्वेति यावत् । इत्येवं शरीभाजाम् = देहिनाम्; सन्दर्शनाय = बोध- नाय; इवेत्युत्प्रेक्षायाम्; नालीकम् = पद्मम्; "नालीकौ पद्मनाराचौ" इति त्रिकाण्डशेष: | नभस: = गगनस्य, स्थले = प्रदेशेऽपि; आसीत् = अभूत् । गगना- रविन्दवद् बुद्धोत्पत्तिरपि अतिदुर्लभेति भाव: ॥13॥ @064 अस्योपदेशादखिलोऽपि सत्यं निर्वाणमभ्येष्यति जीवलोक: | किमस्मदभ्युज्ज्वलनैरतीव निर्वाणमीयुर्निरयाग्नयोऽपि ॥14॥ अस्येति । (यदि) अखिल: = समग्र:, अपि, जीवलोक: = जगत्, अस्य = सिद्धार्थस्य, उपदेशात् = शिक्षात:, निर्वाणम् = मोक्षपथम्, अभ्येष्यति = गमिष्यति, (तर्हि) अस्मदभ्युज्ज्वलनै: = अस्माकं नरकाग्नीनां ज्वलनै:, किम् ? न किमपि प्रयोजनमिति भाव: | इतीव = इति मत्वेव; निरयाग्नय: = नरकाग्नय:, अपि, निर्वाणम् = विश्रान्तिं कैवल्यं च "निर्वाणं मोक्षनिर्वृत्त्योर्विश्रान्तौ करिमज्जने" इति हेमचन्द्र: | ईयु: = प्रापु: ॥14॥ महात्मनस्तस्य महीध्रपातगुरूणि पादाक्रमणानि सोढुम् । अपारयन्तीव भृशं चकम्पे विश्वम्भरा विश्लथशैलबन्धा ॥15॥ महात्मना इति । तस्य महात्मन: = सिद्धार्थस्य, महीध्राणाम् = पर्वतानाम्; "महीध्र-शिखरि-क्ष्मामृदहार्यधर पर्वता:" इत्यमर: | पातवत् = पतनवत्, गुरूणि = दुर्भराणि; पादाक्रमणानि = पादविन्यासान्; सोढुम् = क्षन्तुम्, अपार- यन्ती = अशक्नुवाना; विश्वं बिभर्त्तीति विश्वम्भरा = भूमि:, विश्लथा: = विशीर्णा, शैलानाम् = गिरीणाम्, बन्धा: = अवयवसंयोगा: यस्या सा, सती; भृशम् = अत्यर्थम्, चकम्पे = कम्पितवती ॥15॥ तालप्रमाणा: सहसा धरित्रीं भित्त्वा समुत्तस्थुरुदप्रवाहा: {1. उदक्प्रवाहा:-क^ |} | पुण्यात्मनस्तस्य नमस्क्रियार्थ भुजङ्गलोका इव शेषवश्या: ॥16॥ तालेत्यादि । तस्य पुण्यात्मन: = पवित्रमनस:, सिद्धार्थस्य; नमस्क्रिया- र्थम् = प्रणत्यर्थम्, ताल: प्रमाणं येषां ते; उदवाहा: = जलप्रवाहा: | अत्र "न लुमताङ्गस्य" (पा^ सू^ 1. 163) इत्यस्यानित्यत्वेन `मांस्पचन्या' इत्यत्रेव प्रत्ययलक्षणेन विभक्तिपरकत्वादुदकशब्दस्य उदन्नादेश: | यद्वा = उदकशब्द- पर्याय उदशब्दोऽपि वर्तते शब्दरत्नावल्याम् । धरित्रीम् = पृथिवीम्, भित्त्वा = भेदनं कृत्वा, शेषस्य = अनन्तनागस्य, वश्या: वशंगता:, अधीना इत्यर्थ:, @065 भुजङ्गलोका: = सर्पा इव, सहसा = अनायासेन; समुत्तस्यु: = उदतिष्ठन् । इवेत्यु- त्प्रेक्षायाम् ॥16॥ अमुच्य सर्वत्र वितायमानैराकाशगङ्गासलिलावदातै: | यश:प्रवाहैरिव लिप्यमाना दिश: समस्ता: {1. प्रशस्ता-त्रि^ |} विशदीबभूवु: ॥17॥ अमुच्येति । सर्वत्र = जगति; वितायमानै: = विस्तारमापादयद्भि:; आकाश- गङ्गाया: = देवनद्या:; सलिलवत् = जलवदवदातै: = शुभ्रइ:, यश:प्रवाहै: = कीर्त्ति- प्रवाहै:; "अवदात: सितो गौर:" इत्यमर: | लिप्यमाना: = लिम्पन्त्य:; समस्ता: = सर्वा अपि दिश: = आशा:; विशदीबभूवु: = प्रसेदु: ॥17॥ `जात: पृथिव्यामधिपो मुनीनाम्' इति ब्रुवाणा इव विष्टपानाम् । मङ्गल्यशङ्खानकमर्दलाद्यवाद्यप्रभेदा: {2. मुसल्व^-क^ |} स्वयमेव रेणु: ॥18॥ जात इति । पृथिव्याम् = जगति; मुनीनाम् = शास्त्रतत्त्वावगन्तृ#णाम्, अधिप: = राजा, उत्तम इति यावत् । जात: = उत्पन्न: = इति ब्रुवाणा: = वदन्त इव, विष्टपानाम् = जगताम्; "विष्टपं भुवनं जगत्" इत्यमर: | मङ्गल्यम् = मङ्गल- कारि; "तत्र साधु:" (पा^ सू^ 4.4.98) इति यत् । शङ्खश्च, आनकश्च, मर्दलश्च तत् आद्य येषां ते च ते वाद्यानाम् = वाद्यसाधनानाम्, प्रभेदा: = विशेषा:, स्वयमेव = स्वत एव; रेणु: = सस्वनु:, शब्दमकार्षुरिति भाव: | "रण शब्दे" इति धातोर्लिटि प्रथमपुरुषबहुवचने रूपम् ॥18॥ महानुभावस्य महाभिषेकसम्भावनां कर्तुमिव प्रवृत्ता: | व्यतीत्य वेलां सकला: समुद्रा: प्रचेलुरभ्युच्छ्रितवीचिहस्ता: ॥19॥ महानुभावस्येति । महानुभावस्य = महाप्रभावस्य, "अनुभाव: प्रभावे च सतां च मतिनिश्चये" इत्यमर: | तस्य बोधिसत्त्वस्य, महाभिषेकेण जातां सम्भावनाम् = पूजाम्, कर्तुम् = विधातुम्, इव, प्रवृत्ता: = सन्नद्धा:, सकला: = @066 समग्रा अपि, समुद्रा: = अम्बुधय:, वेलाम् = तटम्, व्यतीत्य = उलङ्घ्य, अभ्यु- च्छ्रिता: = अत्युन्नता:, वीचय: = तरङ्गा एव हस्ता: = करा: येषां ते, बभूवु: = जाता: | इवेत्युत्प्रेक्षायाम् ॥19॥ चचाल मेरोरचलाभिधानं चस्खाल सिन्धोर्लवणोदवार्ता । आख्या स्रवन्तीत्यगलत्स्रवन्त्यास्थिरेति भूमेरभिधा व्यरंसीत् ॥20॥ चचालेति । न चलतीत्यन्वर्थम्, "अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चया:" इति प्रसिद्धमचल इत्यभिधानम् = नाम, "आख्याह्वे अभिधानं च नामधेयं च नाम च" इत्यमर: | चचाल = स्वस्थितिं तत्याज । अस्योदये- 'चला अपि सन्तोषेण nanRtRiti भाव: | सिन्धो: = समुद्रस्य, लवणमुदकं यस्मिन् स लवणोद: = इति वार्ता = जनोक्ति:, "वार्ता प्रवृत्तिर्वृत्तान्त:" इत्यमर: | चस्खाल = स्खलितवती । समुद्रोऽपि लवणं विहाय तदा माधुर्य स्वीचकारेति भाव: | स्रवन्त्या: = नद्या:, अपि, "स्रवन्ती निम्नगापगा" इत्यमर: | इति कोशे उक्ता आख्या = नाम अगलत् = गलितवती । नद्य: सन्तोषाति- शयजातविस्मयेन तदा स्तिमिता बभूवुरिति भाव: | अथ च भूमे: पृथिव्या अपि `स्थिरा' इति अभिधा = अभिधानम्, व्यरंसीत् = विरराम । रमते: विपूर्वाल्लुङ् । "व्याङ्परिभ्यो रम:" (पा^ सू^ 1.3.83) इति परस्मैपदम् । भूमिरपि बोधिसत्त्वावतारकाले हर्षातिरेकाच्चकम्पे इति भाव: ॥20॥ ववर्ष वर्षासमयं विनापि वलाहको वारिधिधीरघोष: | आश्चर्यकर्माणि बभूवुरित्थं जाते सतामग्रसरे कुमारे ॥21॥ क्वर्षेति । बलाहक: = मेघ: "स्तनयित्नुर्वलाहक:" इत्यमर: | वर्षासम- यम् = वर्षाकालं विनापि, वारिधि: = समुद्र इव, धीर: = गम्भीर:, घोष: = ध्वनि- र्थस्य स: सन्, सताम् = सज्जनानाम्, अग्रसरे = श्रेष्ठे वरिष्ठे इत्यर्थ:, तस्मिन् @067 = कुमारे = सिद्धार्थे, जाते = उत्पन्ने सति, इत्थम् = उपर्युक्तविधानि, आश्चर्यकर्माणि = विस्मयोत्पादककर्माणि; बभूवु: = जातानि ॥21॥ जननोत्सवश्रीवर्णनम् आस्फालितानेकमृदङ्गघोष वाचालिताशान्तदरीमुखाणाम् {1. ^ताकाशद^-त्रि^, क^; अशेष^-वि^ |} | आनन्दनृत्तभ्रमिघूर्णमानवसुन्धरान्दोलित भूधराणाम् {2. ^तरूणाम्-क^, वि^ |} ॥22॥ कविर्जननोत्सवश्रियं विशेषकेणाह-आस्फालितेत्यादि । आस्फालिता: = वादिता:, अनेके ये मृदङ्गा: = वाद्यमदा:, तेषां घोषेण = महाशब्देन, वाचालितानि = मुखरितानि, आशान्तेषु = दिगन्तेषु, विद्यमानानां दरीणाम् = गुहानाम्; `दरी तु कन्दरो वा स्त्री देवखातविले गुहा" इत्यमर: | मुखानि = प्रवेशद्वाराणि यै- स्तेषाम्; आनन्देन = आनन्दजेन, नृत्ते = नर्तने, जाता या भ्रमय: = भ्रमणानि, ताभि: धूर्णमानया = वेष्टमानया, वसुन्धरया = पृथिव्या, आन्दोलिता: = चालिता:, भूधरा: = पर्वता येषां तेषाम् ॥22॥ अन्योन्यसम्मर्दविशीर्णहारमुक्तावलीतारकितस्थलीनाम् । प्रक्षिप्तपिष्टातकपांसुमुष्टिशृङ्गारिताशेष दिगन्तराणाम् ॥23॥ अन्योन्येति । अन्योन्यम् = परस्परम्, सम्मर्दनेन = सङ्घट्टनेन, विशीर्णेषु = छिन्नेषु, हारेषु = अलङ्करणेषु, या मुक्तानामावलय: = पंक्तय:, ताभि:, तार- किता: = सञ्जाततारका इव, स्थिता:, स्थला: = अकृत्रिमप्रदेशा: येषां तेषाम्; प्रक्षिप्तानाम् = विकीर्णानाम्, पिष्टातकपांसूनाम् = गन्धचूर्णानाम्; "पिष्टात: पटवासक:" इत्यमर: | मुष्टिभि: = बद्धहस्तै:, शृङ्गारितानि = अलंकृतानि, अशेषाणि, दिशाम् = काष्ठानाम्, अन्तराणि = मध्यभागा: यैस्तेषाम् ॥23॥ @068 परस्पराक्षिप्तविभूषणानां पर्यस्तचूडामणिशेखराणाम् । एकालयस्येव जगत्त्रयाणां बभूव तज्जन्ममहोत्सवश्री: ॥24॥ परस्परेत्यादि । परस्परम् = अन्योन्यम्, आक्षिप्तानि = सम्मर्दातिशयेना- कृष्टानि, विभूषणानि = अलंकरणानि यैस्तेषाम्; पर्यस्ता: = पतिता:, चूडामणय: = शिरोभूषणानि इति तेषां शेखरा: = अग्रभागा:, येषां तेषाम् । एकालयस्य = एक- गृहस्येव; जगत्त्रयाणाम् = त्रिलोक्या: | अत्र जगच्छब्दो भुवनत्रयपरो लक्षणया तत्स्थो जनपदश्च यथासम्भवं योज्य: | तस्य = सिद्धार्थस्य, जननमहोत्सवस्य = अवताररूपमहोत्सवस्य, श्री: = शोभा; बभूव = अभूत् ॥ यथैकस्मिन् गृहे स्थिता: सर्वे जना: स्वगृहप्रवर्तमानोत्सवसमये युगपन्मुदिता: सम्भ्रान्ताश्च वर्तन्ते, तद्वद् भुवनत्रये विद्यमाना: सर्वेऽपि जना: बभूवुरिति भाव: ॥24॥ प्रत्यग्रगर्भच्छविपाटलेन सुतेन माता सुतरां चकाशे । नव्योदयालोहितविग्रहेण {1. ^नवो^-म^; सन्ध्यो^-पा^ |} वेलेव बालेन सुधाकरेण ॥25॥ प्रत्यग्रेत्यादि । प्रत्यग्रया = अभिनवया, "प्रत्यग्रोऽभिनवो नव्य:" इत्यमर: | गर्भच्छव्या = गर्भकान्त्या, पाटलेन = धवलरक्तवर्णेन, "श्वेतरक्तस्तु पाटल:" इत्यमर: | सुतेन = पुत्रेण; माता = मायादेवी । नव्योदयेन = नूतना- विर्भावेन, आलोहित: = ईषद्रक्तो विग्रह: = शरीरं यस्य तेन; "शरीरं वर्ष्म विग्रह:" इत्यमर: | बालेन = शिशुभूतेन, रात्रिप्रारम्भकालिकेनेत्यर्थ: | सुधा- करेण = चन्द्रेण, वेलेव = जलवृद्धिरिव; नितराम् = अत्यन्तम्; चकाशे = बभौ ॥ प्रतप्तचामीकरभास्वरेण प्रसर्पता तस्य शरीरभासा । प्रसूतिकागर्भगृहप्रदीपा: प्रत्यूषताराप्रतिमा बभूवु: ॥26॥ प्रतप्तेत्यादि । प्रतप्तचामीकरम् = द्रुतसुवर्णमिव, भास्वरेण = प्रकाश- मानेन; "चामीकरं जातरूपम्" इत्यमर: | प्रसर्पता = विसृत्वरेण; शरीर- @069 भासा = शरीरकान्त्या; भा-शब्द: पुंल्लिङ्गेऽपि वर्तते; "बाहुगवेधू रा गौर्भा:" इति हेमचन्द्रेण पठितत्वात् । प्रसूतिकाया: = प्रसूताया:; गर्भगृहे = अन्तर्गृहे, स्थिता: प्रदीपा:; "प्रसूता च प्रसूतिका" इत्यमर: | प्रत्यूषे = प्रभातसमये; ताराणाम् = नक्षत्रणाम्, या प्रतिमा = मूर्तिस्तद्वत् समा: = तुल्या:, बभूवु: = जाता: ॥ अत्यद्भुतामात्मजजन्मवार्तां शृण्वन् स शुद्धान्तजनान्नरेन्द्र: | आनन्दमूर्च्छाकुलचित्तवृत्ति: कर्तव्यमूढ: स्तिमितो बभूव ॥27॥ अत्यद्भुतामिति । स: नरेन्द्र: = राजा शुद्धोदन:; शुद्धान्तजनात् = अन्त:- पुरजनात्; अत्यद्भूताम् = अत्यन्ताश्चर्ययुक्ताम्; आत्मजस्य = पुत्रस्य सिद्धार्थस्य, जन्मन: = उत्पत्ते:, वार्ताम् = वृत्तम्; शृण्वन् = आकर्णयन्, आनन्देन = पुत्रोत्पत्ति- जन्यसुखेन, जाता या मूर्च्छा = मोह:, तेन आकुला = व्यामुग्धा, चित्तवृत्ति: = मनोव्यापारो यस्य स:; स्तिमित: = स्तब्ध: सन्; कर्तव्यमूढ: = इति कर्तव्यता- ज्ञानशून्यो बभूव = अभूत् ॥27॥ पदार्थमेतत्प्रियदानयोग्यमदृष्टवान् स त्रिषु विष्टपेषु । सर्वस्वदानेन तथापि राजा सम्भावयामास तमत्युदार: ॥28॥ पदार्थमिति । (यद्यपि) स: = राजा; एतस्मिन् = पुत्रजन्मश्रवणरूपे प्रिये विषये दानयोग्यम् = दानार्हम्, पदार्थम् = वस्तु, त्रिषु = एतत्सङ्ख्याकेषु, विष्टपेषु = लोकेषु; अदृष्टवान् = नावलोकितवान् । तथापि = तदपि; राजा = शुद्धोदन:; सर्वस्वस्य = सकलैश्वर्यस्य, दानेन = दानक्रियया, तम् = पुत्रजन्मनिवेदकं शुद्धान्त- जनम्, अत्युदार: = अतिदाता, सन्, सम्भावयामास = सत्कृतवान् ॥28॥ भद्रे मुहूर्ते स पति: प्रजानां ददर्श देव्या: स्तिमितायताक्ष: {1. स्तिमितायताक्षम्-क^, पा^ |} | कुमारमुत्सङ्गतले शयानं तटे तटिन्या इव हंसशावम् ॥29॥ @070 भद्रे इति । स:, स्तिमिते = स्तब्धे, निश्चले इत्यर्थ:, आयते = विपुले, अक्षिणी = नेत्रे यस्य स:; प्रजानाम् = लोकानाम्, पति: = स्वामी, राजेत्यर्थ:; देव्या: = मायादेव्या:, उत्सङ्गतले = अङ्कप्रदेशे, शयानम् = स्थितम्; कुमारम् = पुत्रम्; तटिन्या: = नद्या:, तटे = तीरे; हंसशावम् = हंसशिशुमिव; "पृथुक: शावक: शिशु:" इत्यमर: | ददर्श = अवलोकितवान् ॥29॥ अश्रान्ततृष्णेन विलोचनेन मुखेन्दुमास्वादयत: स्वसूनो: | आसीत् पितु: कण्टकिताङ्गयष्टेरानन्दबाष्पप्रसरो {1. कण्टकितस्वमूर्ते:-क^ |} निरोध: ॥30॥ अश्रान्तेत्यादि । स्वसूनो: = स्वपुत्रस्य; अश्रान्ता = शान्तिमनापन्ना, तृष्णा = इच्छा, पुत्रमुखदिदृक्षारूपा पिपासेत्यर्थ:, यस्य तेन, विलोचनेन = नेत्रेण, मुखेन्दुम् = मुखचन्द्रम्, आस्वादयत: = विलोकयत:, पितु: = शुद्धोदनस्य; कण्ट- किता = रोमाञ्चं प्राप्ता; "रोमहर्षे च कण्टक:" इत्यमर: | अङ्गयष्टि: = अवयवदण्डो यस्य तस्य; सत:, आनन्दजातो वाष्पप्रसर: = अश्रुप्रवाह:; निरोध: = दर्शनप्रतिबन्धक:; आसीत् = बभूव ॥30॥ स्तनन्धयस्याननचन्द्रबिम्बममन्दसौन्दर्यसुधानिधानम् । निपीय नेत्राञ्जलिना नितान्तं नृपाधिपो निर्वृतिमाससाद ॥31॥ स्तनन्धयस्येति । नृपाधिप: = चक्रवर्ती राजा शुद्धोदन:, स्तनं धयतीति स्तनन्धय: = बालक:, तस्य; "अप्युत्तानशयो वत्सस्तनयस्तु स्तनन्धय:" इति वैजयन्ती । आननचन्द्रस्य = मुखचन्द्रस्य; विम्बम् = मण्डलम्; अमन्दम् = अत्यन्तं यत् सौन्दर्य तदेव सुधा = अमृतम्, तस्या निधानम् = आश्रयभूतम्; नेत्रे = नयने एव अञ्जलि: = करपुटस्तेन: नितान्तम् = अत्यन्तम्, निपीय = नि:शेषेण पीत्वा; निर्वृत्तिम् = स्वास्थ्यम्; "स्वास्थ्ये नाशे च निर्वृति:" इति वैजयन्ती ॥31॥ स जातकर्मादिकमत्युदारं सूनो: समापय्य {2. समापाद्य-क^, वि^ |} पुरोहितेन । `सिद्धार्थ' इत्यस्य जगत्प्रशस्यामनन्ययोग्यामकरोदभिख्याम् ॥32॥ @071 स इति । स: = राजा शुद्धोदन:, पुरोहितस्य = धर्मगुरो:; साहाय्येन; सूनो: = नवजातस्य पुत्रस्य, अत्युदारम् = अतिविस्तृतेन महोत्सवायोजनेन, जातकर्म आदि यस्य तत् जातकर्मादि = संस्कारम्, समापय्य = कारयित्वा; अस्य = स्वपुत्रस्य, जगति = लोके, प्रशस्याम् = श्लाघनीयाम्; अन्यस्य = अपरस्य, योग्या न भवतीति तामनन्ययोग्याम् = अन्यानर्हाम्; सिद्धा: = निष्पन्ना:, पूर्णतां गता इति भाव:, अर्था: = प्रयोजनानि = कर्तव्यकर्माणीत्यर्थ:, यस्य स: सिद्धार्थ:- इति अभिख्याम् = नाम; "अभिख्या नाम- शोभयो:" इत्यमर: | अकरोत् = व्यघात् ॥32॥ नवाम्बुवाहेन नभ:स्थलीव नव्येन तारापतिना निशेव । मृगेन्द्रशावेन महाटवीव विभूषिता सन्ततिरास तेन ॥33॥ नवाम्बुवाहेनेति । नभ:स्थली = नभ:प्रदेश:, नवाम्बुवाहेन = नूतनमेघेन इव, निशा = रात्रि:; नव्येन = नवीनेन, तारापतिना = चन्द्रेण इव; महाटवी = महदरण्यम्; मृगेन्द्रशावेन = सिंहशिशुना इव, सन्तति: = वंश:, शुद्धोदनराज- कुलमित्यर्थ:, तेन = शिशुना सिद्धार्थेन; विभूषिता = अलंकृता, आस = बभूव । तिङ्न्तप्रतिरूपकमव्ययमेतत् ॥33॥ अव्यक्तवर्णाभिरमुष्य वाग्भिर्यथा नृप: प्रीतमना बभूव । तथा न गानैरपि गायकानां महाकवीनामपि वाग्विलासइ: ॥34॥ अव्यक्तेत्यादि । नृप: = राजा शुद्धोदन:, अमुष्य = शिशो: सिद्धार्थस्य; अव्यक्तवर्णाभि: = अस्फुटाक्षराभि:, वाग्भि: = वचनै:; यथा = येन प्रकारेण; प्रीत- मना: = प्रीत मनो यस्य स: इति विग्रह: | प्रसन्नहृदय इत्यर्थ: | बभूव = अभूत्; तथा = इतोऽधिकतरम्, गायकानाम् = स्वनिबद्धरसस्निग्धमहाकाव्य- पाठकानाम्, महाकवीनाम् = महाधियाम्, पण्डितानामित्यर्थ:, वाग्विलासइ: = रसपुष्टवाचां गुम्फैरपि प्रीतो न बभूव ॥34॥ @072 निसर्गसौरभ्यनितान्तहृद्यं तस्याननं तादृशसौकुमार्यम् । बभूव सामान्यमयातयामं लीलाब्जमन्त: पुरसुन्दरीणाम् ॥35॥ नि:सर्गेत्यादि । तस्य = शिशो:, निसर्गेण = स्वभावेन, यत् सौरभ्यम् = मनोज्ञता, सुगन्धता च "सुरभि: स्यान्मनोज्ञेऽपि", तेन नितान्तम् = अत्यन्तम्, हृद्यम् = हृदयप्रियम्, तादृशम् = अनुपमं यत् सौकुमार्यम् = मार्दवम्, यस्य तत्; आननम् = मुखम्, अन्त:पुरसुन्दरीणाम् = राज्ञोऽन्त: पुरवासिनानां स्त्रीजनानाम्, सामान्यम् = साधारणम्, न यातयाममयातयामम् = रसपरिपूर्णम्, "यातयामं गतरसम्" इत्यमर: | लीलाब्जम् = क्रीडारविन्दम् । इदं विधेयविशेषणम् । बभूव = अभूत् ॥35॥ मनोऽभिरामैर्मणिकिङ्कणीनां {1. मनोऽभिरामं-क^ |} मातुर्मुदं {2. मातुर्मुखं-क^, पा^, त्रि^, वि^ |} मांसलयन्निनादै: | आत्मीयबिम्बानुनयाभिमानश्चिक्रीड {3. ^बिम्बाननयावमान^-क^, पा^, वि^ ; ^बिम्बाननधव^-म^ |} सूनुर्मणिमेदिनीषु ॥36॥ मनोऽभिरामैरिति । मनोऽभिरामै: = मनोहरै:, मणिकिङ्कणीनाम् = नूपुरा- दिबद्धमणिमयक्षुद्रघण्टिकानाम्, "किङ्किणी क्षुद्रघण्टिका" इत्यमर: | निनादै: = शब्दै:, मातु: = मायादेव्या:, मुदम् = हर्षम्, मांसलयन् = पोषयन्, सूनु: = पुत्र:, मणिमेदिनीषु, प्रासादगतमणिमयाङ्गणेषु, आत्मीयस्य = स्वस्य, बिम्बस्य = प्रतिबिम्बस्य, "बिम्बं तु प्रतिबिम्बे स्यात्" इति हैम: | अनुनय: = अनुसरणम्, तस्मिन् अभिमान: = आस्था यस्य स: | स्वस्य प्रतिबिम्बं दृष्ट्वा तदनुसरणे कृतोत्साह इत्यर्थ: | सन् । चिक्रीड = क्रीडितवान् ॥36॥ आतन्वता पांसुविहारमाप्तैरमात्यपुत्रै: सह बालकेन । संग्रामभूधूलिषु भाविनीषु स्वैरं विहर्तुं विहितेव योग्या ॥37॥ आतन्वतेति । आप्तै: = प्रियै:, अमात्यपुत्रै: = मन्त्रिकुमारकै:, सह, पांसु- विहारम् = रेणुभि: क्रीडाम्, आतन्वता = विस्तारयता तेन बालकेन = वय: प्राप्य बालकभूतेन, तेन सिद्धार्थेन, भाविनीषु = आगामिनीषु, संग्रामभू: = युद्धभूमि:; @073 "संग्रामाभ्यागमाहवा:" इत्यमर:; तस्या धूलिषु = रेणुषु, स्वैरम् = यथेच्छम्; विहर्तुम् = आचरितुम्; योग्या = अभ्यास:; "योग्यार्कयोषित्यभ्यासे" इति हेम- चन्द्र: | विहिता = कृता । इवेत्युत्प्रेक्षायाम् ॥37॥ स धीरमन्त: पुरसिंहशावै: संक्रीड्+अमान: सह राजसूनु: | अत्यद्भुतस्यात्मपराक्रमस्य शिक्षामिवैषां चिरमन्वतिष्ठत् ॥38॥ स इति । स राजसूनु: = राजपुत्र:; अन्त:पुरसिंहशावै: = शुद्धान्तवर्त्तिभि: सिंहशिशुभि:; सह = साकम्; धीरम् = गभीरं यथा स्यात् तथा, संक्रीडमान: = खेलयन्, एषाम् = सिंहशावकानाम्, कृते; अत्यद्भुतस्य = अत्याश्चर्यमयस्य, आत्मन: = स्वस्य, पराक्रमस्य = बलस्य; शिक्षाम् = परिचयम्, अन्वतिष्ठत् = अनु- ष्ठितवान् । सिंहादप्यतिरिक्तपराक्रमोऽयमिति भाव: | इवेत्युत्प्रेक्षायाम् ॥38॥ अनुप्रवृत्तान्मणिघण्टिकानामारावहर्षाद् गृहराजहंसान् । तताट {1. तताड-त्रि^ |} पादेन तदीयराजशब्दासहिष्णु: किल तान् कुमार: ॥39॥ अनुप्रवृत्तानिति । कुमार: = सिद्धार्थ:, मणिघण्टिकानाम् = मणिमयपाद- भूषणानाम्; आरावेण = शब्देनोद्भताद्, हर्षात् = मुद:, अनुप्रवृत्तान् = अनुगतान्; गृहस्थितान् राजहंसान् = हंसजातिश्रेष्ठान्; "राजहंसास्तु ते चञ्चूचरणैर्लोहितै: सिता:" इत्यमर: | पादेनं = चरणेन, तताट = ताडयामास । "तट आहतौ" इत्यस्माच्चौरादिकाद्धतोर्लिट्; `चिति स्मृत्याम्' इति इदित्करणरूपज्ञापकस्य सामान्यापेक्षत्वाण्णिजभाव: | तदीय: = राजहंससम्बन्धी यो राजशब्दस्तस्या- सहिष्णु: = असहनशील: | इवेत्युत्प्रेक्षायाम् ॥39॥ नखांकुशाघातविधूतमूर्धा {2. कुशावधूत^-त्रि^ |} मुखारवप्रस्रुतवृंहितश्री: | मङ्गल्यनिर्वृत्तमदाम्बुरेखो बालो वितेने मदहस्तिलीलाम् ॥40॥ @074 नखांकुशेत्यादि । स: बाल: = सिद्धार्थ:, नखा: = केशप्रसाधकनखरा एव अङ्कुशा: = आयुधा:, तेषामाघातेन = अभिघातेन, विधूत: = कम्पित:, मूर्धा = शिरो'- नेन स:; मुखारवेण = मुखशब्देन, प्रस्तुता = आरब्धा, वृंहितस्य = गजगर्जितस्य, श्री: = शोभा येन स:; "वृंहितं करिगर्जितम्" इत्यमर: | मङ्गल्या = मङ्गलार्थ निर्वृता = विहिता, मदाम्बुन: = कस्तूरिकाजलस्य, रेखा = पत्रावली यस्य स:; अन्यत्र हस्तिपक्षे = मङ्गल्या = मल्लिगन्धिनी, निर्वृत्ता = जनिता, मदाम्बुन: = मदजलस्य, रेखा = राजिर्यस्य स:, "मङ्गल्यं मल्लिगन्धि यत्" इत्यमर:; "मदो रेतस्यहङ्कारे मद्ये हर्षेभदानयो: | कस्तूरिकायां क्षैव्ये च" इति हेमचन्द्र: | मदहस्तिन: = मत्तगजस्य, लीलाम् = क्रीडां वितेने = विस्तारयामास ॥ अभ्युल्लसच्चम्पकदामदीप्तिरालोकसम्भावितजीवलोक: | स दारको दीप इव प्रदीप्त: शोकान्धकारं विनिनाय {1. प्रणिनाय-त्रि^, पा^, क^, वि^ |} पित्रो: ॥41॥ अभ्युल्लसदित्यादि । अभ्युल्लसन्ती = प्रकाशमाना, चम्पकदाम्न: = चम्पक- मालाया इव दीप्ति: = कान्तिर्यस्य स:; आलोकेन = दर्शनेन, प्रकाशेन च; सम्भावित: = सत्कृत:, जीवलोक: प्राणिवर्गो येन स:; स दारक: = बालक:, सिद्धार्थ इति यावत्; "दारको भेदके पुत्रे" इति हेमचन्द्र: | पित्रो: = मातापित्रो:; शोक: = चिन्ता, अन्धकार: = तम इव, तम्; विनिनाय = उत्सारयामास ॥41॥ आचार्यकुलगमनम् कृतोपवीतं गलितातिबाल्यं समस्तविद्यापरिशीलनाय । तमर्पयामास कुमारवर्यमाचार्यहस्तेषु पति: पृथिव्या: ॥42॥ कृतोपवीतमिति । पृथिव्या: = भूमे:, पति: = स्वामी, राजा शुद्धोदन:, तम् = प्रसिद्धम्, कुमारवर्यम् = कुमारश्रेष्ठम्, सिद्धार्थमित्यर्थ:; कृतमुपवीतम् = उपनयनसंस्कारो यस्य तं तथोक्तम्; गलितम् = अतिबाहितम्, अतिबाल्यम् = अतिशैशवं यस्मात्तम्; समस्तविद्यानाम् = सकलशास्त्राणाम्, परिशीलनाय = @075 अभ्यासाय; आचार्याणाम् = गुरूणाम्, हस्तेषु = अधीनतायाम्, अर्पयामास = प्रददौ ॥42॥ स देशिकेन्द्रैरुपदिश्यमाना विद्या: समस्ता: सकला: कलाश्च । जग्राह मेधावितयाऽचिरेण वर्षाधनो वारिनिधेरवाय ॥43॥ स इति । स: = कुमार: सिद्धार्थ:, देशिकेन्द्रै: = आचार्यवर्यै:, उपदिश्य- माना: = दीयमाना:, समस्ता: = सम्पूर्णा:, विद्या: = चतुर्दश विद्या:, शास्त्राणि च, सकला: = समग्रा:, कला: = चतु:षष्टिकला:, शिल्पानि च; मेधा: = धारणायां चतुरा बुद्धिरस्यास्तीति मेधावी; "धीर्धारणावती मेधा" इत्यमर: | "अस्मा- यामेधास्रजो विनि:" (पा^ सू^ 5.2.221) इति विनिप्रत्यय:; तस्य भावस्तत्ता, तया = बुद्धिचातुर्येण; अचिरेण = अल्पेनैव समयेन; वर्षाधन: = वृष्टि- कारको मेघ: वारिनिधे: = समुद्रात्, आप: = जलानीब, जग्राह = गृहीतवान् ॥ अनन्यसामान्यधियं कुमारमासाद्य विद्या: सुतरां विरेजु: | शरत्प्रसन्नं गगनावकाशं ताराधिपस्येव मयूखमाला: ॥44॥ अनन्येत्यादि । अन्येषाम् = अपरेषाम्, सामान्या = साधारणा, न भवतीति अनन्यसामान्या = अनपरसाधारणा धी: = बुद्धिर्यस्य तम्, कुमारम् = सिद्धार्थम्; आसाद्य = प्राप्य, विद्या: = चतुर्दशापि विद्या:, सुतराम् = अतिशयेन; शरत्प्रसन्नम् = शरदा निर्मलम्; गगनावकाशम् = आकाशप्रदेशम्, प्राप्य, ताराधिपस्य = चन्द्रस्य, मयूखमाला: = किरणमाला इव, सुतराम् = अतिशयेन; रेजु: शुशुभिरे ॥44॥ कुमारस्य शरीरशोभावर्णनम् नितान्तमानन्दयता प्रजानां मनांसि सद्यो हरता तमांसि । चन्द्रोदयेनेव महासमुद्र: शाक्यान्वयस्तेन समुल्ललास ॥45॥ नितान्तमिति । तेन = कुमारेण सिद्धार्थेन; प्रजानाम् = लोकानाम्, तमांसि = तमोगुणान्, तिमिराणि च; सद्य: = तत्कालम्, हरता = नाशयता, @076 तेनैव च हेतुना मनांसि = हृदयानि, आनन्दयता = प्रसादयता, सता; चन्द्रस्य = शशिन:, उदयेन = अभ्युदयेन; महासमुद्र: = पयोनिधिरिव; शाक्यान्वय: = शाक्य- वंश:, समुल्ललास = अतिशयेन हर्ष प्राप ॥45॥ प्रभेव भानो: प्रतिभेव सूरे: शिखेव दीपस्य दयेव साधो: | ज्योत्स्नेव चन्द्रस्य सुधेव सिन्धोस्तस्योदिताऽऽसीन्नवयौवनश्री: ॥46॥ प्रभेवेति । तस्य = कुमारस्य सिद्धार्थस्य; भानो: = सूर्यस्य, प्रभा = कान्ति- रिव, सूरे: = पण्डितस्य, प्रतिभा = तत्कालस्फूर्ति:; "बुद्धिर्नवनवोन्मेषशालिनी प्रतिभा मता" इत्युक्ते: | "धीमान् सूरि: कृती" इत्यमर: | दीपस्य = प्रदीपस्य, शिखा = वर्तेरग्रभाग इव; साधो: = सज्जनस्य, दया = करुणा इव; चन्द्रस्य = शशिन:, ज्योत्स्ना = चन्द्रिकेव; "चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमर: | सिन्धो: = समुद्रस्य, सुधा = अमृतमिव; नवस्य = नूतनस्य, यौवनवयस: = तरुणा- वस्थाया:, श्री: = शोभा; उदिता = वृद्धिङ्गता: आसीत् = अभूत् ॥46॥ आरोप्य तारुण्यविशेषशाणं रौषाणितानीव मनोभवेन । अङ्गान्यभिव्यञ्जितलक्षणानि विभक्तसन्धीनि बभूवुरस्य ॥47॥ आरोप्येति । तारुण्यस्य = नवयौवनस्य, विशेष: = अतिशय एव शाण: = निकषोपल:; "शाणस्तु निकष: कष:" इत्यमर: | आरोप्य = धृत्वा; मनो- भवेन = मन्मथेन; रोषाण: = निकषोपल:, "रोषाणस्तु धृषिर्धृष्वो हेमादिनिकषा- श्मनि" इति वैजयन्ती । तत्र घृष्टानि रौषाणानि, तथा कृतानि रौषाणितानि । करोतिण्यन्तात् कर्मणिक्त: | शाणवृष्टानीत्यर्थ: | अस्य = कुमारस्य सिद्धार्थस्य; अङ्गानि = शरीरावयवा:; अभिव्यञ्जितानि = महाभाग्यसूचकत्वेन प्रकाशितानि, लक्षणानि = चिह्नानि येषां तानि; विभक्ता: = विबिच्य गृहीता:, सन्ध्य: = अङ्गप्रत्यङ्गमेलनस्थानानि येषु तानि: बभूवु: = अभूवन् ॥47॥ @077 तस्यांध्रियुग्मं सहजाभिरूप्यं रेखासहस्राररथाङ्गचिह्नम् । नव्यानि नालीकवनानि नूनं नखप्रभचन्द्रिकया जहास {1. बभासे-क^, पा^, वि^ |} ॥48॥ तस्येति । तस्य = कुमारस्य; अंध्रियुग्मम् = चरणयुगलम्: सहजम् = स्वा- भाविकम्, आभिरूप्यम् = मनोहरता, यस्य तत्; रेखाभूतं यत् सहस्रारम् = सहस्रम् अराणि = नाभिनेमिमध्यगताश्चक्रावयवविशेषा: यस्य तत्; रथाङ्गम् = चक्रमेव चिह्नं यस्य तत्; नखानाम् = कररुहाणाम्, "पुनर्भव: कररुहो नखो- 'स्त्री नखरोऽस्त्रियाम्" इत्यमर: | अत्र करेति उपलक्षणमात्रम्, चरण- योरपि ग्रहणं कार्यम् । प्रभा = कान्तिरेव चन्द्रिका = ज्योत्स्ना तया, नव्यानि = नूतनानि, प्रत्यग्रविकसितानीत्यर्थ: | नालीकवनानि = पद्मवनानि, "नालीको पद्मनाराचौ" इति त्रिकाण्डशेष:" | जहास = परिजहास । अत्र स्वरूपोत्प्रेक्षा । तया च स्वभावसिद्धनित्याभिरूप्यं तस्य पदद्वन्द्वं सूर्यादयाहितकान्तीनि चन्द्रिकामुकुलितानि च कमलवनानि नखप्रभाव्याजात् परिजहासेति कमलेभ्य: पदयुगलस्य विशेषप्रतीतेर्व्यतिरेकालङ्कारो ध्वन्यते ॥48॥ वलित्रयालंकृतिदर्शनीयविलग्नभागो नरपालसूनु: | मन्थाचलो वासुकिभोगवेष्ट: लेखोल्लसन्मध्य इवालुलोके ॥49॥ वलित्रयेत्यादि । वलीनाम् = उदरप्रदेशस्थानां तिसृणां रेखाणाम् "करो- पहारयो: पुंसि वलि: प्राच्यङ्गजे स्त्रियाम्" इत्यमर: | "बर्लिर्दैत्यप्रभेदे च करचामरदण्डयो: | उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि । गृहदारुप्रभेदे च जठरावयवेऽपि च ॥" इति मेदिनी । त्रयम् = त्रिवलि:, तदेवालंकृति: = अलङ्कारस्तया दर्शनीय: = शोभनीय:, विलग्नभाग: = शरीरस्य मध्यप्रदेशो यस्य स:, "मध्यमं च विलग्नं च" इत्यमर: | भोगस्य = शरीरस्य, "भोग: सुखे स्त्र्यादिभृतावहेश्च फणकाययो:" इत्यमर: | वेष्टनलेखाभि: = वेष्टनराजिभि:, उल्लसन् = प्रकाशमानो मध्य: = मध्यभागो यस्य स:, इव, आलुलोके = ददृशे । इवेत्युत्प्रेक्षायाम् ॥49॥ @078 गुणै: समस्तै सह {1. अपि-म^ |} राजसूनोर्नितम्बबिम्ब: प्रथिमानमाप । दोषैरशेषै: {2. द्वेषैरशेषै:-पा^ |} सममेव तस्य मध्यप्रदेश: कृशतामयासीत् ॥50॥ गुणैरिति । राजसूनो: = राजपुत्रस्य सिद्धार्थस्य; समस्तै: = सकलै:, गुणै: = शुभलक्षणइ:; सह = साकम्; नितम्बबिम्ब: = नितम्बमण्डलम्; प्रतिमानम् = पृथु- त्वम्, स्थूलत्वमित्यर्थ:; आप = आप्नोत् । तस्य कुमारस्य; मध्यप्रदेश: = शरी- रस्य मध्यभाग:, कटिप्रदेश इति यावत् । अशेषै: = सकलै:, दोषै: = नैयून्यै:, समम् = सहैव, कृशताम् = तनुत्ताम्, दौर्बल्यमित्यर्थ:, शून्यतामिति वा; अया- सीत् = अगमत् ॥ सहोक्त्यो: संसृष्टिरलङ्कार: ॥50॥ नाभिह्रदस्तस्य नरेन्द्रसूनो रोमावलीकेतननीलयष्टिम् । निखातुकामेन मनोभावेन निर्वर्तितो गर्त इवाबभासे ॥51॥ नाभीति । तस्य नरेन्द्रसूनो: = राजपुत्रस्य; नाभि: = नाभिप्रदेश इव ह्रद: = सरोवरम्; रोमराजि: = लोमपंक्तिरेव केतनस्य = ध्वजस्य, नीलयष्टि: = नील- दण्ड:, ताम्; निखातुकामेन = स्थाययितुमिच्छता, मनोभवेन = कामदेवेन; निर्वर्तित: = निर्मित:, गर्त: = आवट इव "गर्तावटौ भुवि श्वभ्रे" इत्यमर: | आबभासे = शुशुभे ॥51॥ श्रिय: सरोजान्तरदु:स्थिताया विशृङ्खलं दातुमिवावकाशम् । पुण्यात्मनस्तस्य भुजान्तरालं बभूव विन्ध्याद्रिशिलाविशालम् {3. ^विलासम्-पा^ |} ॥52॥ श्रिय इति । तस्य = राजकुमारस्य; पुण्यात्मन: = पुण्याशयस्य, सत:, विन्ध्याद्रे = विन्ध्यपर्वतस्य, शिलाया: = आयतप्रस्तरस्येव विशालम् = विपुलम्; सरोजानाम् = कमलानाम्, अन्तरे = अन्तर्भागे; दु:खेन स्थिताया: = वर्तमानाया:; पद्मस्य अल्पावकाशत्वाद् रात्रौ सङ्कोचस्वभावाच्च विशृङ्खलम् = निरर्गलम्, विपुलमित्यर्थ:; अवकाशम् = प्रसरणस्थानम्; दातुम् = प्रदातुम्, बभूव = अभूत् । इवेत्युत्प्रेक्षायाम् ॥52॥ @079 शूरस्य {1. सुरस्य-पा^ } तस्य क्षितिपालसूनोर्वक्ष: कवाटे सति वज्रसारे । चक्रु: कवाटं सदनेषु सत्त्वा विभूषणार्थ न तु रक्षणार्थम् ॥53॥ शूरस्येति । शूरस्य = वीरस्य, बलशालिन इत्यर्थ:, तस्य = प्रसिद्धस्य, क्षितिपालसूनो: = राजकुमारस्य सिद्धार्थस्य, वज्रसारं = सारभूते, कठिने इति यावत्; वक्ष:कवाटे = वक्ष:स्थले; सति = विद्यमाने, सत्त्वा: = तद्राज्यमानवा:, "सत्त्वमस्त्री तु जन्तुषु" इत्यमर:; सदनेषु = स्वकीयगृहेषु; कवाटम् = पिधानम्, विभूषणार्थम् = अलङ्करणार्थमेव; न तु रक्षणार्थम् = स्वधनधान्यरक्षायै; चक्रु: = अकार्षु: ॥53॥ भुजो भुजङ्गाधिपभोगदीर्घस्तस्य प्रजापालनपण्डितस्य । अक्षेपणीय: प्रतिभूपतीनां त्रैलोक्यरक्षापरिघो बभूव ॥54॥ भुज इति । तस्य प्रजापालनपण्डितस्य = प्रजापालने निपुणस्य भुज: = बाहु:; भजङ्गाधिपस्य = अनन्तनाम्न: सर्पराजस्य; भोग: = काय इव, दीर्घ: = विशाल:; प्रतिभूपतीनाम् शत्रुभूतानां राज्ञाम्, अक्षेपणीय: = अनिराकरणीय:; त्रैलोक्यरक्षायाम् = लोकत्रयरक्षणे, परिध: = आयुधविशेषो बभूव = अभूत् ॥54॥ रेखाभिरत्यन्तपरिस्फुटाभिस्तत्कन्धरा बन्धुरसन्निवेशा । गाढादरालिङ्गितकान्तिलक्ष्मीकेयूरमुद्राभिरिवा वबभासे ॥55॥ रेखाभिरिति । अत्यन्तपरिस्फुटाभि: = सम्यग्विशदाभि:, रेखाभि: = पंक्तिभि:; तस्य = सिद्धार्थस्य, कन्धरा = ग्रीवा; "शिरोधि: कन्धरेत्यपि" इत्यमर: | बन्धुर: = मनोहर:, सन्निवेश: = विन्यासो यस्या: सा; "बन्धुरो रम्यनम्रयो:" इति हेमचन्द्र: | गाढं यथा स्यात् तथा आदरेण = सम्मानेन; आलिङ्गिताया: = आश्लिष्टाया:, कान्ते: = शोभाया:; केयूरस्य = अङ्गदभूषणस्य; मुद्राभि: = आकारै:, आबभासे = शोभां प्राप्तवती ॥55॥ @080 मुग्धस्य तस्यास मुखाम्बुजस्य महोत्पलस्यापि महान् विशेष: | वाणीमलोलां वहति स्म पूर्व स्वभावलोलामितरत्तु लक्ष्मीम् ॥56॥ मुग्धस्येति । मुग्धस्य = मनोहरस्य; तस्य = सिद्धार्थस्य, मुखमेवाम्बुजं तस्य मुखकमलस्य; महोत्पलस्य = कमलस्य; अपि = च, महान् = अत्यन्तम्, विशेष: = भेद:; आस = आसीत् । आसेति तिङ्न्तरूपकमव्ययम् । (यत् तत्र) पूर्वम् = पूर्वोक्तं सिद्धार्थमुखकमलम्; अलोलाम् = अचञ्चलाम्, गम्भीरामिति यावत्; वाणीम् = सरस्वतीम्, वाचम्; वहति स्म = धारयति स्म । इतरत् = द्वितीयम्, महोत्पलमित्यर्थ:; तु; स्वभावेन = प्रकृत्यैव, लीलाम् = चपलाम्, लक्ष्मीम् = श्रियम्, वहति स्म । अत्र व्यतिरेकालङ्कार: ॥56॥ वाण्या वरेण्यस्य मुखे वसन्त्या मञ्जीरशिञ्जानमिवास सूक्तम् । नखप्रभेव स्मितचन्द्रिकाऽऽसीन्मुक्ताक्षमालेव च दन्तपंक्ति: ॥57॥ वाण्या इति । वरेण्यस्य = श्रेष्ठस्य; (तस्य) मुखे = आनने, वसन्त्या = वासं कुर्वन्त्या वाण्या = वाचा; मञ्जीरस्य = नूपुरस्य; "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमर: | शिञ्जानम् = शिञ्जितम्; बाहुलकात् भावे शानच् । सूक्तम् = वचनम्; स्मितं चन्द्रिकेवेति स्मितचन्द्रिका = चन्द्रिकासममन्दहास:; दन्ता- नाम् = दशानानाम्, पंक्ति: = आवलि:; नखानाम् = करोरुहाणां प्रभा = कान्तिश्च मुक्ताक्षाणाम् = मुक्तामणिमिश्रिताक्षाणाम्, माला = स्रगिव, आस = आसीत् ॥ तदाननाम्भोरुहकान्तिलक्ष्म्यास्तद्गण्डभित्तिर्मणि दर्पणश्री: | तत्कर्णपाशश्च विलासडोला तदीक्षणं विभ्रमदीर्धिकाऽऽसीत् ॥58॥ तदाननेत्यादि । तस्य = राजसूनो:, आनने एवाम्भोरुहे = पद्मे वसन्त्या कान्त्या: = शोभाया एव लक्ष्म्या: | तस्य गण्डभिति: = गण्डप्रदेश:; "भित्ति: कुड्ये प्रदेशे च" इति हेमचन्द्र: | मणिमयस्य, दर्पणस्य = मुकुरस्य श्री: = शोभा । तस्य कर्णपाश: = शोभन: कर्ण:; "पाश: कचान्ते सङ्घार्थ: कर्णान्ते शोभनार्थक:" इति त्रिकाण्डशेष: | विलासार्थम् = क्रीडार्थम्, डोला = प्रेङ्खो- लिका; "डोला प्रेङ्खोलिका स्त्रियाम्" इत्यमर: | तस्य ईक्षणम् = नेत्रे; विभ्र- मस्य = विलासस्य दीर्घिका = वापी आसीत = अभूत ॥58॥ @081 भ्रूवल्लरी तस्य मनोज्ञमूर्त्तेस्तारांशुलीढोभयकोटिभागा । कोदण्डलीलेव विजित्य मारादात्मीकृतारोपितभृङ्गमौवी {1. ^वीरमात्मी^-म^, मारं सज्जीकृता^-त्रि^ |} ॥59॥ भ्रूवल्लरीति । मनोज्ञमूर्ते: = सुन्दराकृते:; तस्य सिद्धार्थस्य भ्रूवल्लरी = भ्रूलता, तारयो: = कनीनिकयो:; "तारोऽत्युच्चस्वरे त्रिषु । तारिण्यङ्गद- मात्रो: स्त्री न ना ऋक्षाक्षिमध्ययो:" इति त्रिकाण्डशेष: | अंशुभि: = किरणइ:; लीढौ = व्याप्तौ; उभयकोटिभागौ = अग्रभागौ यस्या: सा; सती; मारात् = मन्मथात्; विजित्य = हठाद् गृहीत्वा, आत्मीकृता = स्वीकृता, स्वायत्तीकृतेत्यर्थ:, आरोपिता = निबद्धा, भृङ्गरूपा = भ्रमररूपा, मौर्वी = ज्या यस्या: सा, "मौर्वी ज्या शिञ्जिनी गुण:" इत्यमर: | कोदण्डलीला = धनुर्लीला "धन्वशरासन- कोदण्डकार्मुकम्" इत्यमर: | बभौ = शुशुभे इति शेष: | इवेत्युत्प्रेक्षायाम् ॥59॥ प्रसन्नमूर्णावलयाभिरामं ज्योतिर्मयं तस्य मुखारबिन्दम् । भूयिष्ठमन्तर्गतचन्द्रलेखां बालार्कबिम्बश्रियमाततान ॥60॥ प्रसन्नमिति । तस्य: = राजसूनो: सिद्धार्थस्य, ज्योतिर्मयम् = कान्त्या प्रचुरम्, ऊर्णाया: = भ्रूमध्यस्थितावर्तविशेषस्य, "ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि" इति हेमचन्द्र: | वलयेन = वृत्तेन, अभिरामम् = मनोहरम्, प्रसन्नम् = अनाविलम्; मुखारविन्दम् = मुखकमलम्; अन्तर्गता चन्द्रलेखा = चन्द्रकला, यस्यास्ताम्, बालार्कस्य = बालसूर्यस्य, श्रियम् = शोभाम्, भूयिष्ठम् = अतिशयेन; आततान = धारयामास ॥60॥ ऊर्णाभिरामा नरपालसूनोर्निटालभूमिर्नितरां चकाशे । वप्रक्रियाभग्ननिलीनदन्तिदन्तांकुरा {2. भिन्ननिलीन^-वि^ |} मेरुशिलातटीव {3. तटीशिलेव-क^, वि^ |} ॥61॥ @082 ऊर्णेति । नरपालसूनो: = राजपुत्रस्य, ऊर्णया = भ्रूमध्यस्थितावर्तविशेषेण, अभिरामा = मनोज्ञा, निटालभूमि: = फालप्रदेश:, "गोधिर्ललाटमलिकं निटालं फालमर्धकम्" इति पञ्चतत्त्वप्रकाश: | वप्रक्रियया = उत्खातकेल्या, भग्ना = निलीना:, दन्तिनाम् = गजानाम् दन्ताङ्कुरा यस्यां सा; मेरो: = सुमेरु- पर्वतस्य, शिलातटी = वृहच्छिला, इव, नितराम् = अत्यन्तम्, चकाशे = शुशुभे ॥61॥ विनाङ्गरागेण विनाङ्गदेन विनावतंसेन विना स्रजाऽपि । आविष्कृता सेचनकालमासीदङ्गं {1. काममासीद^-क^, न्रि^, वि^; म^ |} तदीयं नवयौवनेन ॥62॥ विनेति । तदीयम् = राजपुत्रसम्बन्धि, अङ्गम् = अङ्गसमूह:, अङ्गरागेण = चन्दनाद्यनुलेपनेन, विना, अङ्गदेन = कटकेन; विना, अवर्तसेन = अलंकारेण; विना, स्रजा = माल्येन विना; अपि; नवयौवनेन = नूतनतारुण्येन, आविष्कृत: = प्रकाशित:, आसेचनकाल: = अभिषेकसमयो येन तत्, आसीत् = अभूत् । अङ्ग- रागाद्यलङ्करणरहितान्यपि तदङ्गानि तस्याभिषेकयोग्यवयस्कतां सूचयामा- सुरित्यर्थ: ॥62॥ आनन्दयित्री हरिणेक्षणानामदृष्टिपूर्वा पुरुषान्तरेषु । निर्व्याजभूषा निखिलाङ्गयष्टेस्तस्योदितासीत् समुदायशोभा ॥63॥ आनन्दयित्रीति । तस्य = राजसूनो:; हरिणेक्षणानाम् = मृगदृशाम्, आन- न्दयित्री = सन्तोषकरी; पुरुषान्तरेषु = अन्यपुरुषेषु; अदृष्टपूर्वा = पूर्वमदृष्टा, निखिलाया: = समग्राया:, अङ्गयष्टे: = देहदण्डस्य, निर्व्याजा = स्वाभाविकी, भूषा = अलङ्कार:, समुदायशोभा = सर्वावयवसमष्टिशोभा, उदिता = उद्भूता, आसीत् = अभूत् ॥63॥ @083 विश्वम्भरावलयधारणयोग्यबाहो: सूनोर्नृप: सुरपतिप्रतिम स्वभाव: | माणिक्यकुम्भभरितैर्मणिमन्त्रपूतै- स्तीर्थेश्चकार युवराजपदाभिषेकम् ॥64॥ इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये तृतीय: सर्ग: ॥ विश्वम्भरेत्यादि । विश्वम्भराया: = भूमे:, वलयम् = मण्डलमेव वलयम् = कङ्कणम्, तस्य धारणे योग्य: = अहे: बाहु: = भुजा यस्य तस्य, सूनो: = पुत्रस्य, सुरपते: = देवेन्द्रस्य, प्रतिम: = सदृश:, प्रभाव: = महिमा, यस्य स:, नृप: = राजा शुद्धोदन:, माणिक्यकुम्भेषु = माणिक्यमयघटेषु, भरितै: = पूर्णइ:, मणिभि: = रत्न- विशेषै:, मन्त्रै: पूतै: = पवित्रै: परिशुद्धैरित्यर्थ: | तीर्थे: = पुण्यजलै: | "तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयो: | ऋषिजुष्टजले सत्त्रिण्युपाये ......... ॥' इति हेमचन्द्र: | युवराजस्य, पदे = स्थाने, "पदं व्यवसिति = त्राण स्थान लक्ष्मांघ्रि-वस्तुषु" इत्यमर: | अभिषेकम् = आरोहणम्, चकार = अकार्षीत् ॥64॥ इति पद्यचूड्+आमणिमहाकाव्यस्य कीर्त्तिव्याख्यायां तृतीय: सर्ग: ॥ @084 चतुर्थ: सर्ग: सिद्धार्थविवाहप्रस्ताव: अथो कुमारस्य कुलोद्वहस्य करग्रहं कारयितुं नरेन्द्र: | का साऽस्य {1. कस्यास्य-क^, वि^, पा^ त्रि^ |} योग्या भुवि कन्यकेति स चिन्तयामास {2. सञ्चिन्तयामास-म^ |} समेतबन्धु: ॥1॥ सिद्धार्थस्य विवाहौपयिकमुपोद्घातमाह कवि:-अथो कुमारस्येति । अथो = यौवराज्येऽभिषेकानन्तर:; समेता: = सङ्गता:, बन्धव: = पारिवारिकजना: यस्य स:; नरेन्द्र: = राजा शुद्धोदन:; कुलोद्वहस्य = वंशधुरन्धरस्य, कुमारस्य = सिद्धार्थस्य; करगृहम् = पाणिग्रहणम्; कारयितुम् = निर्वर्तयितुम्; "भुवि = लोके, का सा = कतमा; कन्यका = तरुणी; अस्य = सिद्धार्थस्य, योग्या = रूपादिष्वनुरूपा"; भवेदिति शेष: | चिन्तयामास = विचारयामास ॥1॥ कोलियाधिपतिसन्देश: तत्रान्तरे कोलियभूमिपाल: {3. कोलय^-वि^ |} कुमारिकां मे कुलरत्नदीपाम् । दास्यामि सूनोस्तव सर्वथेति सन्देशपत्रं विससर्ज तस्मै ॥2॥ तत्रेति । तत्रान्तरे = तस्मिन्नवसरे, कोलियभूमिपाल: = कोलियदेशाधिप:; तस्मै = राज्ञे शुद्धोदनाय; रत्नमिव दीपयति = प्रकाशयतीति रत्नदीपा, कुलस्य = वंशस्य रत्नदीपा, ताम्, मे = मम; कुमारिकाम् = विवाहयोग्यां कन्याम्, तव = ते, सूनो: = पुत्रस्य, सिद्धार्थस्येति यावत् । अत्र सम्बन्धसामान्ये षष्ठी । दास्यामि = प्रदास्यामि, इति = इत्थम्, सन्देशपत्रम्; विससर्ज = प्राहिणोत् ॥2॥ आकर्ण्य सन्देशमुखादुदन्तमतीव सन्तुष्टमना: क्षितीश: | तथैव सज्जीक्रियतां {4. विसज्जीक्रियताम्-पा^ क^ त्रि^ |} त्वयेति सन्देशमस्मै प्रजिघाय भूय: ॥3॥ आकर्ण्येति । अतीव = अत्यन्तम्, सन्तुष्टमना: = सन्तुष्टचित्त:; क्षितीश: = राजा शुद्धोदन; सन्देशमुखात् = सन्देशपत्रद्वारा उदन्तम् = वृत्तान्तम्; "वृत्तान्त @085 उदन्त: स्यात्" इत्यमर: | आकर्ण्य = श्रुत्वा; तथैव = त्वदनुसारमेव; सज्जम् = सन्नद्धम्, क्रियताम् = विधीयताम् - इति = इत्थम्; अस्मै = कोलियदेशाधिपतये, सन्देशम् = प्रत्युत्तरम्; प्रजिघाय = प्रेषयामास । प्रपूर्वाद् हिनोतेर्लिट् ॥3॥ तथेति सोऽपि प्रतिगृह्य तस्मै सन्देशपत्रं समुदीर्णहर्ष: | प्रचक्रमे कारयितुं कुमार्या विवाहदीक्षोत्सवमत्युदारम् ॥4॥ तथेति । सोऽपि कोलियदेशाधिपोऽपि; समुदीर्ण: = समुद्भुत:, हर्ष: = मोदो यस्य स:; स: = कोलियदेशाधिप:, अपि; तस्य = राज्ञ: शुद्धोदनस्य तथा इति = यथोक्तं त्वया तथेति सन्देशपत्रम् = सन्देशवचनम्; प्रतिगृह्य = स्वीकृत्य; अत्यु- दारम् = अतिमहान्तम्; "उदारो दातृमहतो:" इत्यमर: | विवाहस्य = उद्वाहस्य; दीक्षा = व्रतसंग्रह एव उत्सव: = क्षणस्तम्; "दीक्षासु व्रतसंग्रह:" इति वैजयन्ती- कोश: | कारयितुम् = सम्पादयितुम्; प्रचक्रमे = प्रक्रमं कृतवान् ॥4॥ विवाहप्रसङ्गेऽन्त:पुरशोभावर्णनम् आरोपिताभ्रङ्कषकेतुमालमाबद्धकौशेयवितानशोभम् । अभ्युच्छ्रितेन्द्रायुधतोरणाङ्कमभ्यन्तर स्थापितपूर्णकुम्भम् ॥5॥ आरोपितेत्यादि । आरोपिता = उत्क्षिप्ता, अभ्रङ्कषाणाम् = नभ:स्पृशाम्, केतूनाम् = ध्वजानाम्, माला = पंक्तिर्यस्मिंस्तत् । आबद्धा = उत्पादिता, कौशे- यस्य = पट्टाम्बरस्य; "कोशेयं कृमिकोशोत्थम्" इत्यमर: | यत् वितानम् = उल्लोच:, "अस्त्री वितानमुल्लोच:" इत्यमर: | तत्सम्बन्धिनी शोभा यस्मिं स्तत् । "अभ्युच्छ्रित: = उत्क्षिप्तो य:, इन्द्रायुधम् = शक्रधनुरिव; तदाकारक इति यावत्; तोरणे = बहिर्द्वारे स्थितोऽङ्क: = चिह्नम्, यस्मिंस्तत्; "इन्द्रायुधं शक्रधनु:", "तोरणोऽस्त्री बहिर्द्वारम्" इत्यमर: | तोरणेषु इन्द्रधनुराकाराणि चित्राणि विलिख्यन्ते - इति सम्प्रदाय: | तथा च मेघदूते- "तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं । दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन" ॥ इति । अभ्यन्तरे = गृहमध्यदेशे, स्थापिता: = निक्षिप्ता:, पूर्णकुम्भा: = भद्रकुम्भा:, यस्मिंस्तत् । "अन्त:पुरं भूमिपतेर्बभूव" इत्यग्रिमेण सह सम्बन्ध: ॥5॥ @086 आस्तीर्णमुक्तासिकताभिराममाकीर्णनानाकुसुमौपहारम् । आरब्धवैवाहिकसंविधानमन्त:पुरं भूमिपतेर्बभूव ॥6॥ आस्तीर्णेत्यादि । आस्तीर्णाभि: = विस्तृताभि: मुक्ताभि: = मौक्तिकै:, एव, सिकताभि: = बालुकाभि:, अभिरामम् = मनोहरम् । आकीर्णानि = विकीर्णानि, नानाविधानि, कुसुमानि = पुष्पाणि एव, उपहारा: = उपायनानि, यस्मिंस्तत् । आरब्धम् = आक्रान्तम्, वैवाहिकम् = विवाहप्रयोजनकं संविधानम् = आयोनं यस्मिंस्तत् । भूमिपते: = कोलियदेशाधिपस्य, अन्त:पुरम् = नारीगृहम्, बभूव = अभूत् ॥6॥ कन्याया अलङ्करणम् अभ्यक्तगात्रीमधिवासितेन तैलेन गन्धामलकोपलिप्ताम् {1. तुङ्गयामल^-क^ |^गन्धामलकेन लि^-म^ | } | वराङ्गनास्ता {2. ^वाराङ्गना-वि^, क^ |} मणिकुम्भमुक्तैरम्भोधरै: सादरमभ्यषिञ्चन् ॥7॥ अभ्यक्तेत्यादि । वराङ्गना = युवत्य:; अभ्यक्तम् = उपलिप्तम्, गात्रम् = शरीरं यस्यास्ताम्; अधिवासितेन = सुरभितेन; तैलेन = स्नेहेन; गन्धयुतेन आमलकेन = धात्रीफलेन, तद्रसेनेति यावत्, उपलिप्ताम् = रूषिताम्; ताम् = राजकुमारीम्; मणिकुम्भेभ्य: = मणिमयघटेभ्य:, मुक्तै: = पातितै:; अम्भोधरै: = जलै:; सादरम् = ससम्मानम्; अभ्यषिञ्चन् = स्नानमकार्षु: ॥7॥ स्नानावसाने नरदेवकन्या पाथोभरार्द्र {3. पायोभिरा^-त्रि^|} परिमुच्य वास: | समाददे चारुतरं दुकूलं चन्द्रातपं शारदिकेव रात्रि: ॥8॥ स्नानावसान इति । स्नानावसाने = स्नानान्ते; सा = प्रसिद्धा; नरदेव- कन्या = कोलियदेशाधिपतिपुत्री; पाथसाम् = जलानाम्, भरेण = राशिना; आर्द्रम् = क्लिन्नम्; वास: = वस्त्रम्; परिमुच्य = त्यक्त्वा; चारुतरम् = शोभनतरम्; दुकूलम् = क्षौमं वास:; "क्षौमं दुकूलं स्याद् द्वे तु" इत्यमर: | शारदिका = शरदृतु- @087 सम्बन्धिनी; रात्रि: = निशा; चन्द्रातपम् = चन्द्रिकाम्, इवेति उपमायाम्; समा- ददे = गृहीतवती ॥8॥ तत: प्रकीर्णाभिनवप्रसूने चतुष्कमध्ये विनिवेश्य सख्य: | नानाविधैराभरणैर्नरेन्द्रकन्यामल- ञ्चक्रुरतिप्रवीणा: ॥9॥ तत इति । तत: = दुकूलपरिधानानन्तरम्; प्रकीर्णानि = विकीर्णानि, अभिनवानि = नूतनानि, प्रसूनानि = पुष्पाणि, यस्मिंस्तस्मिंन्; चतुष्कस्य = चतु:स्तम्भविनिर्मितस्य मण्डपस्य मध्ये; विनिवेश्य = स्थापयित्वा; तस्या: = राज- पुत्र्या:; अतिप्रवीणा: = अलङ्करणक्रियायामतीव कुशला:; सख्य: = युवत्य:, ताम् = राजकन्याम्; अलञ्चक्र: = अलङ्कृतामकार्षु: ॥9॥ अन्त: समावेशितफुल्लमल्लीधम्मिल्लबन्धस्तरलेक्षणाया: {1. ^मल्लि^-म^, त्रि^ |} | ततान तारागणशारितस्य गाढान्धकारस्तबकस्य कान्तिम् ॥10॥ अन्तरित्यादि । अन्त: = अन्तर्भागे; समावेशिता: = विन्यस्ता:, फुल्ला: = विकसिता: मल्ल्य: = मल्लिकापुष्पाणि यस्मिन् तादृश:, धम्मिलानाम् = कचा- नाम्, बन्ध: = गुम्फनम्; "धम्मिल्ल: संयता: कचा:" इत्यमर: | तरलेक्षणाया- चञ्चलाक्ष्या:; तारागणइ: = नक्षत्रसमूहै: शारितस्य = चित्रितस्य; गाढ: निविडो- योऽन्धकार: = अन्धतम:, तस्य स्तबकस्य = वृन्दस्य; कान्तिम् = शोभाम्; ततान = विस्तारयामास ॥10॥ आकुञ्चिताग्रैरलकै: प्रशस्तैस्तस्या मुखाम्भोरुहमाबभासे । तदीयसौरभ्यसमृद्धिलोभादालीयमानैरिव चञ्चरीकै: ॥11॥ आकुञ्चितेत्यादि । तस्या: = राजपुत्र्या:, मुखाम्भोरुहम् = मुखकमलम्; आकुञ्चितानि = ईषद्वक्राणि, अग्राणि = अग्रभागानि, येषां तै:; प्रशस्तै: = शोभनै:; @088 अलकै: = चूर्णकुन्तलै:; तदीयायाम् = मुखसम्बन्धिन्याम्, सौरभ्यस्य = गन्धस्य समृद्धौ = वृद्धो लोभात् = लुब्धे:; आलीयमानै: = अश्लिष्यमाणइ:, चञ्चरीकै: = भ्रमरै:, इवेत्युत्प्रेक्षायाम्, आबभासे = शुशुभे ॥11॥ सिन्दूरकॢप्त: क्षितिपालपुत्र्या विवाहदीक्षातिलको विरेजे । प्राप्ताधिपत्यस्य मनोभवस्य प्रतापबालार्क इवोज्जिहान: ॥12॥ सिन्दूरेत्यादि । क्षितिपालपुत्र्या: = राजकुमार्या:, सिन्दूरेण = नागजेन, कॢप्त: = रचित:; विवाहदीक्षाया: = विवाहव्रतारम्भस्य, तिलक: = विशेषकम्; "तमालपत्रतिलकचित्रकाणि विशेषकम्" इत्यमर: | प्राप्तम् = अधिगतम्, ऐश्वर्यम् = स्वामित्वं येन तस्य; मनोभवस्य = मदनस्य; प्रतापबालार्क: = प्रताप एव बालसूर्य:; उज्जिहान: = उद्गच्छन् इव; विरेजे = शोभामाप । इवेत्यु- त्प्रेक्षायाम् ॥12॥ कर्णावसक्ता: कमलेक्षणाया यवाङ्कुरा: {1. यावाङ्कुरा:-त्रि^ |} सातिशयं विरेजु: | त्रिलोकजिष्णो: कुसुमायुधस्य कीर्त्तिप्ररोहा इव जृम्भमाणा: ॥13॥ कर्णेत्यादि । कमलेक्षणाया: = कमलनेत्राया: (तस्या: कोलियाधिपति- कन्याया:) कर्णयो: = कर्णप्रदेशयो:, अवसक्ता: = लग्ना:; यवाङ्कुरा: = यवानां धान्यविशेषाणां प्ररोहा:; त्रिलोकस्य = लोकत्रयस्य, जिष्णो: = विजयनशीलस्य, कुसुमायुधस्य = मन्मथस्य, मारस्येति यावत्; जृम्भमाणा: = वर्धमाना:, कीर्तिप्ररोहा: = यशोऽङ्कुरा इव; सातिशयम् = आधिक्येन सह, विरेजु: = शुशुभिरे ॥13॥ कस्तूरिकाकल्पितपत्रलेखस्तस्या: कपोल: शशिमण्डलश्री: | आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य ॥14॥ कस्तूरिकेत्यादि । तस्या: = राजकन्याया:; कस्तूरिकया = मृगमदेन; "मृगनाभिर्मृगमद: कस्तूरी च" इत्यमर: | कल्पिता = रचिता, पत्ररेखा = @089 पत्रावलिर्यस्य स: | शशिमण्डलवत् = चन्द्रमण्डलवत्, श्री: = शोभा यस्य स:; कपोल: = गण्डप्रदेश:, अम्भोदवातै: = मेघवायुभि:; मलिनमुदरम् = अन्तस्तलं यस्य तस्य; मुकुरस्य = दर्पणस्य, शोभाम् = कान्तिम्, आक्रम्य = अतिक्रम्य, तस्थौ = स्थित: ॥14॥ विन्यस्तकालाञ्जनदर्शनीयं विलोचनं मीनविलोचनाया: | अत्युग्रहालाहलपङ्कदिग्धामनङ्गबाणश्रियमन्वयासीत् ॥15॥ विन्यस्तेत्यादि । मीनवत् = मत्स्यवत्, विलोचने = नेत्रे यस्यास्तस्या:, विलोचनम् = नेत्रम्, विन्यस्तेन = विक्षिप्तेन, कालेन = श्यामलेन, "कालश्यामलमेचका:" इत्यमर:; अञ्जनेन = कज्जलेन, जातं दर्शनीयम् = दर्शनयोग्यं, सत; अत्युग्रेण = तीव्रतरेण, हालाहलपङ्केन = कालकूटकर्दमेन, दिग्धाम् = लिप्ताम्; अनङ्गबाणस्य = मन्मथबाणस्य, श्रियम् = शोभाम्; अन्वयासीत् = अन्वकार्षीत् ॥15॥ अनन्यसाधारणपाटलिम्नस्तस्या मनोज्ञस्य रदच्छदस्य । आकल्पिता यावकपङ्कभतिरभूतपूर्वां न चकार शोभाम् ॥16॥ अनन्येत्यादि । तस्या: = कन्याया:, अनन्यसाधारण: = अन्यदुर्लभ:, पाटलिमा = रक्तिमा, यस्य तस्य; मनोज्ञस्य = मनोहरस्य, रदच्छदस्य = अधरोष्ठस्य, "ओष्ठोऽधरो रदच्छद:" इति हेमचन्द्र: | यावकपङ्कस्य = लाक्षाकर्दमस्य, "यावकोऽलक्तो द्रुमामय:" इत्यमर: | भूति: = ऐश्वर्यम्, "विभूतिर्भूतिरैश्वर्यम्" इत्यमर: | अभूतपूर्वाम् = नूवनाम्, शोभाम् = कान्तिम्, न चकार = कृतवती ॥16॥ अलंकृतं मौक्तिककुण्डलाभ्यामम्भोरुहाक्ष्या मुखमार्द्रहासम् । पार्श्वद्वयावस्थितपुण्डरीककोशं शरत्कोकनदं जिगाय ॥17॥ अलंकृतमिति । अम्भोरुहाक्ष्या: = कमलनेत्राया: (तस्या:), मौक्तिक- कुण्डलाभ्याम = मुक्तामयकर्णकुण्डलाभ्याम्, अलंकृतम् = शोभितम्, आर्द्रहासम् = @090 सस्मितं मुखम् = आननम्; पार्श्वद्वये = उभयपार्श्वे, अवस्थितौ, पुण्डरीककोशौ = सिताम्भोजमुकुलौ यस्य तत्, "पुण्डरीकं सिताम्भोजम्" "कोशोऽस्त्री कुड्मले खड्गपिधाने" इत्यमर: | शरत्कोकनदम् = शारदं रक्तोत्पलम्, "रक्तोत्पलं कोकनदम्" इत्यमर: | जिगाय = अजयत् ॥17॥ आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे । निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव ॥18॥ आमुक्तेत्यादि । सा = कन्यका, आमुक्तेन = धृतेन, मुक्तासरेण = मौक्तिक- हारेण, दर्शनीयम् = शोभनीयम्, कण्ठम् = ग्रीवाम्, आबिभ्रतो = धारयती, सती, निष्ठ्यूतै: = उद्गीर्णइ:, मुक्तानिकरै: = मौक्तिकसमूहै:, अभिरामेण = रमणीयेन, शङ्खेन, उज्ज्वला = दीप्रा, सागरस्य = समुद्रस्य, वीचिका = तरङ्गा इव रेजे = चकासे ॥18॥ तस्या वपुश्चन्दनपङ्कलिप्तमामोदिकालागरुभक्तिचित्रम् । कलिन्दजाकर्बुरितान्तराया: शोभामपुष्यत् सुरशैवलिन्या: ॥19॥ तस्या इति । तस्या: = राजकन्याया:, आमोदिन्या = सुरभिण्या, काला- गरो:, भक्त्या = भङ्गेन, चित्रम् = नानावर्णम्, वपु: = शरीरम्, कलिन्दजया = यमुनया, कर्बुरितम् = चित्रितम्, अन्तरम् = अन्तर्भागो यस्यास्तस्या: | सुरशै- वलिन्या: = गङ्गाया:, शोभाम् = कान्तिम्, अपुष्यत् = पुपोष ॥19॥ पयोधरद्वन्द्वमनिन्दिताङ्ग्या: परिस्फुरन्निस्तलतारहारम् {1. ^निस्तुल-त्रि^ |} | आकीर्णतारानिकराभिरामामस्ताद्रिशृङ्गश्रियमन्व गच्छत् {2. ^भिराम-क^, म^ |} ॥20॥ पयीधरेत्यादि । अनिन्दिताङ्ग्या: = अनवद्यावयवाया:; तस्या:, पयोधर- द्वन्द्वम् = स्तनयुगलम्, "स्त्रीस्तनाब्दौ पयोधरौ" इत्यमर: | परिस्फुरन् = प्रकाशमान:, निस्तलानाम् = तलरहितानाम्, वर्तुलानामित्यर्थ:, ताराणाम् = @091 शुद्धमुक्तामणीनाम्, हारो यस्मिंस्तत् । "वर्तुलं निस्तलं वृत्तम्", "तारस्तु मुक्ताशुद्धौ सुमौक्तिके" इत्युभयत्र वैजयन्ती । आकीर्णइ: = विकीर्णइ, तारा- णाम्, "नक्षत्रमृक्षं भं तारा" इत्यमर:, निकरै: = समूहै:, अभिरामाम् = रमणी- याम्, अस्ताद्रे: = अस्ताचलस्य, शृङ्गस्य = शिखरस्य, श्रियम् = शोभाम्, अन्वग- च्छत् = अन्वगमत् ॥20॥ बलित्रयालंकृतमध्यदेशा तन्वी विलोलस्तनभारहारा । तरङ्गिता शीकरजालिताङ्गचक्राह्वया शैवलिनीव रेजे ॥21॥ बलित्रयेत्यादि । बलित्रयेण = त्रिवल्या, अलंकृत: = मध्यदेशो यस्या: सा; विलोल: = चञ्चल:, स्तनभारे स्थित: हारो यस्या: सा, तन्वी = सुन्दरी; सा = कन्या, सीकरजालितानि = सञ्जातशीकरजालानि, अङ्गानि = अवयवा येषाम्, तेषादृशा:, चक्राह्वया = चक्रवाकपक्षिणो यस्या: सा; शैवलिनी = नदी, "तरङ्गिणी शैवलिनी" इत्यमर: | इवेति उपमायाम्; रेजे = शुशुभे ॥21॥ माणिक्यकाञ्चीवलयानुविद्धश्रोणीभरा क्षोणिपतेस्तनूजा । वसुन्धरा वारिधिरत्नगर्भवेलासमालिङ्गितसैकतैव ॥22॥ मणिक्येत्यादि । माणिक्यकाञ्चीवलयेन = रत्नमेखलामण्डलेन, अनुविद्ध: = व्याप्त:, श्रोणीभर: = कटिप्रदेशो यस्या: सा, सा, क्षोणीपते: = भूपते:, तनूजा = पुत्री: वारिधे: = समुद्रस्य, रत्नानि गर्भे यस्या: सा; "तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्" इत्यमर: | वसुन्धरा = पृथ्वी इव । रराजेत्यग्रिमेण सह सम्बन्ध: ॥22॥ रराज तस्या नवरोमराजिरारोहतस्तुङ्गपयोधराद्रिम् । शृङ्गारयोनेरवलम्बनार्थमालम्बितेन्दीवरमालिकेव ॥23॥ रसजेति । तस्या: = राजपुत्र्या:, नवरोमराजि: = नूतनरोमरेखा, तुङ्गपयोधराद्रिम् = उन्नत स्तनगिरिम्, आरोहत: = आरोहणं कुर्वत:, शृङ्गार- @092 योने: = मदनस्य, "शृङ्गारयोनि: श्रीपुत्र:" इत्यमर: | अवलम्बनार्थम् = आलम्बनाय; आलम्बिता = अधोमुखं क्षिप्ता, इन्दीवरमालिका = नीलोत्पलमाला, इव, रराज = शुशुभे ॥ इवेत्युत्प्रेक्षायाम् ॥23॥ अनर्घचामीकरकल्पिताभिरलंक्रियाभि: सुतनुश्चकाशे । समुज्ज्वला नूतनमञ्जरीभि: सञ्चारिणी चम्पकवल्लरीव ॥24॥ अनर्घेत्यादि । सा सुतनु: = शोभनशरीरा; अनर्घेण = अमूल्येन, चामी- करेण = सुवर्णेन, कल्पिताभि: = निर्मिताभि:, अलंक्रियाभि: = अलङ्करणइ:; "मूल्ये पूजाविधावर्घ:", चामीकरं जातरूपम्" इत्युभयत्रामर: | नूतन- मञ्जरीभि: = नवपुष्पस्तबकै:; सञ्चारिणी = जङ्गमा, चम्पकवल्लरी = चम्पक- लता इव, चकाशे = बभासे ॥24॥ अलक्तकासङ्गविवृद्धरागमंघ्रिद्वयं कोमलमायताक्ष्या: | नवातपस्पर्शविशेषदृश्यां नालीकशोभां नमयाञ्चकार ॥25॥ अलक्तकेत्यादि । आयताक्ष्या: = विशालाक्ष्या:; तस्या: = कन्याया:, अलक्तकस्य = लाक्षारसस्य, आसङ्गेन = सम्बन्धेन, विवृद्धरागम् = अतिपाटलम्, अंघ्रिद्वयम् = चरणयुगलम्, नवातपस्त = बालातपस्य, स्पर्शेन, विशेषदृश्याम् = अतिमनोहराम्, नालीकशोभाम् = पद्मकान्तिम्, नमयाञ्चकार = तिरश्चकार ॥ आकल्पसौन्दर्यदिदृक्षयेयमाबिभ्रती {1. दिदृक्षयैव-त्रि^. क^ पा^, वि^ |} स्फाटिकमात्मदर्शम् । विदिद्युते पूर्णशशाङ्कविम्बसम्पर्किणी शातमखी दिशेव ॥26॥ आकल्पेत्यादि । आत्मन:, आकल्पस्य = मण्डनस्य, "स्यादाकल्पस्तु मण्डने" इति हेमचन्द्र: | सौन्दर्यस्य = लावण्यस्य, दिदृक्षया = द्रष्टुमिच्छया, स्फाटिकम् = स्फटिकमयम्, आत्मानं दर्शयतीत्यात्मदर्शम् = निजरूपदर्शकम्, दर्पणम् = मुकुरम्, आबिभ्रती = धारयती, इयम् = कन्यका, पूर्णशशाङ्कविम्बसम्प- र्किणी = पूर्णचन्द्रमण्डलवती, शतमखस्येयं शातमखी = इन्द्रसम्बन्धिनी, दिशा = दिक्, "दिक् तु स्त्रियां दिशा दान्ती ककुद् देववधू: पवि:" इति शब्दार्णव: ॥ @093 अनन्तरं बन्धुरगात्रयष्टे: पुरोधस: पूर्णमनोरथाया: | न केवलं कौतुकमाबबन्धु: कराम्बुजे किञ्च हृदम्बुजेऽपि ॥27॥ अनन्तरमिति । अनन्तरम् = अलङ्करणपरिसमाप्त्यनन्तरम्, पुरोधस: = पुरोहिता:; बन्धुरा = मनोज्ञा, गात्रयष्टि: = देहदण्डो यस्यास्तस्या:; "बन्धूर- बन्धुरौ रम्ये" इति विश्व: | पूर्णमनोरथाया: = सन्तोषाधिक्यात् परिपूर्ण- चित्ताया:; कौतुकम् = प्रतिसरसूत्रम्, कुतूहलं च; "कौतुकं विषयाभोगे हस्त- सूत्रे कुतूहले" इति वैजयन्ती । न केवलं कराम्बुजे = करकमले अपि तु हृदम्बुजे = हृत्कमलेऽपि; आबबन्धु: = बन्धयामासु: ॥27॥ वरस्यागमनप्रतीक्षणम् एवं समापय्य कुमारिकाया वैवाहिकं मण्डनसंविधानम् । कुतूहली कौलियभूमिपालस्तस्थौ वरस्यागममीक्षमाण: ॥28॥ एवम् = अनेन प्रकारेण, कुमारिकाया: स्वकीयकन्यकाया:; वैवाहिकम् = विवाहसम्बन्धि; मण्डनसंविधानम् = अलङ्कारयोजनम्, समापय्य = पूर्ण कारयित्वा; कुतूहली = आत्मनि कौतुकं धारयमाण:; कोलियभूमिपाल: = कोलियाधिपति:; वरस्य = जामातु: सिद्धार्थस्य; आगमम् = आगमनम्, ईक्षमाण = प्रतीक्षमाण: सन् तस्थौ = अतिष्ठत् ॥28॥ सिद्धार्थस्योद्वाहभूषाधारणम् अथ स्ववेश्मन्यधिराजसूनु: स्नातानुलिप्तो नवधौतवासा: | उल्लासिकां लोकविलोचनानामुद्वाहभूषामुररीचकार {1. ^मुद्वाहलीला^-क^ |} ॥29॥ अथेति । अथ = पुन:सन्देशप्रेषणानन्तरम्; अधिराजसूनु: = राजपुत्र:; स्ववे- श्मनि = स्वगृहे; "वेश्म सद्म निकेतनम्" इत्यमर: | स्नातानुलिप्त: = पूर्व स्नात:, @094 पश्चादनुलिप्त:; नवम् = नवीनम्, धौतम् = क्षालितम्, वास: = वस्त्रम् यस्य स:; लोकविलोचनानाम् = द्रष्टुर्नेत्राणाम्; उल्लासिकाम् = आनन्दयित्रीम्, उद्वाह- भूषाम् = उद्वाहकालयोग्यमलङ्करणम्; उररीचकार = स्वीचकार ॥29॥ सुवर्णसूत्रग्रथितान्तरेण क्षौमोत्तरीयेण स राजसूनु: | विद्युत्पिनद्धेन शरद्घनेन वियत्तलाभोग इव व्यराजत् ॥30॥ सुवर्णेत्यादि । स राजसूनु: = राजपुत्र:; सुवर्णसूत्रै: = हेममयै: सूत्रै: ग्रथि- तम् = स्यूतम्, अन्तरम् = मध्यभागो यस्य तेन; क्षौमोत्तरीयेण = दुकूलोत्तरीय- वस्त्रेण, विद्युता = तडिता, पिनद्धेन = संयुक्तेन, शरद्घनेन = शरत्कालमेघेन; वियत्तलाभोग: = आकाशप्रदेश:, इव; व्यराजत् = विराजमानोऽभूत्: `पिनद्धेन' इत्यत्र "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयो:" इति अपेरकारस्य लोप: ॥ विशालवक्ष:स्थललम्बितेन मुक्ताकलापेन बभौ कुमार: | विराजमानेन तटोपकण्ठं छायापथेनेव सुवर्णशैल: ॥31॥ विशालेत्यादि । कुमार: = सिद्धार्थ:; विशाले = विपुले, वक्ष:स्थले = उरुप्रदेशे, लम्बितेन = आमुक्तेन, मुक्ताकलापेन = मौक्तिकभूषणेन, "कलापो भूषणे बर्हे" इत्यमर: | सुवर्णर्शेल: = सुमेरुपर्वत:, तटस्य = सानो:, उपकण्ठं = समापं, विराज- मानेन = शोभमानेन, छायापथेन = ज्योतिश्चक्रमध्यवर्तिदक्षिणोत्तरायतगगना- वकाशविशेषेण, बभौ = शुशुभे ॥31॥ प्रसन्नगम्भीरवपु: कुमार: प्रवालमुक्तामयकुण्डलाभ्याम् {1. ^मुक्ताफल^-म^ |} | चण्डांशुताराधिपमण्डलाभ्यामलंकृतो मेरुरिवालुलोके ॥32॥ प्रसन्नेत्यादि । प्रसन्नम् = निर्मलम्, गम्भीरम् = अप्रधृष्यम्, वपु: = शरीरं यस्य स:, कुमार: = सिद्धार्थ:, प्रवालमुक्तामयाभ्याम् = विद्रुममौक्तिकप्रचुरा- @095 भ्याम्, कुण्डलाभ्याम् = मण्डलाभ्याम्, चण्डांशु: = सूर्य:, ताराधिप: = चन्द्रस्तयो- र्मण्डलाभ्याम्, अलंकृत: = शोभित:, मेरु: = सुमेरुपर्वत इव, आलुलोके = सदृशे ॥ वरश्चकाशे हरिचन्दनार्द्रो बालातपाताभ्र इवोदयाद्रि: | धातुच्छटाविच्छुरित: {1. बालच्छटा-वि^ |} करीव सन्ध्यामह:सान्द्र इवामृतांशु: ॥33॥ वर इति । वर: = सिद्धार्थ:, हरिचन्दनेन = रक्तचन्दनेन, आर्द्र: अनुलिप्त:, बालातपेन = बालसूर्यप्रभया, आ = समन्तात्, ताम्र: = रक्तवर्ण:, उदयाद्रि: = उदयाचल इव, धातुच्छटया = गैरिकादिधातुपुञ्जेन, विच्छुरित: = रूषित:, करि = हस्ती, इव, सन्ध्याया: = सन्ध्याकालस्य, मह:सान्द्र: = तेजोव्याप्त:, अमृतांशु: = चन्द्र इव, चकाशे = शुशुभे ॥33॥ आदर्शबिम्बे प्रतिमाशरीरमामुक्तरत्नाभरणस्य यून: | वैकर्तनं मण्डलमास्थितस्य पुंस: पुराणस्य पुपोष लक्ष्मीम् ॥34॥ आदर्शेत्यादि । आदर्शबिम्बे = दर्पणे, प्रतिमाशरीरम् = प्रतिफलितशरीरम्, आमुक्तम् = धृतम्, रत्नाभरणम् = रत्नभूषणम्, येन तस्य, यून: = तरुणस्य, विकर्तनस्य = सूर्यस्येदं वैकर्तनम् = सूर्यसम्बन्धि, मण्डलम् = चक्रम्, आस्थितस्य = विराजमानस्य, पुराणस्य = सनातनस्य, पुंस: = विष्णो:, लक्ष्मीम् = श्रियम्, पुपोष = पोषितवान् ॥34॥ अलंक्रियाऽजायत देहकान्तिर्नैसर्गिकी तस्य नरेन्द्रसूनो: | ऐश्वर्यचिह्नानि परं बभूवुरन्यानि माणिक्यविभूषणानि ॥35॥ अलंक्रियेति । तस्य = प्रसिद्धस्य, नरेन्द्रसूनो: = राजपुत्रस्य, नैसर्गिकी = स्वाभाविकी, देहकान्ति: = शरीरशोभा, एव, अलंक्रिया = अलङ्करणम्, अजायत = जाता । अन्यानि = अपराणि, देहे धारितानि, माणिक्यभूषणानि = माणिक्या- @096 लङ्करणानि, तु, ऐश्वर्यचिह्नानि = समृद्धिसूचकलक्षणानि, परम् = अतिशयेन, बभूवु: = अभूवन् ॥ स्वभावसुन्दरस्य कुमारस्य भूषणजालं न शोभायै, अपि तु समृद्धिसूचनायेति भाव: ॥35॥ सम्बन्धिगृहं प्रति प्रस्थानम् उत्क्षिप्तमुक्तातपवारणश्रीरुद्धृतबालव्यजनोपचार: | आरुह्य वैवाहिकमौपवाह्यं {1. ^वैहारिक^-पाठा^ |} जगाम सम्बन्धिगृहं कुमार: ॥36॥ उत्क्षिप्तेत्यादि । कुमार: = सिद्धार्थ:, उत्क्षिप्तस्य = ऊर्ध्वं धृतस्य, मुक्ता- तपवारणस्य = मौक्तिकमयच्छत्रस्य, श्री: = शोभा यस्य स:, उद्धृते = उच्चालिते, बालव्यजने, चामर एव = उपचार: = पूजा, यस्य स:, वैवाहिकम् = विवाहे साधु, औपवह्यम् = राजार्हगजादियानम्, "औपवह्यो राजवह्य:" इति वैजयन्ती । सम्बन्धीगृहम् = श्वसुरगृहम्, जगाम = प्रतस्थे ॥36॥ श्वसुरगृहे सिद्धार्थस्य सत्कार: तमागतं शाक्यकुलप्रदीपं क्षोणीपति: कोलियचक्रवर्त्ती । स्वयं पदाभ्यामभिगम्य दूरं वैवाहिकं मण्डपमानिनाय ॥37॥ तमिति । क्षोणीपति: = पृथ्वीपति:, कोलियचक्रवर्ती = कोलियराजा, शाक्य- कुलप्रदीपम् = शाक्यकुलभूषणम्, तस्य = सिद्धार्थकुमारम्, आगतम् = आयातम्, वीक्ष्य, स्वयम् = आत्मना, दूरम् = दूरपर्यन्तम्, पदाभ्याम् = चरणाभ्याम्; अभि- गम्य = समीपं गत्वा, वैवाहिकम् = विवाहसम्बन्धि, मण्डपम् = पूजास्थानम्, आनिनाय = आनीतवान् ॥37॥ ददर्श धीर: क्षितिपालपुत्रीं तत्र स्थितां तारकराजवक्त्राम् {2. ^राजवक्त्रीम्-क^, पा^, त्रि^ |} | लीलारविन्देन करस्थितेन पयोधिकन्यामिव भासमानाम् ॥38॥ @097 ददर्शेति । धीर: = गम्भीर:, स सिद्धार्थ:; तत्र = विवाहमण्डपे, स्थिताम् = वर्तमानाम्, तारकराजवक्त्राम् = चन्द्रमुखीम्; क्षितिपालस्य = राज्ञ:, पुत्रीम् = कन्याम्; करस्थितेन = हस्ते धृतेन; लीलारविन्देन = लीलार्थं धृतेन पङ्कजेन, भासमानाम् = शोभमानाम्; पयोधिकन्याम् = समुद्रकन्याम्, लक्ष्मीमिति यावत्; ददर्श = अवलोकितवान् ॥38॥ सोत्कण्ठमालोकयत: कुमारीं सुधांशु शोभापरिभावुकाङ्गीम् । अतीत्य वेलामधिराजसूनोरानन्दसिन्धु: प्रससार दूरम् ॥39॥ सोत्कण्ठमिति । सुधांशो: = चन्द्रस्य, शोभाया: = कान्ते:, परिभावुकाणि = तिरस्करणशीलानि, अङ्गानि = शरीरावयवा: यस्यास्ताम्; कुमारीम् = तां राजकन्याम्; सोत्कण्ठम् = औत्सुक्यसहितम्, आलोकयत: = पश्यत:, अधिराजसूनो: = चक्रवर्त्तिपुत्रस्य सिद्धार्थस्य; आनन्दसिन्धु: = आनन्दसमुद्र:; वेलाम् = तटम्, अतीत्य = अतिक्रम्य; दूरम् = दूरपर्यन्तम्, प्रससार = प्रसृतवान् ॥39॥ यत् कार्यते तत्र पतिव्रताभि: कृत्वा तदेतत् सकलं कुमार: | तया समं तामरसायताक्ष्या जगाम वैतानिकवेदिमध्यम् ॥40॥ यत्कार्यत इति । तत्र = विवाहमण्डपे, कुमार: = सिद्धार्थ:; पतिव्रताभि: = सतीभि: स्त्रीभि: प्रयोजककर्त्रीभि:, यत् कार्यजातम्, कार्यते = निष्पाद्यते; तदेतत् सकलं कार्यजातं कृत्वा = विधाय, तामरसायताक्ष्या = कमलायताक्ष्या, तया = राजपुत्र्या, समम् = सह, वितानं प्रयोजनमस्येति वैतानिकी = वितान- सम्बन्धिनी या वेदि: = परिष्कृतभूमि:, "वेदि: परिष्कृता भूमि:" इत्यमर: | तस्या मध्यम् = मध्यभागम्, जगाम = अगमत् ॥40॥ उदर्चिषस्तस्य हुताशनस्य हविर्भिरुच्चैर्ज्वलत: पुरस्तात् । क्रियाकलापे कृतधी: पुरोधा: संयोजयामास वधूकुमारौ ॥41॥ उदर्चिष इति । उद्गतानि = उपरिगतानि, अर्चीषि = ज्वाला:, यस्य तस्य; @098 हुताशनस्य = अग्ने:, हविर्भि: = प्रक्षिप्तघृतादिभि:, उच्चै: = अत्यन्तम्, ज्वलत: = प्रकाशयत: सत:, पुरस्तात् = अग्रे, कृतधी: = निश्चितबुद्धि:, पुरोधा: = पुरोहित:, वधूं च कुमारं चेति तौ, संयोजयामास = विवाहविधिना तयो: पाणिग्रहं कारयामास ॥41॥ आसीत् कुमार: पुलकप्ररोहैरुदञ्चितै: कञ्चुकिताङ्गयष्टि: | वैकक्षमाल्यच्युतकेसरास्तद्गुप्त्यै बभूवुर्गुणरत्नराशे: ॥42॥ आसीदिति । (तदा) कुमार: = सिद्धार्थ:, उदञ्चिते: = उद्गतै:, पुलक- प्ररोहै: = रोमाञ्चाङ्कुरै:, कञ्चुकिता = सञ्जातकञ्चुका, आवृतेति यावत्, अङ्गयष्टि: = देहदण्डो यस्य स:, आसीत् = अभूत् । वैकक्षमाल्यात् = कण्ठादुरसि उपवीतवत् तिर्यक्क्षिप्तमाल्यात्, "कण्ठाद् वैकक्षिकं तु तत् । यत् तिर्यक् क्षिप्तमुरसि" इत्यमर: | च्युता: = पतिता:, केसरा: = किञ्जल्का:, "किञ्जल्क: केसरोऽस्त्रियाम्" इत्यमर: | गुणा: रत्नानीव तेषां राशे: = समूहस्य; तद्गुप्त्यै = रोमाञ्चाच्छादनाय, बभूवु: = अभवन् ॥42॥ आविर्भवद्भि: श्रमवारिलेशैरार्द्राङ्गुलि: कोलियकन्यकाऽऽसीत् । विवाहधाराजलशीकरास्तद्व्याजीबभूवुर्विपु- लेक्षणाया: ॥43॥ आविरित्यादि । कोलियकन्यका = कोलियाधिपते: पुत्री, च, आवि- र्भवद्भि: = उत्पद्यमानै:, श्रमवारिलेशै: = स्वेदजलकणइ:, आर्द्राङ्गुलि: = सिक्तांगुलि:, आसीत् = अभूत् । विपुलेक्षणाया: = आयताक्ष्यास्तस्या:, विवाहे = विवाहविधौ, धाराजलस्य शीकरा: = बिन्दव:, "शोकरोऽम्बुकणा: स्मृता:" इत्यमर: | तद्व्याजीबभूवु: = अपलापसाधनानि बभूवु: | एतच्छ्लोकद्वयोक्ताभ्यां दम्पत्यो: रोमाञ्च-स्वेदाभ्यां परस्परं निरतिशयानुराग: सूचित: ॥43॥ @099 आलोकलोभादभिवर्तमाना निवर्तमानास्त्रपया च शश्वत् । तयोरपाङ्गप्रसरास्तदानीं डोलाविहारश्रियमन्वभूवन् ॥44॥ आलोकेत्यादि । तदानीम् = तस्मिन् समये, आलोकलोभाद् = दर्शनौत्सु- क्येन, अभिवर्तमाना: = अभ्युद्गच्छन्त:, त्रपया = लज्जया, च निवर्तमाना: = प्रत्यावृत्ता:, शश्वत् = मुहु:, तयो: = दम्पत्यो:, अपाङ्गप्रसरा: = कटाक्षव्याप्तय:, डोलाविहारस्य = प्रेङ्खोलिकाक्रीडाया:, "डोला प्रेङ्खोलिका स्त्रियाम्" इत्यमर: | श्रियम् = गमनागमनरूपां शोभाम्, अन्वभूवन् = अनुभूतवन्त: ॥44॥ अभ्यस्तया संवरणाम्बुराशेरावर्तचक्रभ्रमलीलयेव । वर: समं वामदृशा कृशानो: प्रदक्षिणाप्रक्रममन्वतिष्ठत् ॥45॥ अभ्यस्तयेति । वर: = सिद्धार्थ:, संव्रियते वरोऽस्मिन्निति संवरण: = विवाह:, स एवाम्बुराशि: = समुद्र:, तस्य । आवर्ते = अम्भसां भ्रमे, यश्चक्रभ्रम: = चक्राकारभ्रमणम्, तस्य लीलया = क्रीडयेवेति हेतूत्प्रेक्षा । वामदृशा = वाम- लोचनया, सुन्दर्या, समम् = सह, कृशाना: = अग्ने:, प्रदक्षिणाप्रक्रमम् = प्रदक्षिणागतिम्, अन्वतिष्ठत् = अनुष्ठितवात् ॥45॥ कन्याकुमारौ कमनीयरूपावालोक्य होमाग्निरदृष्टपूर्वौ । प्रदक्षिणार्चि:स्फुरणच्छलेन श्लाघाशिर:कम्पमिवाचचार ॥46॥ कन्येति । होमाग्नि: = हविर्वह्नि:, कमनीयरूपौ = रमणीयाकारौ, अदृष्ट- पूर्वौ = पूर्वमदृष्टौ, असाधारणावित्यर्थ:, आलोक्य = दृष्ट्वा; प्रदक्षिणं यथा स्यात् तथा अर्चिषाम् = ज्वालानाम्, स्फुरणस्य = प्रकाशनस्य, छलेन = व्याजेन, श्लाघायै = अभिनन्दनाय, शिर:कम्पम् = शिरश्चालनम्, आचचार = अकरोत् । इवेत्युत्प्रेक्षायाम् ॥46॥ गुरुप्रयुक्ता कुलपालिका सा लाजोपहारं विससर्ज वह्नौ । मरुद्विधूता लतिकेव पुष्पं चूतद्रुमे स्यूतनवप्रवाले {1. सतनव^-क^, पा^ त्रि^ |} ॥47॥ @100 गुरुप्रयुक्तेति । सा कुलपालिका = कुलाङ्गना, गुरुणा = पुरोधसा, प्रयुक्ता = प्रेरिता, वह्नौ = अग्नौ, लाजानाम् = भ्रष्टधानानाम्, उपहारम् = उपायनम्, "उपायनमुपग्राह्यमुपहारस्तथोपदा" इत्यमर: | विससर्ज = विसृष्टवती । मरुद्विधूता = वायुना कम्पिता, स्यूता: = ग्रथिता:, आबद्धा इति यावत्, नव- प्रवाला: = नवपल्लवा: येन तस्मिन्, चूतद्रुमे = आम्रवृक्षे, लतिका, पुष्पम् = कुसुममिव, रेजे । इवेत्युत्प्रेक्षायाम् ॥47॥ समुद्गता धूमतति: कृशानो: समीपलग्ना मुखसारसस्य । अम्लाननीलायतनालभङ्गीमङ्गीचकाराम्बुजलोचनाया: {1. अमाननील^-पा^ |} ॥48॥ समुद्गतेति । अम्बुजलोचनाया: = कमलनेत्राया:, तस्या:, मुखसारस्य = मुखकमलस्य, समीपलग्ना = सन्निहिता, समुद्गता = समुत्थिता:, कृशानो: = वह्ने:, धूमतति: = धूमसमूह:, अम्लान: = नव्य:, आयत: = दीर्घ:, यो नाल: = दण्डस्तस्य भङ्गीम् = रीतिम्, अङ्गीचकार = स्वीकृतवती ॥48॥ तस्मादुदीर्णा नवधूमराजिस्तस्या मुखे तद्ग्रहणप्रसन्ने । क्षणं समालक्ष्यत सञ्चरन्ती सरोरुहे षट्पदमालिकेव ॥49॥ तस्मादिति । तस्मात् = होमाग्ने:, उदीर्णा = उत्थिता, नवधूमराजि: = नवधूमपंक्ति:, तस्या: = राजपुत्र्या:, तस्य = वरस्य, ग्रहणेन = पाणिग्रहणेन, प्रसन्ने = निर्मले, विकसिते इत्यर्थ: | मुखे = आनने, क्षणम् = कियन्तं कालम्, सञ्चरन्ती = सञ्चरणं कुर्वन्ती, सरोरुहे = कमले, षट्पदानाम् = भ्रमराणाम्, मालिका = पंक्तिरिव, "षट्पदभ्रमरालय:" इत्यमर: | समालक्ष्यत = सादृश्य- मलभत । इवेत्युत्प्रेक्षायाम् ॥49॥ वक्त्रारविन्दं परित: प्रकीर्णा वामभ्रुवो मङ्गलधूमराजि: | अन्यामृतांशुभ्रमत: प्रयातामधत्त साक्षात् परिवेषलक्ष्मीम् ॥50॥ @101 वक्त्रारविन्दमिति । वामभ्रुव: = वामलोचनायास्तस्या:; वक्त्रारविन्दम् = मुखाम्बुजम्, परित: = समन्तात्; प्रकीर्णा = व्याप्ता; मङ्गलधूमराजि: = मङ्गलमयी धूमपंक्ति:; अन्यामृतांशुभ्रमत: = चन्द्रान्तरभ्रमेण; प्रयाताम् = समीपं गताम्; साक्षात्, परिवेषलक्ष्मीम् = परिधिशोभाम्; "परिवेषस्तु परिधि:" इत्यमर: | अधत्त = धारयामास ॥50॥ वक्त्राम्बुजं वामदृश: परीता वैवाहिकी मङ्गलधूमपंक्ति: {1. ^धूमभङ्गि:-त्रि^ |} | बभार नीलांशुकनिर्मितस्य मुहूर्तवक्त्रावरणस्य शोभाम् ॥51॥ वक्त्राम्बुजमिति । वामदृश: = वामलोचनायास्तस्या:; वक्त्राम्बुजम् = मुखकमलम्; परीता = व्याप्ता; वैवाहिकी = विवाहनिमित्ता; मङ्गलधूम- पंक्ति: = मङ्गलमयी धूमराजि:; नीलांशुकेन = नीलवस्त्रेण, निर्मितस्य = रचितस्य; मुहूर्ते = विवाहमुहूर्तकाले, वक्त्रावरणस्य = अवगुण्ठनस्य, शोभाम् = कान्तिम्; बभार = दधार ॥51॥ कालाञ्जनोच्छ्वासविकूणिताक्षं {2. कालाम्बुदो^-क^ |} धर्मोदकक्लिष्टकपोलपत्रम् । विवर्णकर्णोत्पलमाननाब्जं {3. विकीर्ण^-वि^ |} बभूव धूमग्रहणान्मृगाक्ष्या: ॥52॥ कालेत्यादि । तस्या मृगाक्ष्या: = मृगनयनाया:; आननाब्जम् = मुखकमलम्; धूमग्रहणात् = धूमव्यापनात्; कालाञ्जनस्य = कृष्णाञ्जनस्य, उच्छ्वासेन = व्यापनेन, विकूणिते = मीलिते, अक्षिणी = नेत्रे, यस्य तत्; धर्मोदकेन = स्वेदजलेन, क्लिष्टम् = मलिनम्; कपोलपत्रम् = गण्डस्थलं यस्य तत्; विवर्णे = विकृते, कर्णो- त्पले, यस्य तत्, बभूव = अभूत् ॥52॥ इति क्रमेणाहितपाणिपीड्+अस्तया {4. पाद^-वि^ |} सहैव श्वसुरौ कुमार: | ननाम तावप्यनुमोदमानावाशीर्भिरेतावनुवर्धयेताम् ॥53॥ @102 इति क्रमेणेति । इति = इत्थम्; क्रमेण = क्रमश:; आहिता = कृता, पाणि- पीड्+A = पाणिग्रहणं येन स:; कुमार: = सिद्धार्थ:; तया = स्वपत्न्या; सहैव = सार्धमेव; श्वसुरौ = पत्न्या मातापितरौ; ननाम = प्रणनाम । तौ = श्वसुरावपि, अनुमोदमानौ = अनुमोदनं कुर्वन्तौ; एतौ = वधूवरौ, दम्पतीत्यर्थ:; अनुवर्धये- ताम् = समवर्धयातामिति लङन्तमेव न्याय्यम् ॥53॥ कुमारस्य कपिलां प्रत्यागमनम् anyAM^zca सर्वानपि बन्धुवर्गान् सम्भाव्य जायासहित: कुमार: | निर्गत्य तस्मान्निजराजधानीप्रदक्षिणाय प्रवरो जगाम ॥54॥ anyAM^zceti | जायया = पत्न्या सहित:; कुमार: = सिद्धार्थ:; अन्यान् = अपरान्; अपि सर्वान् = निखिलान्; बन्धुवर्गान् = ज्ञातिवर्गान् यथाविधि, सम्भाव्य = सत्कृत्य; तस्मात् = कोलियदेशाधिपतिप्रासादात्; निर्गत्य = निष्क्रम्य; निजराजधान्या: = कपिलानगर्या:; प्रदक्षिणाय = प्रदक्षिणीकरणाय; गन्तु- मित्यर्थ:; प्रवर: = उत्सुको भूत्वा; जगाम = अगमत् ॥54॥ तस्मिन् मुहूर्ते कपिलाङ्गनानां कुमारनिध्यानपरायणानाम् । सौधेषु सौधेषु समुद्बभूवु: शृङ्गारचेष्टा मदनोपदिष्टा: ॥55॥ तस्मिन्नित्ति । तस्मिन् मुहूर्ते = कपिलाप्रत्यागमनकाले; कुमारस्य = सिद्धार्थस्य, निध्याने = दर्शने; "निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्" इत्यमर: | परायणानाम् = आसक्तानाम्; कपिलाङ्गनानाम् = कपिलवासिनीनां नारीणाम्; मदनेन = मन्मथेन, उपदिष्टा: = जनिता:, शृङ्गारचेष्टा: = शृङ्गार- रसानुभावा:; समुद्बभूवु: = समुत्पन्ना बभूवु: ॥55॥ कपिलावासियुवतीनां कुमारदर्शनौत्सुक्यम् तथा हि काचित् करपल्लवेन कल्हारमालामवलम्बमाना । स्वयं वरीतुं किल राजधानीसोपानमार्ग {1. राजधानीं-पा^ |} त्वरया जगाम ॥56॥ @103 सप्तभिरग्रिमै: पद्यै: कवि: कपिलावासियुवतीनां चुमारदर्शनौत्सुक्यं प्रकटयति--तथा हीत्यादिना । तथा हि = तस्मिन् प्रसन्ने; काचिद् युवति:, कल्हारमालाम् = सौगन्धिकपुष्पमालाम्; "सौगन्धिकं तु कल्हारम्" इत्यमर: | अवलम्बमाना = करे धारयमाणा स्वयम् = आत्मना; वरीतुम् = वररूपेण धार- यितुम्, राजधान्या: = कपिलाया:, सोपानमार्गम् = आरोहणमार्गम्; "आरोहणं स्यात् सोपानम्" इत्यमर: | त्वरया = शीघ्रतया; जगाम = ययौ ॥56॥ नेत्रस्य तद्दर्शननिश्चलस्य मा मूदिदं रोध इतीव मत्वा । अपास्य कालाञ्जनमायताक्षी वातायनं सत्वरमाप काचित् ॥57॥ नेत्रस्येति । काचिच्च, आयताक्षी = विशालाक्षी, तद्दर्शने = तस्य कुमार- स्यावलोकने, निश्चलस्य = स्तब्धस्य; स्वकीयस्य नेत्रस्य = नयनस्य; "इदम् = नयनस्थाञ्जनम्, रोध: = प्रतिबन्धो मा भूत्" इति मत्त्वा = निश्चित्य, काला- ञ्जनम् = कज्जलम्, अपास्य = निराकृत्य; सत्वरम् = शीघ्रम्, वातायनम् = गवाक्षम्, आप = प्राप ॥57॥ विभूषणैरन्तरिते मदङ्गे {1. ममाङ्गे-त्रि^, पा^, वि^ |} नैसर्गिकीं कान्तिमसौ न पश्येत् । इतीव नैपथ्यमकल्पयन्ती काचित् प्रपेदे सहसा गवाक्षम् ॥58॥ विभूषणैरिति । काचिच्च नवयौवना, असौ = सिद्धार्थ:; विभूषणइ: = अलङ्कारै:, अन्तरिते = व्यवहिते, मदङ्गे = मम शरीरे, जातां नैसर्गिकीम् = स्वाभा- विकीम्, कान्तिम् = शोभाम्, न पश्येत् = नावलोकयेत्' इतीव = इत्थमिव (मत्वा) नैपथ्यम्-शरीरालङ्करणम्; अकल्पयन्ती = अकुर्वन्ती, सहसा = झटिति, गवाक्षम् = वातायनं प्रति, प्रपेदे = जगाम ॥58॥ @104 व्याकोशमेतद् यदि कर्णपाशे निवेशयेयं सुरभि द्विरेफ: | मां पीडयेदित्यवधीर्य {1. ^दित्यवषार्य-वि^ |} मन्ये कर्णोत्पलं कापि जगाम जालम् ॥59॥ व्याकोशमिति । कापि च युवति:, यदि = चेत्, अहम्, एतत्, सुरभि = सुगन्धि, व्याकोशम् = विकसितम्, "व्याकोशविकचस्फुटा:" इत्यमर: | कर्ण- पाशे = प्रशस्ते कर्णे, निवेशयेयम् = धारयेयम्; तर्हि, द्विरेफ: = भ्रमर:, "द्विरेफ: पुष्पलिङ् भ्रमर:" इत्यमर: | मां पीडयेत् = वेदयेत्, इति एवम्; कर्णोत्पलम् = कर्णसरोजम्, अवधीर्य = तिरस्कृत्येव; जालम् = गवाक्षं प्रति; "जालं तु गवाक्षे क्षारके गणे" इति हेमचन्द्र: | जगाम = अगमत् ॥59॥ तदाननालोकनहर्षजात: स्तनस्य रोमोद्गम एव भूषा । इतीव पत्रावलिमुत्सृजन्ती वातायनाभ्यर्णमवाप काचित् ॥60॥ तदाननेति । काचिच्च युवति:; तदाननस्य = कुमारमुखस्य, आलोकनेन = वीक्षणेन, जातो यो हर्ष: = मोद:, तेन जात: = उद्भूत:, स्तनस्य = कुचस्य, रोमोद्गम: = रोमहर्ष एव भूषा = अलङ्कार:-इति मत्वेव, स्तनयोर्धृतां पत्रा- वलिम् = अलङ्कारविशेषम्, उत्सृजन्ती = त्यजन्ती, अभ्यर्णम् = शीघ्रमेव, वाताय- नम् = गवाक्षम्प्रति, अवाप = प्राप । इवेत्युत्प्रेक्षायाम् ॥60॥ पतिव्रताया: परदर्शनाय यात्रा न युक्तेति निरुन्धतीव । नितम्बबिम्बाद् रसना गलन्ती कस्याश्चिदघ्रिं कलयाञ्चकार ॥61॥ पतिव्रताया इति । कस्याश्चित् = युवत्या:; "पतिव्रताया: सत्या:, पर- दर्शनाय = परपुरुषवीक्षणाय, यात्रा = गमनम्, न युक्तम् = उचितम्" इति निरुन्धतीव = वारयन्तीव, नितम्बबिम्बात् = कटिप्रदेशात्, गलन्ती = स्खलन्ती, रशना = मेखला, अंघ्रिम् = चरणम्, कलयाञ्चकार = बबन्ध ॥61॥ @105 एकावलीं काचिदनर्पयित्वा कण्ठोपकण्ठं करपङ्कजेन । समुद्वहन्ती त्वरमाणचेतास्तस्योपहारार्थमिव प्रतस्थे ॥62॥ एकावलीमिति । काचित् = अप्रसिद्धा युवति:, एकावलिम् = एकयष्टि- हारम्, अनर्पयित्वा = अधृत्वा, कण्ठापकण्ठं = कण्ठसमीपम्, करपङ्कजेन = कर- कमलेन, तस्योपहारार्थम् = तस्मै उपायनार्थम्, समुद्वहन्ती धारयन्ती, त्वरमाण- चेता: = परिभ्रान्तचित्ता, चञ्चलचित्तेत्यर्थ:, सती, प्रतस्थे = प्रातिष्ठत् । इवे- त्युत्प्रेक्षायाम् ॥62॥ ताभिस्तदुद्वीक्षणतत्पराभिर्निरन्तरा: सौधतलप्रदेशा: | जगज्जिगीषोर्मकरध्वजस्य सेनानिवेशप्रतिमा बभूवु: ॥63॥ ताभिरिति । तस्य = कुमारस्य, उद्वीक्षणे = दर्शने, त त्पराभि: = आसक्ताभि:; ताभि: = युवतीभि:; निरन्तरा: = निविडा:; सौधतलप्रदेशा: = प्रासादोपरि- तनभागा:; जगताम् = लोकत्रयाणाम्, जिगीषो: = जेतुमिच्छो:; मकरध्वजस्य = मन्मथस्य; सेनानां निवेशेन = व्यूहरचनाविन्यासेन, प्रतिमा: = सदृशा:; वभूवु: = जाता: ॥63॥ वीथीषु वीथीषु विलासिनीनां तस्मिन्निपेतुस्तरला: कटाक्षा: | प्रासादजालान्तरिताङ्गयष्टे: प्रसूनकेतोरिव पुष्पबाणा: ॥64॥ वीथिष्विति । वीथिषु वीथिषु = रथ्यासु रथ्यासु स्थितानां विलासिनीनाम् = प्रमदानाम्; तरला: = तीव्रा:; कटाक्षा: = दृष्टिपाता:; तस्मिन् = सिद्धार्थे; प्रासाद- जालै: = सौधगतगवाक्षै:, अन्तरिता = आच्छादिता, अङ्गयष्टि: = देहयष्टि:, यस्य तस्य; प्रसूनकेतो: = मदनस्य, पुष्पबाणा: = पुष्पमया वाणा इव, निपेतु: = पतितवन्त: ॥64॥ @106 तमायताक्ष्य: स्पृहणीयमङ्गादङ्गान्तरं गन्तुमशक्नुवानै: | आकर्णपूरप्रसृतैरपाङ्गैरालोकयामासुरतृप्तिभाज: ॥65॥ तमायतेत्यादि । आयताक्ष्य: = विशालाक्ष्यस्ता: युवतय:; स्पृहणीयम् = कमनीयम्, अङ्गाद् = अवयवाद् अङ्गान्तरम् = अवयवान्तरम्; गन्तुम्; अशक्नुपानै: = असमर्थै:; आकर्णपूरम् = कर्णालङ्कारपर्यन्तम्; प्रसृतै: = व्याप्तै:, अपाङ्गै: = नेत्रप्रान्तै:; अतृप्तिभाज: = तृप्तिमभजन्त्य:; आलोकयामासु: = दर्शयामासु: ॥65॥ तासां कुमार: शतपत्रमित्रैर्विलोचनैर्विस्मयनिर्निमेषै: | अङ्गेषु सर्वत्र निषिक्तबिम्बै: साक्षात् सहस्राक्ष इवाबभासे ॥66॥ तासामिषि । कुमार: = सिद्धार्थ:; तासाम् = युवतीनाम्, शतपत्रमित्रै:, पद्मसदृशै: "शतपत्रं कुशेशयम्" इत्यमर: | विस्मयेन = आश्चर्येण, निर्निमेषै: = अनिमेषै:; अङ्गेषु = अवयवेषु: सर्वत्र, निषक्तानि = आसक्तानि, बिम्बानि = आकाराणि येषां तै:, प्रतिफलितैरित्यर्थ:; विलोचनै: = नेत्रै:, साक्षात् = प्रत्यक्षम्, सहस्राक्ष: = इन्द्र इव आबभासे = बभौ ॥66॥ यत्रैव यत्रैव कुमारगात्रे व्यापारितं लोचनमङ्गनाभि: | तत्रैव तत्रैव बभूव कान्तिनिर्यासनि:स्यूतमिवानुषक्तम् ॥67॥ यत्रैवेति । अङ्गनाभि: = युवतिभि:, कुमारगात्रे = सिद्धार्थशरीरे, यत्रैव यत्रैव = यस्मिन् यस्मिन्नवयवे, लोचनम् = नेत्रम्, व्यापारितम् = न्यस्तम्; तत्रैव तत्रैव = तस्मिन् तस्मिन्नेव भागे, तत् = नेत्रम्; कान्त्या एव निर्यासेन = वृक्षक्षीरेण, निस्यूतम् = सम्यग्वद्धमिव, बभूव = अभूत् ॥67॥ तासां कुमाराकृतिरातुराणामस्पन्दविस्फारितलोचनानाम् । विनेतुकामेव मनोभवातिं प्रत्येकमन्तर्हृदयं विवेश ॥68॥ @107 तासामिति । आतुराणाम् = मन्मथपीड्+इतानाम्; अस्पन्दम् = निश्चलम्, यथा स्यात् तथा विस्फारिते = विस्तारिते, लोचने = नेत्रे यासां तासाम्, मनो- भवार्तिम् = मदनपीडाम्; विनेतुकामा = अपनेतुमिच्छू:, कुमाराकृति: = सिद्धार्थ- मुखबिम्बम्; प्रत्येकम् = प्रतियुवति, अन्तर्हृदयम् = हृदयस्यान्तर्भागम्, विवेश = प्रविष्टवान् ॥68॥ काचित् तदा कण्टकिताङ्गयष्टिस्तदाननाम्भोरुहनिर्विशेषम् । आजिघ्रदानन्दनिमीलिताक्षी करस्थितं विभ्रमपुण्डरीकम् ॥69॥ काचिदिति । तदा = कुमारदर्शनकाले; कण्टकिता = रोमाञ्चिता, अङ्ग- यष्टि: = देहलता, यस्या: सा, काचित् = नवयौवना; तस्य = कुमारस्य, आन- नाम्भोरुहात् = मुखकमलात्, निर्विशेषम् = विशेषशून्यम्, तत्सदृशमित्यर्थ:; करस्थितम् = हस्तस्थितम्, विभ्रमस्य = विलासस्य, पुण्डरीकम् = पद्मम्; आनन्देन, निमीलिते अक्षिणी = नेत्रे यस्या: सा, सती, आजिघ्रत् = गन्धम- गृह्णात् ॥69॥ काचित् तदाकर्षणसिद्धमन्त्रं कामोपदिष्टं किल जप्तुकामा । करेण मन्दं भ्रमयाञ्चकार मुक्ताक्षमालामिव हारयष्टिम् ॥70॥ काचिदिति । काचिच्च नवयौवना तदा = तस्मिन्नवसरे; कामोपदिष्टम् = मदनोपदिष्टम्; तस्य = कुमारस्य, आकर्षणे = वशीकरणे, सिद्धम् = फलौपयिकम्, मन्त्रम् = देवसाधकं पदसमूहम्; किल, इवेति पदद्वयं सम्भावनायां वर्तेते । जप्तुकामा = जापं चिकीर्षु:; करेण = हस्तेन, मुक्तामयीम्, अक्षमालाम् = जपमालाम्, एव हारयष्टिम् = हारसरम्, मन्दम् = शिथिलतया, भ्रमयाञ्चकार = भ्रमिम- करोत् ॥70॥ शुकावचञ्चूपुटपाटलेन नखेन काचिद् विलिलेख नव्यम् । पाणिस्थितं केतकगर्भपत्रमनङ्गसन्देशमिवास्य कर्तुम् ॥71॥ @108 शुकेत्यादि । शुकस्य = कोरस्य, "कीरशुकौ समौ" इत्यमर: | अवचञ्चू- पुटमिव = त्रोटिपुटवत्, पाटलेन = अरुणेन, नकेन = कररुहेण; पाणिस्थितम् = करस्थितम्; नव्यम् = नवीनम्, केतकपुष्पस्य गर्भस्थम् = अन्त:स्थं पत्रम् = किसलयम्, अनङ्गस्य = मदनस्य, सन्देशम् = तदवस्थासूचकलेखम्, कर्तुम् = सम्पादयितुमिव, विलिलेख = उल्लिखितवती ॥71॥ आलेख्यलीलाफलकं सतूलिमेकं {1. सतुली^-क^ |} दधाना करपल्लवेन । आत्मानमालिख्य वराय तस्मै दातुं समुद्योगवतीव तस्थौ ॥72॥ आलेख्येत्यादि । काचिच्च, करपल्लवेन = स्वकीयकरहस्तेन, आलेख्य- लीलायै = चित्रक्रीडायै, फलकम् = पट्टम्, सतूलिम् = तूल्या = चित्रलेखोपकरणभूतया कूर्चिकया सहितम्, "तूली शय्याकूर्चिकयो:" इति वैजयन्ती । दधाना = धारयती, तत्र = पट्टे, आत्मानम् = निजम्, आलिख्य = लिखित्वा, तस्मै वराय = सिद्धार्थाय, दातुम्, समुद्योगवती = प्रयत्नवतीव, तस्थौ = अस्थात् ॥72॥ चेतोभुव: पुष्पशिलीमुखानां परागवर्षै: पततामजस्रम् । कस्याश्चिदासीत् कलुषीकृतेव दृष्टि: समुद्यद्बहुलाश्रुपूरा ॥73॥ चेतोभुव इति । कस्याश्चित् = प्रमदाया:, दृष्टि: = नेत्रम्, चेतोभुव: = मदनस्य, अजस्रम् = निरन्तरम्, पतताम् = पातमाप्नुवताम्, पुष्पशिलीमुखा- नाम् = पुष्पवाणानाम्, परागवर्षै: = धूलिवर्षाभि: | समुद्यन् = उद्गच्छत्, बहुल: = अत्यधिक:, अश्रुपूर: = वाष्पप्रवाहो यस्या: सा; सती, कलुषीकृता = कालुष्य- माप्ता, आसीत् = अभूत् ॥73॥ उद्भिन्नरोमोद्गमलोभनीया रराज कस्याश्चन गण्डपालि: | धृताङ्कुरा {2. कृताङ्कुरा-त्रि^ |} चित्तग्रहप्रवेशे मनोभुवो मङ्गलपालिकेव ॥74॥ @109 उद्भिन्नेत्यादि । कस्याश्चन = प्रमदाया:, गण्डपालि: = कपोलप्रदेश:, उद्भिन्नेन = उद्गतेन, रोमोद्गमेन = रोमाञ्चेन, लोभनीया = पूरणीया सती, चित्त- स्यैव गृहस्य प्रवेशे, मनोभुव: = मन्मथस्य, धृतांकुरा = अंकुरत्वमापन्ना, मङ्गल- पालिका = अङ्कुरार्पणपात्रविशेष:, इव रराज = शुशुभे ॥74॥ आकर्णमाकृष्टशरासनस्य कामस्य कादम्बकदम्बकानाम् । पक्षीनिलेनेव विधूयमाना काचिच्चकम्पे स्खलदुत्तरीया ॥75॥ आकर्णमिति । काचित् = प्रमदा च, आकर्णम् = कर्णपर्यन्तम्, आकृष्टम् = शरासनम् = धनु:, येन तस्य, कामस्य = मदनस्य, कादम्बानाम् = बाणानाम्, "कादम्ब: कतहंसेष्वो:" इति हेमचन्द्र: | कदम्बकानाम् = समूहानाम्, "निकु- रम्बं कदम्बकम्" इत्यमर: | पक्षानिलेन = पक्षजातेन वायुना, विधूयमाना = कम्पमाना, स्खलत् = भ्रश्यत्, उत्तरीयम् = उत्तरीयवस्त्रम्, यस्या: सा, जाता ॥ धर्मोदबिन्दुप्रकरैरुदीर्णै: करम्बिता काचन राजते स्म । कोदण्डवल्लीव दृढावकृष्टा निष्ठ्यूतमुक्ताङ्कुरिता स्मरस्य ॥76॥ धर्मेत्यादि । उदकानां बिन्दव: उदविन्दव:, "मन्थोदनसक्थबिन्दु" (पा^ सू^ 6.3.60) इत्यादिना उदकशब्दस्योदादेश:, धर्मस्य = तापस्य, उद- विन्दव: = जलबिन्दव:, तेषां प्रकरै: = त्तमूहै:, उदीर्णइ: = उद्गतै:, करम्बिता = दृढावकृष्टा = दृढतया अवकृष्टा, निष्ठ्यूताभि: = दृढनिष्पीडनेन, बहिर्निर्गताभि: मुक्ताभि:, अंकुरिता = जनिं प्राप्ता, अञ्चितेत्यर्थ:, कोदण्डवल्ली = इक्षुरूपा धनुर्लता इव, राजते स्म = शोभते स्म ॥76॥ मन:प्रतोलीं विशत: प्रकीर्णैर्मनोभुव: पादपरागजालै: | काचिद् दृशं कर्बुरविग्रहेव विवर्णभावं प्रतिपद्यते स्म ॥77॥ मन: प्रतोलीमिति । काचित् प्रमदा, मन: = चित्तमेव प्रतोली = रथगम- नार्हवीथिम्, "रथ्या प्रतोली विशिखा" इत्यमर: | विकीर्णइ: = विस्तृतै:, @110 मनोभुव: = मदनस्य, पादपरागजालै: = चरणरज:समूहै:, कर्बुरम् = शबलितम्, विग्रह: = शरीरं यस्या: सा इव । "चित्रं किर्मीर कल्माष-शवलैताश्च कर्बुरे", शरीर वर्ष्म विग्रह:" इत्युभयत्रामर: | विवर्णभावम् = वर्णमालिन्यम्, दृशम् = दृष्टिम्, प्रतिपद्यते स्म = प्राप्नोत् । "लट् स्मे" (पा^ सू^ 3.2.118) इति भूतार्थे लट् ॥77॥ कुमारमेनं कुलशैलधुर्य भर्त्तारमाप्तुं परमाभिरूप्यम् । विम्बाधरेयं जननान्तरेषु किं वाऽकरोत् पुण्यमगण्यरूपम् ॥78॥ पञ्चभि: पद्यै: तं वीक्षमाणानां स्त्रीणां परस्परमालापमाह-कुमारमिति । परमाभिरूप्यम् = परमसौन्दर्युतम्, कुलशैलधुर्यम् = कुलाचलवत् भार- वाहिनम्, एनम् = इमम्, कुमारम् = सिद्धार्थम्, भर्तारम् = पतिरूपेण आप्तुम् = प्राप्तुम्, बिम्बाधरा = अरुणोष्ठी, इयम् = राजकन्या, जन्नान्तरेषु = अपरजन्मसु, अगण्यरूपम् = अगनीयम्, किं वा पुण्यम् = पुण्यजनकं कर्म = क्रियाम्, अकरोत् = व्यधात् । इत्यवदत्' इत्यध्याहार्यम् ॥78॥ सुधानिधानं तुहिनांशुबिम्बं लक्ष्मीविमानानि च पङ्कजानि । आतन्वता पूर्वममुष्य वक्त्रनिर्माणयोग्येव कृता विधात्रा ॥79॥ सुधेत्यादि । पूर्वम् = एतच्छरीरनिर्माणत: पूर्वम्, सुधानिधानम् = अमृतनिधिम्, तुहिनांशुबिम्बम् = चन्द्राकृतिम्; लक्ष्मीविमानानि = लक्ष्म्या वास- योग्यानि च पङ्कजानि = पद्मानि, आतन्वता = रचयता, विधात्रा = ब्रह्मणा, अमुष्य = कुमारस्य; वक्त्रनिर्माणस्य = मुखरचनाया:, योग्या = अभ्यास:; कृता = विहिता-इत्यवदत् । "योग्याऽभ्यास: परिचय:" इति वैजयन्ती । चन्द्रपङ्कजानां निर्माणाभ्यासवशादेव ब्रह्मा अस्य वदनं निर्ममे-इति भाव: ॥ निर्माणकाले भुवनत्रयस्य, सम्भृत्य सम्भृत्य समर्पितेन । सौन्दर्यसारेण सरोजजन्मा प्रायेण चक्रे युवराजमेनम् ॥80॥ @111 निर्माणकाल इति । सरोजजन्मा = ब्रह्मा; प्रायेण = प्रायश:, भुवनत्रयस्य = त्रिलोक्या:; निर्माणकाले = रचनासमये, सम्भृत्य सम्भृत्य = संगृह्य, संगृह्य, समर्पितेन = विन्यस्तेन, सौन्दर्यसारेण = सौन्दर्यस्य स्थिरांशेन, एनम् = इमम्; कुमारम् = राजपुत्रम्, चक्रं = ससर्ज । त्रिजगत्सौन्दर्यसम्भूतोऽयं कुमार इति भाव: ॥80॥ युवानमेनं युगदीर्घबाहुं द्रष्टुं त्रिलोकस्पृहणीयशोभम् । अस्माकमक्ष्णामयुतं विरिञ्चस्त्रिलोकवेदी {1. विरिञ्चि^-पा^ |} न चकार कस्मात् ॥81॥ युवानमिति । त्रिलोकवेदी = लोकत्रयज्ञ:, विरिञ्च: = ब्रह्मा, "विरिञ्चोऽज: विरिञ्चिन:" इत्यमर: | युगपत् = ईषान्तबन्धनवत्, "युगमीषान्तबन्धनम्" इति वैजयन्ती । दीर्घौ = लम्बमानौ, बाहू = भुजौ यस्य तम्, त्रिलोक्या स्पृहणीया = ईर्ष्याकरणीया, शोभा = सौन्दर्यम् यस्य तम्, एनम् = इमम्, युवानम् = तरुणम्, द्रष्टुम् = अवलोकयितुम्, अस्माकम्, अक्ष्णाम् = नेत्राणाम्, अयुतम् = दशसहस्रसंख्याकम्, कस्मात् = कथम्, न अकरोत् = व्यधात् ॥81॥ अमुष्य वक्त्रामृतभानुबिम्बसम्भूतसौन्दर्यसुधोपयोगात् । आपद्यते दृष्टियुगं न केषामत्रैव जन्मन्यनिमेषभावम् ॥82॥ अमुष्येति । अमुष्य = कुमारस्य; वक्त्रम् = मुखमेव, अमृतभानो: = चन्द्रस्य, बिम्बम् = मण्डलम्, तस्मात् सम्भूता = उत्पन्ना, सौन्दर्यम् = रमणीयता, एव सुधा = अमृतम्, उपयोगात् = सेवनात्, अत्रैव = अस्मिन्नेव, जन्मनि = लोक; केषाम्; दृष्टियुगम् = नेत्रयुगलम्, अनिमेषभावम् = निर्निमेषभावम्, न आपद्यते = प्राप्नोति । अनिमेषभावं विस्मयवशात् निमेषशून्यत्वं देवभूयं च । अस्य सौन्दर्यम् पश्यन्त: सर्वेऽपि जना निर्निमेषचक्षुषो भवन्तीत्यर्थ: ॥82॥ @112 इत्यादिमासां गिरमत्युदारामाकर्णयन् कर्णसुखायमानाम् । प्रदक्षिणीकृत्य पुरीं कुमार: प्राविक्षदन्तर्भवनं नृपस्य ॥83॥ इत्यादिमिति । इति आदिर्यस्यास्ताम् इत्यादिम्, अत्थुदाराम् = अति- महतीम्; कर्णसुखायमानाम् = श्रोत्रयो: सुखप्रदात्रीम्, कर्णप्रियामिति यावत्; आकर्णयन् = शृण्वन्, कुमार: = सिद्धार्थ:; पुरीम्, कपिलानगरीम्; प्रदक्षिणीकृत्य = प्रदक्षिणां कृत्वा; नृपस्य = राज्ञ: शुद्धोदनस्य; अन्तर्भवनम्, अन्तर्गृहम्; प्राविक्षत् = प्रवेशं कृतवान् ॥83॥ प्रविश्य दूरावनतेन मूर्ध्ना बद्धप्रणामाञ्जलिकुड्मलेन । तया समेत: शकवंशदीप: प्रियोत्तरङ्गं पितरं ववन्दे ॥84॥ प्रविश्येति । तया = स्वपत्न्या समेत: = सहित:; शकवंशस्य = शाक्यकुलस्य, दीप: = दीपकभूत:; कुमार इति शेष: | अन्तर्भवनम्, प्रविश्य = प्रवेशं कृत्वा, दूरावनतेन = दूरादेव नम्रेण; बद्ध: प्रणामस्य = प्रणते:, अञ्जलि: = करपुटम्; कुड्मल: = मुकुल इव यस्मिंस्तेन; "कुड्मलो मुकुलोऽस्त्रियाम्" इत्यमर: | मूर्ध्ना = शिरसा; प्रियोत्तरङ्गम् = सन्तोषेण पूर्णम्; पितरम् = शुद्धोदनम्; ववन्दे = प्रणनाम ॥84॥ उत्थाप्य दूरानतमूढभार्यमुदञ्चिताभ्यां भुजपञ्जराभ्याम् । रोमोद्गमाध्यासितगात्रयष्टिरुर्वीपति: सादरमालिलिङ्ग ॥85॥ उत्थाप्येति । ऊढा = परिणीता, भार्या = पत्नी येन तम्; दूरेण = दूरत एवानतम् = नम्रम्; तम् = कुमारम्; उत्थाप्य, रोमोद्गमेन = रोमाञ्चेन, अध्या- सिता = व्याप्ता, गात्रयष्टि: = देहयष्टि: (तनुलता) यस्य स:; उर्वीपति: = पृथ्वीपति: = राजा; उदञ्चिताभ्याम् = उद्धृताभ्याम्; भुजपञ्जराभ्याम् = भुजौ पञ्जराविव ताभ्याम्; सादरम् = ससम्मानम्; आलिलिङ्ग = आलिङ्गितवान् ॥85॥ अनन्तरं काञ्चनपात्रसंस्थै: कर्पूरदीपै: परिवारनार्य: | अमुष्य भद्रासनमास्थितस्य नीराजनं मङ्गलमन्वतिष्ठन् ॥86॥ @113 अनन्तरमिति । अनन्तरम् = प्रणामकृत्यानन्तरम्; परिवारस्य = कुलस्य; नार्य: = स्त्रिय:; काञ्चनपात्रसंस्थै: = सुवर्णमयपात्रै:; कर्पूरज्वलितदीपै:; भद्रा- सनम् = शुभासनम्; आस्थितस्य = स्थितस्य; अमुष्य = कुमारस्य; मङ्गलम् = मङ्गलमयम्; नीराजनम् = आरार्तिकम्; अन्वतिष्ठन् = अनुष्ठितवन्त: ॥86॥ इति विहितविवाहं विश्वविश्रान्तकीर्त्ति त्रिजगदवनदीक्षाबद्धकक्षं कुमारम् । नरपतिरवलोक्य प्रीयमाण: स मेने निजकुलमतितुङ्गं निहनुतारातिगर्वम् ॥87॥ इति बुद्धघोषविरचिते पद्यचूड्+आमणिनाम्नि महाकाव्ये चतुर्थ: सर्ग: ॥ इतीति । स नरपति: = राजा शुद्धोदन:; विश्वस्मिन् विश्रान्ता कीर्तिर्यस्य तम्; त्रिजगत: = लोकत्रयस्य, अवनदीक्षायाम् = रक्षणव्रते; बद्धकक्षम् = बद्धकच्छम्; सन्नद्धमित्यर्थ:; कुमारम्, अवलोक्य = दृष्ट्वा; प्रीयमाण: = प्रसीदन्; निजकुलम् = स्ववंशम्; अतितुङ्गम् = अत्च्च्युम्, निह्नत: = तिरस्कृत:, अरातीनाम् = शत्रूणाम्, गर्व: = दर्पो येन तादृशम् । मेने = अभिमेने । मालिनी वृत्तम् । लक्षणं तु पूर्वमुक्तमेव ॥ पद्यचूड्+आमणिमहाकाव्ये कीर्त्तिव्याख्यायां चतुर्थ: सर्ग: ॥ @114 पञ्चम: सर्ग: त्रयो महाप्रासादा: तत: कुमारस्य समग्रवैभवो नराधिनाथो नवयौवनश्रिय: | ऋतूत्सवानामुपसेवनक्षमानकारयत् त्रीनतुलान् महालयान् ॥1॥ तत इति । तत: = कुमारविवाहानन्तरम्; समग्रम् = पुष्कलम्, वैभवम् = ऐश्वर्यं यस्य स:; नराधिनाथ: = सम्राट् शुद्धोदन:; नवा = नूतना, यौवनस्य = तारुण्यस्य श्री: = सम्पत् यस्य तस्य; कुमारस्य = सिद्धार्थस्य कृते; ऋतूत्सवा- नाम् = हेमन्त-वसन्त-वर्षोत्सवानाम्; उपसेवनक्षमान् = उपभोगार्हान्; अतुलान् = अनुपमान्, त्रीन् = एतत्सङ्ख्याकान्; महालयान् = वृहत्प्रासादात्; अकारयत् = निर्मापितवान् ॥1॥ स तेषु सद्मस्वधिराजनन्दनो विचित्रविन्यासविशेषशालिभि: | विनोद्यमानो वरवारयोषितां विलासनृत्तैर्विजहार हारिभि: ॥2॥ स इति । स: = असौ; अधिराजनन्दन: = चक्रवर्तिसूनु:; तेषु सद्मसु = उत्तम- गृहेषु; विचित्रै: = आश्चर्यमयै:, विन्यासविशेषै: = हस्तपादादिन्यासभेदै:, शालन्ते = शोभन्ते इति तादृशै:; विनोद्यमान: = विनोदं प्राप्यमाण:; वरवारयोषिताम् = श्रेष्ठवेश्याङ्गनानाम्, "वारस्त्री गणिका वेश्या" इत्यमर: | हारिभि: = मनोहरै:; विलासनृत्तै: = क्रीड्+आनर्तनै:; विजहार = विहृतवान् ॥2॥ वर्षासमयवर्णनम् बभूव वर्षासमयोऽथ मेदिनी कठोरघर्मज्वरशान्तिकर्मठ: | अशेषकान्तारशिखण्डिमण्डली विलासलास्यक्रमदेशिकेश्वर: ॥3॥ बभूवेति । अथ = तेषु प्रासादेषु विहारकाले; (कदाचित्) मेदिन्या: = भूमे:; कठोर: = कठिन:, यो घर्मज्वर: = उष्णताप:, तस्य शान्तौ = शमने, कर्मठ: = कर्मवीर:, "कर्मशूरस्तु कर्मठ:" इत्यमर: | अशेषकान्तारेषु = कृत्स्न-वनेषु, या शिखण्डिमण्डली = मयूरसमूह:, "केकी शिखण्डी चित्रपत्रक:" इति वैजयन्ती । तस्य विलासलास्यस्य = क्रीड्+आनृत्तस्य, क्रमे = सम्प्रदाये, देशिकेश्वर: = आचार्यवर्य:; वर्षासमय: = वर्षाकाल:, बभूव = अभवत् ॥3॥ @115 पयोधरा: केचन काचमेचकाश्चकाशिरे चण्डसमीरणेरिता: | शनै: शनैरम्बरकृष्णभोगिना विमुच्यमाना इव जीर्णकञ्चुका: ॥4॥ पयोधरा इति । तत्र = तस्मिन् वर्षर्तुसमये, केचन = कतिपये, काच- मेचका: = काचमणिवत् नीला:, "काचोऽक्षिरोगे शिक्ये मणौ मृदि" इति हेमचन्द्र: | चण्डेन = प्रबलेन, समीरणेन = वायुना, ईरिता: = प्रेरिता, पयोधरा: = मेघा:, शनै: शनै: = मन्दं मन्दम्; अम्बरम् = गगनमेव, कृष्णभोगी = कृष्णसर्प:, तेन विमुच्यमाना: = त्यज्यमाना:, जीर्णकञ्चुका: = जीर्णनिर्मोका:, "समौ कञ्चुकनिर्मोकौ" इत्यमर: | चकाशिरे = शुशुभिरे ॥4॥ तदा समारुह्य विहारमण्डपं सहैव वध्वा सरसीरुहेक्षण: | प्रदर्शयन् मीनदृश: पयोधरान् प्रचक्रमे वर्णयितुं तपात्ययम् ॥5॥ तदेति । तदा = तस्मिन् वर्षाकाले, स:, सरसीरुहेक्षण: = कमलनेत्र: सिद्धार्थ:; वध्वा = पत्न्या सहैव = साकमेव, विहारमण्डपम् = वर्षाकालोचितक्रीड्+आप्रासादम्, समारुह्य = समारोहणं (प्रवेशं) कृत्वा, मीनाविव दृशौ = नेत्रे यस्यास्तस्या: = सुन्दर्या: (यशोधरादेव्या: कृते) पयोधरान् = मेघान्, प्रदर्शयन् = प्रदर्शनं कारयन्, तपस्य = निदाघस्य, "उष्ण उष्णागमस्तप:'" इत्यमर: | अत्यय: = नाशस्तम्, वर्षाकालमित्यर्थ: | वर्णयितुम् = व्याख्यातुम्; प्रचक्रमे = प्रक्रमं कृतवान् ॥5॥ इत: सरोजाक्षि ! विलोकयाम्बुदानुदन्वदम्भोभरपश्यतोहरान् । वियत्तलाभोगविलासदर्पणप्रविष्टभूमण्डल बिम्बसन्निभान् ॥6॥ इत इति । हे सरोजाक्षि = कमलनयने ! इत: = अस्मात् प्रदेशात्; उदन्वत: = समुद्रस्य, "उदन्वानुदधि: सिन्धु:" इत्यमर: | अम्भसाम् = जलानाम्, भरस्य = भारस्य, पश्यतोहरान् = चौरान्, पश्यत अनादृत्य हरतीति पश्यतोहर:; "वाग्दिक्पश्यद्भ्यो^" (पा^ सू^ वा^ 6.3.21) इति षष्ठ्या अलुक्, "पश्यतो यो हरत्यर्थ स चौर: पश्यतोहर:" इति वैजयन्ती । वियत्तलस्य = आकाशप्रदेशस्य, @116 आभोग: = विस्तार एव विलास: = क्रीडा, दर्पण: = क्रीडादर्श:, तस्मिन् प्रविष्टस्य = प्रतिफलितस्य, भूमण्डलस्य = पृथ्वीप्रदेशस्य, बिम्बेन = आकारेण, सन्निभान् = सदृशान्, अम्बुदान् = पयोधरान्, विलोकय = अवलोकय ॥6॥ ऋतुश्रिया दीप्ततडित्प्रदीपिकासमार्जितैरञ्जनसञ्चयैरिव । नतभ्रु ! नव्यै: शकलै: पयोमुचां नभ:स्थली पात्रमियं {1. पात्रमिदं-वि^, पा^, त्रि^ |} विभाव्यते ॥7॥ ऋतुश्रियेति । हे नतभ्रू = नते भ्रुवौ यस्यास्तस्या:, तत्सम्बुद्धौ ! ऋतुश्रिया = ऋतुलक्ष्म्या, दीप्ताभि: = प्रदीप्ताभि:, तडिद्भिरेव प्रदीपिकाभि: = प्रकाश- साधिकाभि:, समार्जितै: = सम्पादितै:; अञ्जनसञ्चयै: = कज्जलसमूहै:; इवेति सादृश्ये । नव्यै = नवीनै:, पयोमुचाम् = मेघानाम्, शकलै: = खण्डै:, इयम् = एषा; नभ:स्थली = नभ:प्रदेश:; पात्रम् = भाजनमिव, विभाव्यते = अनुमीयते ॥7॥ पयोदकालेन चिरप्रवासिना समागतेनाभिनवं प्रिये ! दिशाम् । विमुच्यमाना इव केशवेणयो विभान्ति कामं नवमेघपंक्तय: ॥8॥ पयोदेत्यादि । हे प्रिये = प्रियदर्शिनि ! इमा नवमेघपंक्तय: = नवमेघमाला:; अभिनवम् = नवीनम्; तत्कालमित्यर्थ:; क्रियाविशेषणमेतत्; समागतेन = प्राप्तेन, पयोदकालेन = मेघकालेन; विमुच्यमाना = मुच्यमाना:; दिशाम् = हरिताम्, विरहिणीनामिति च ध्वनि: | केशवेणय: = केशबन्धा:; कामम् = यथेच्छम्; विभ्रान्ति = शोभन्ते । अत्र प्रियप्रवासेन वेणीकृतानां केशानामिदानी तदागमने संस्करणार्थमामुच्यमानत्वम् ॥8॥ तपात्ययाभ्यागमनेन शाम्यतो निदाघरूपस्य कृपीटजन्मन: | विजृम्भमाणा इव धूमवीचयो विशन्ति मेघावलयो वियत्तलम् ॥9॥ तपात्ययेत्यादि । तपात्ययस्य = वर्षाकालस्य, अभ्यागमनेन = प्राप्त्या; शाम्यत: = शमं प्राप्नुत:; निदाघरूपस्य = उष्णकालरूपस्य; कृपीटात् = जलात्, जन्म = उत्पत्तिर्यस्य तस्य अग्ने:; "कृपीटमुदरे जले" इति रत्नकोश: | अग्ने: @117 जलजत्वम् "अद्भ्योऽग्निर्ब्रह्मत: क्षत्रम्" इति मनुवचनाज्ज्ञेयम् । "कृपीट- योनिर्ज्वलन:" इत्यमर: | विजृम्भमाणा: = वर्धमाना:; धूमवीचय: = धूमपरम्परा:; इवेति सादृश्ये; मेघावलय: = मेघपंक्तय:; वियत्तलम् = आकाशतलम्; विशन्ति = प्रविशन्ति ॥9॥ पुरन्दराक्रान्तिभयेन ये पुरा पयोनिधिं प्रापुरलूनपक्षका: | समुत्पतन्तीव त एव भूधरास्तत: समुद्यन्नववारिदच्छलात् ॥10॥ पुरन्दरेत्यादि । ये = पर्वता:, पुरा = पूर्वम्; पुरन्दरस्य = इन्द्रस्य; "पुरुहूत: पुरन्दर:" इत्यमर:; आक्रान्ते: = आक्रमणात्, पक्षच्छेदार्थमिति भाव: | भयेन = भीत्या, अलूना: = अच्छिन्ना:, पक्षा: = गरुतो येषां ते, सन्त:; पयोनिधिम् = समुद्रम्, प्रापु: = ययु:, त एव भूधरा: = पर्वता:, तत: = समुद्रात्, समुद्यताम् = उज्जृम्भमाणानाम्, नववारिदानाम् = नीलमेघानाम्, छलात् = व्याजात्, "छलं छद्मस्खलितयो:" इति हेमचन्द्र: | समुत्पतन्ति = उद्गच्छन्ति । इवेत्युत्प्रेक्षायाम् ॥10॥ मृगाक्षि ! विद्युल्लतिकाकरम्बितैर्नभोऽवकाशो जलदैर्विराजते । पयोनिधिर्विद्रुमवल्लिवेल्लितैर्युगक्षये कर्दमगोलकैरिव ॥11॥ मृगाक्षीति । हे मृगाक्षि = मृगनयने ! विद्युल्लतिकाभि: = तडिल्लताभि:, करम्बितै: = मिश्रितै:; जलदै: = मेवै:, नभोऽवकाश: = गगनप्रदेश:; युगक्षये = कल्पान्ते; विद्रुमवल्लिभि: = प्रवाललताभि:, वेल्लितै: = व्याप्तै:, कर्दमगोलकै: = पङ्कपिण्डै:; "गोलकस्तु जारतो विधवासुते । अलिञ्जरे गुडे पिण्डे" इति हेमचन्द्र: | पयोनिधि: = समुद्र इव; विराजते = शोभते । कल्पान्ते सर्वे समुद्रा: शुष्यन्तीति आगमिका: | इवेत्युत्प्रेक्षायाम् ॥11॥ शिखण्डिनामद्भूतताण्डवश्रियामरण्यरङ्गे मधुरप्रणादिनाम् । विलोक्य विद्युन्नयनेन विभ्रमान् प्रशंसतीव स्तनितेन तोयद: ॥12॥ @118 शिखण्डीत्यादि । तोयद: = मेघ:; स्वस्तनितेन = गर्जितेन; "स्तनितं गर्जितं मेघनिर्घोषे" इत्यमर: | अद्भुता = आश्चर्यमयी, ताण्डवश्री: = नृत्य- शोभा येषां तेषाम्; अरण्यरङ्गे = वने नृत्यस्थाने; मधुरं यथा स्यात् तथा प्रणादिनाम् = प्रणदताम्, शिखण्डिनाम् = मयूराणाम्; विद्युन्नयनेन = तडिद्विलोकनेन; विभ्रमान् = विलासान्; प्रशंसति = प्रशंसां करोति । इवेत्युत्प्रेक्षायाम् ॥ कलापिन: काञ्चनकाहलोपमान् फणीन्द्रलोकान् परिगृह्य चञ्चुभि: | गभीरकेकामुखरीकृताम्बरा नदन्ति चक्रीकृतबर्हमण्डला: ॥13॥ कलापिन इति । कलापा: = बर्हा-एषां सन्तीति कलापिन: = मयूरा:; "कलापो भूषणे वर्हे" इत्यमर: | चञ्चुभि: = चञ्चूपुरै:; काञ्चनस्य = हेम्न:, यत् काहलम् = वाद्यविशेष:, तेनोपमान् = सदृशान्; फणीन्द्रलोकान् = सर्पसमूहान्, परिगृह्य = परितो गृहीत्वा । लोकशब्द: कविभि: समूहार्थेऽपि प्रयुज्यते; यथाह बाण:-"अरतिगृहीतश्च विसर्जयाम्बभूव राजलोकम्" इत्यादि । गभीरया = गम्भीरया, केकया = मयूरे वाण्या:; "केका वाणी मयूरस्य" इत्यमर: | मुखरी- कृतम् = ध्वनितम्, अम्बरम् = नभस्तलम् यैस्ते, चक्रीकृतम् = वलयीकृतम्, बर्ह- मण्डलम् = पिच्छसमूहो यैस्ते; "पिच्छवर्हे नपुंसके" इत्यमर: | सन्त:, नदन्ति = ध्वनिं कुर्वन्ति ॥13॥ सुवर्णकारेण तपात्ययात्मना पयोदपालीनिकषोपलान्तरे । निघृष्यमाणा इव हेमराजयस्तडिल्लता भान्ति चकोरलोचने ॥14॥ सुवर्णेत्यादि । हे चकोरलोचने = चकोरनेत्रे ! तपात्ययात्मना = वर्षर्तु- रूपिणा; सुवर्णकारेण = सुवर्णमयाभरणशिल्पिना नाडिन्धमेन; "नाड्+इन्धम: स्वर्णकार:" इत्यमर: | पयोदपाल्या: = मेघपंक्तरेव, निकषोपलस्य = शाण- प्रस्तरस्य; "शाणस्तु निकष: कष:" इत्यमर: | अन्तरे = मध्ये; निघृष्यमाणा: = विलिख्यमाना:, हेमराजय: = सुवर्णरेखा:; तडिल्लता: = विद्युल्लता:, आभान्ति = शोभन्ते । इवेत्युत्प्रेक्षायाम् ॥14॥ मलीमसं केवलमङ्गमन्तरं विशुद्धमन्त:करणं तु मामकम् । इति स्फुरच्चञ्चलदीधितिच्छलाद विभिद्य तं दर्षयतीव वारिद: ॥15॥ @119 मलीमसमिति । वारिद: = मेघ:; मामकम् = मदीयम्; अन्तरम् = बाह्यम्; "अन्तर: परिधानीये बाह्ये स्वीयेऽन्तरात्मनि" इति वैजयन्ती । अङ्गम् = अवयव एव केवलं मलीमसम् = मलिनम्; अन्त:करणम् = अन्त:प्रदेशं तु विशुद्धम् = विशेषेण स्वच्छम्; अस्तीति शेष: | इति = इत्थम्, तम् = उपर्युक्तम् विषयम्; स्फुरन्तीनाम् = तेजस्विनीनाम्; दीधितीनाम् = अचिरद्युतीनाम्, तडि- ताम् = विद्युताम्; छलात् = व्याजात्, विभिद्य = विभज्य; दर्शयति = प्रदर्शयति । इवेत्युत्प्रेक्षायाम् ॥15॥ समुद्रनेमीवहनस्य भारिणश्चतुर्महासागरमध्यवर्तिन: | कूलाद्रिकूटेषु तडिद्गणावृता विभान्ति सीता इव मेघपंक्तय: ॥16॥ समुद्रनेमीत्यादि । समुद्र: = अब्धिरेव नेमि: = चक्रप्रान्तो यस्या: सा समुद्र- नेमी = भूमि:, तस्या: वहनस्य = धारकस्य; भारिण: = भारवहनशीलस्य; चतुर्णाम् = एतत्संख्याकानाम्; महासागराणाम् = महासमुद्राणाम्, मध्ये = अन्त:; वर्तिन: = वासं कुर्वत:, वराहमूर्तेरिति यावत् । कुलाद्रीणाम् = कुलपर्वतानाम्, कूटेषु = शिखरेषु; तडिताम् = विद्युताम्, गणइ: समूहै:, आवृता: = आवरणं प्राप्ता:; सीता: = लाङ्गलपद्धतय इव; मेघपंक्त्य: = मेघराजय:; विभान्ति = शोभन्ते । व्योम्न: पर्वतेनोपमानं सुग्रहम् । तत्रस्थमेघपंक्तीनां हलकर्षणजातसीताभिरुप- मानमध:स्थवराहस्य स्फुरत्येव । अतो विचार्यताम् ॥16॥ विजित्य विश्वत्रयमद्भुतश्रिया प्रदानशौर्येण पयोमुचाऽमुना । समुच्छ्रितानां तरलाक्षि ! विद्युतो जयध्वजानां जनयन्ति संशयम् ॥17॥ विजित्येति । हे तरलाक्षि = चञ्चलनयने ! अमुना = अनेन; अद्भुतश्रिया = आश्चर्यमयशोभायुतेन पयोमुचा = मेघेन; प्रदानशौर्येण = दानबलेन; विश्वत्रयम् = जगत्त्रयम्; विजित्य = पराजित्य; तडित: = विद्युत:, जयध्वजानाम् = विजयपताकानाम्; संशयम् = सन्देहम्, जनयन्ति = उत्पादयन्ति ॥17॥ @120 सितच्छदोत्सारणवेत्रयष्टयो विलोलदृष्टे ! विलसन्ति विद्युत: | धनाघनै: प्रोषिततर्जनक्रियाविघूर्ण्यमाना: करशाखिका इव ॥18॥ सितच्छदेत्यादि । हे विलोलदृष्टे = चञ्चलनयने ! सितच्छदानाम् = हंसा- नाम्, उत्सारणे = निष्कासने, वेत्रयष्टय: = वेत्रदण्डा:; घनाघनै: = वर्षुकमेघै:; "वर्षुकाब्दो घनाघन:" इत्यमर: | प्रोषितानाम् = विरहिणाम्, तर्जनक्रिया- याम् = भर्त्सनकर्मणि, विघूर्ण्यमाना: = चालिता:, करशाखिका: = अंगुल्य:, "अंगुल्य: करशाखा: स्यु:" इत्यमर: | इव; विद्युत: = तडित:, विलसन्ति = शोभन्ते । इवेत्युत्प्रेक्षायाम् ॥18॥ शतह्रदापादितचारुमौर्विकं सलीलमादाय महेन्द्रकार्मुकम् । पयोदकाल: शबर: शरव्रजैरपुण्डरीकां विदधाति मेदिनीम् ॥19॥ शतह्रदेत्यादि । पयोदकाल: = वर्षाकाल:, शतह्रदाभि: = विद्युद्भि:, "शम्पा शतह्रदा ह्रादिनी" इत्यमर: | आपादिता = सम्पादिता, चारु: = मनोहरा, मौर्विका = ज्या, यस्य तत्, "ज्या जीवा मौर्विका द्रुणा" इति वैजयन्ती । महेन्द्र- कार्मुकम् = इन्द्रधनु:, सलीलम् = अनायासेन, आदाय = गृहीत्वा, शबर: = किरात:, शरव्रजइ: = बाणसमूहै:, "शरे जले"; "शर: पुनर्दधिसरे काण्डतेजनयोरपि" इति हेमचन्द्र: | अपुण्डरीकाम् = न विद्यन्ते पुण्डरीकाणि = सिताम्भोजान्येव पुण्डरीका: = व्याघ्रा यस्यां ताम्, "पुण्डरीक: सिताम्भोजम्", "व्याघ्रेऽपि पुण्डरीको ना' इत्युभयत्रामर: | मेदिनीम् = पृथ्वीम्, विदधाति = करोति ॥19॥ भुजङ्गभुग्वान्तफणामणिश्रिय: स्फुरन्ति भूम्ना पुरुहूतगोपका: | प्रचण्डधाराहतरत्नसूदरप्रकीर्ण रत्नोपलखण्डकान्तय: ॥20॥ भुजङ्गेत्यादि । भुजङ्गान् = सर्पान्, भुञ्जन्तीति ते भुजङ्गभुज: = मयूरा:, तै:; वान्तानाम् = उद्गीर्णानाम्, फणामणीनाम् = फणारत्नानाम्, श्री: = शोभेव श्रीर्येषां ते, भूम्ना = अतिशयेन, पुरुहूतगोपका: इन्द्रगोपका:, कीटविशेषा:, प्रचण्डधाराभि: = उग्रजलसन्ततिभि:, आहताया: = ताडिताया:, रत्नसुव: = स्त्नप्रसवभूमे:, उदरात् = गर्भात्, प्रकीर्णानाम् = विस्तीर्णानाम्, रत्नोपलखण्डा- @121 नाम् = रत्नशकलानाम्, कान्तिरिव कान्तिर्येषां ते, "अचला कीलिनी पेरा बीजसू: रत्नसू: स्वसू:" इति वैजयन्ती । सन्त:, स्फुरन्ति = शोभन्ते ॥20॥ शरन्निशाकाशतलोदरप्रभासहोदरे नूतनशाद्वलस्थले । पतन्ति वज्रायुधगोपकीटका: समग्रसन्ध्यारुणतारकोपमा: ॥21॥ शरन्निशेत्यादि । शरन्निशायाम् = शारदरात्र्याम्, आकाशतलोदरस्य = गगनमध्यभागस्य, प्रभाया: = कान्त्या:, सहोदरे = सदृशे, नूतनम् = नवीनं यत् शाद्वलस्थलम् = शादहरितप्रदेश:, तस्मिन्, "शाद्वल: शादहरिते", "शादो जम्बालशष्पयो:" इति चामर: | समग्रसन्ध्यायाम् = पूर्णसन्ध्यायाम्, अरु- णानाम् = लोहितानाम्; तारकाणाम् = नक्षत्राणाम्, उपमा = सादृश्यं येषां ते; 'वज्रायुधकीटका: = इन्द्रगोपाख्यकीटविशेषा:, पतन्ति = शोभन्ते ॥21॥ `वियत्पृथिव्यो: कियदन्तरं भवेत्' इति प्रमातुं प्रथमेन वेधसा । प्रसार्यमाणा इव मानरज्जव: पतन्ति धारा: परित: पयोमुचाम् ॥22॥ वियदित्यादि । इदानीम्; पयोमुचाम् = मेघानाम्, धारा: = जलप्रवाहा:, प्रथमेन वेधसा = आदिब्रह्मणा, वियत्पृथिव्यो: = द्यावापृथिव्यो:, कियदन्तरम् = कियानवकाश:, इति = इत्थम्, प्रमातुम् = परिच्छेत्तुम्, प्रसार्यमाणा: = विस्तीर्यमाणा:, मानरज्जव: = परिच्छेदकपाशा:, इव, पतन्ति = पतन्त्यश्शोभन्ते ॥22॥ इयं चकोराक्षि ! पयोदमालिका प्रकामवाचाटबकोटमण्डली । उपात्तशङ्खा स्फुटमिक्षुधन्वन: प्रयाणमुद्घोषयतीव विङ्मुखे ॥23॥ इयमिति । हे चकोराक्षि: = चकोरनयनं ! इयं पयोदमालिका = मेघपंक्ति:, प्रकामम् = अत्यन्तं यथा स्यात्तथा वाचाय = वाचाला:, बकोटानाम् = वकानाम्, मण्डली = समूही यस्यां सा, "वको बकोट: कह्व:" इति वैजयन्ती । उपात्त: = गृहीत:, शङ्खो यया सा, सती, दिङ्मुखे = आशामुखे, स्फुटम् = स्पष्टम्, प्रयाणम् = गमनम्, उद्धोषयति = प्रथयति । इवेत्युत्प्रेक्षायाम् ॥23॥ @122 वकावलीविभ्रमकण्ठकम्बवो वितीर्णशक्रायुधचित्रकम्बला: | नमन्ति शैलेषु नवाभ्रकुञ्जरास्तटाभिघातार्थमिवोढगर्जिता: ॥24॥ बकावलीति । बकावल्य: = बकपरम्परा एव विभ्रमाय = विलासाय, कण्ठ- कम्बव = कण्ठबद्धशङ्खा येषां ते, "शङ्ख: स्यात् कम्बुरस्त्रियाम्" इत्यमर: | वितीर्णम् = दत्तम्, शक्रायुधम् = इन्द्रधनुरेव, चित्रम् = विचित्रम्, कम्बलम् = कुथो येषां ते, नवाभ्राणि = नूतनमेघा इव कुञ्जरा: = गजा:, शैलेषु = पर्वतेषु, तटाभि- घातार्थम् = वप्रक्रीडार्थम्, ऊढगर्जिता: = विहितगर्जना:, सन्त:; नमन्ति = नता: भवन्ति ॥24॥ क्षणप्रभाचम्पकदामभूषणा दिश: सुरेन्द्रायुधचारुशेखरा: | पयोदशृङ्गैर्नववारिगर्भितै: {2. पाथोद^-म^ |} परस्पराभ्युक्षमिव {3. ^भ्युक्षिमिव-म^ |} प्रकुर्वते ॥25॥ क्षणेत्यादि । क्षणप्रभा: = विद्युत एव चम्पकदामानि = चम्पकपुष्पमाला:, भूषणम् = अलङ्करणं यासां तय:, "ऐरावत्य: क्षणप्रभा:" इत्यमर: | सुरेन्द्रायुधम् = इन्द्रधनुरेव चारु: = मनोज:, शेखर: = शिरोभूषणं येषां ता:, दिश: = ककुभ:, नववारीणाम् = नूतनजलानाम्; गर्भ: सञ्जात एषामिति तादृशै:, जलपूर्णैरित्यर्थ:; पयोदशृङ्गै: = मेघशृङ्गै:, परस्पराभ्युक्षम् = अन्योन्यसेचनम्, प्रकुर्वते = विदघति । इवेत्युत्प्रेक्षायाम् ॥25॥ विगाहमानस्य नभ:स्थलीगृहं निदाधजिष्णोरृतुचक्रवर्तिन: | घनेन बद्धा इव तोरणस्रज: सुरेन्द्रचापा: सुतरां चकासति ॥26॥ निगाहेत्यादि । नभ:स्थलीगृहम् = गगनमन्दिरम्, विगाहमानस्य = आलोड- यत:, निदाघस्य = ग्रीष्मस्य, जिष्णो: = जयनशीलस्य, ऋतुचक्रवर्तिन: = वर्षर्तो:; घनेन = मेघेन, बद्धा: संयता:, सुरेन्द्रचापा: = इन्द्रधनुष्मत्य:, तोरणस्रज: = तोरण- मालिका:, चकासति = प्रकाशन्ते ॥26॥ @123 प्रकम्पितायां कठकाषलीलया दिगन्तभित्तौ स्तनयित्नुदन्तिना । विशीर्यमाणा इव तारकागणा: पलाण्डुभास: करका: पतन्त्यमू: ॥27॥ प्रकम्पितायामिति । कटस्य = गजगण्डस्य, "गजगण्डकटी कटौ" इत्यमर: | काषलीलया = कषणक्रीडया, "स्तनयित्नुर्बलाहक:" इत्यमर: | दिगन्ते एव भित्तौ = कुड्ये, स्तनयित्नु: = मेघ एव दन्ती = गजस्तेन; "भित्ति: स्त्री कुड्यम्" इत्यमर: | विशीर्यमाणा: = विकीर्यमाणा:, अमू: = करका: = वर्षोपला:, "वर्षोपलास्तुकरका:" इत्यमर: | पलाण्डो: = श्वेतकन्दस्य, भा: = कान्तिरिव भा: येषां ते; "पलाण्डुस्तु श्वेतकन्द:" इति वैजयन्ती । पतन्ति = पतनमा- पद्यन्ते ॥27॥ पय: प्रवाहै: सममेव वारिद: परं समादाय महापयोनिधे: | पुनर्विभक्ता इव मौक्तिकोत्करा: स्फुरन्ति वर्षोपलशर्करा: क्षितौ ॥28॥ पय: प्रवाहैरिति । वारिदै: = मेघै:, पय: प्रवाहै: = जलप्रवाहै:, समम् = सहैव, महापयोनिधे: = महासमुद्रात्, परम् = अत्यन्तम् यथा स्यात् तथा समादाय = गृहीत्वा, पुनर्विमुक्ता: = विसृष्टा:, मौक्तिकोत्करा: = मुक्ताफलसमूहा इव, क्षितौ = पृथिव्याम्, वर्षोपलशर्करा: = करकखण्डा:, इवेति सादृश्ये, स्फुरन्ति = शोभन्ते । "शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे । उपलायां शर्करायुग्देशे च शकलेऽपि च ॥" इति हेमचन्द्र: ॥28॥ यथा यथा वृष्टिभिरभ्रमण्डले विजृम्भते वैद्युतहव्यवाहन: | तथा तथा पान्थमृगीदृशां ध्रुवं विजृम्भते चेतसि मन्मथानल: ॥29॥ यथा यथेति । अभ्रमण्डले = आकाशप्रदेशे, वैद्युतहव्यवाहन: = विद्युत्- सम्बन्धि अग्नि:, यथा यथा = येन येन प्रकारेण, विजृम्भते = वर्धते, तथा तथा = तेन तेनैव प्रकारेण, पन्थानं नित्यं गच्छन्तीति पान्था: = पथिकजना:, तेषां @124 मृगीदृशाम् = हरिणेक्षणानां सुन्दरीणाम्, चेतसि = मनसि, मन्मथानल: = कामाग्नि:, विजृम्भते = वर्धते ॥29॥ निदाघतापज्वलिता वनस्थली प्रसारयन्ती स्फुटकन्दलीकरम् । मयूरकेकाविरुतैर्मनोहरै: पयोदमभ्यर्थयतीव जीवनम् ॥30॥ निदाघेति । निदाघतापेन = ग्रीष्मोष्मणा, ज्वलिता = तापिता, वनस्थली = वनप्रदेश:, स्फुटाम् = पुष्पिताम्, कन्दलीम् = कन्दलीकुसुममेव करम् = हस्तम्, प्रसारयन्ती = विस्तारयन्ती, मनोहरै: = रमणीयै:, मयूराणां केकाविरुतै: = केका- ध्वनिभि:, पयोदम् = मेघम्, जीवनम् = जलमिव; अभ्यर्थयति = याचते । "जीवनं भुवनं वनम्" इत्यमर: ॥30॥ विनिद्रकान्तारविनम्रवाटिकाप्रसूनकिञ्जल्कपरागवाहिन: | हरन्ति मन्दा: पवमानकन्दला: शिखण्डिनां ताण्डवजं परिश्रमम् ॥31॥ विनिद्रेत्यादि । विनिद्राणाम् = विकसितानाम्; कान्तारे वने, स्थिताया: कदम्बवाटिकाया: = नीपश्रेण्या:; प्रसूनानाम् = पुष्पाणाम्; किञ्जल्कपरागान् = केसरपांसून्, बहन्तीति तादृशा:; "नीपप्रियकदम्बास्तु किञ्जल्क: केसरोऽस्त्रि- याम्"; "पराग: कौसुमे रेणौ" इति चामर:, मन्दा: = मन्थरगतय:, पवमान- कन्दला: = वातांकुरा:; ताण्डवजम् = विशिष्टनर्तनजन्यम्; परिश्रमम् = खेदम्, हरन्ति = नाशयन्ति ॥31॥ विशङ्कटामम्बरराजवीथिकां वलाहकानामटतामितस्तत: | प्रतायमाना इव पादपांसव: पतन्ति मन्दं परित: पय:कणा: ॥32॥ विशङ्कटेत्यादि । विशङ्कटाम् = विशालाम्; "विशङ्कटं पृथु बृहद् विशालम्" इत्यमर: | बलाहकानाम् = हंसानाम्, अम्बरम् = गगनमेव, राजवीथी = प्रधानवीथी, ताम्; इतस्तत:; अटताम् = सञ्चरताम्; सताम्; प्रतायमाना: = वितन्य- माना:, पादपांसव: = पादरजांसि; पय:कणा: = जलबिन्दव:, इव; परित: = अभित:, मन्दम् = शनै:; पतन्ति ॥32॥ @125 विघुष्यमाणे तडिताऽभ्रमंडले विधाय साक्ष्ये नववैद्युतानलम् । ऋतु: पुरोधास्तटिनीसमुद्रयो: प्रवर्तयत्यूर्मिकरग्रहोत्सवम् ॥33॥ विद्युष्यमाण इति । तडिता = विद्युता; विघुष्यमाणे = शब्दायिते; अभ्रमण्डले = आकाशप्रदेशे; नवम् = विद्युत्सम्बन्धिनमग्निम्; साक्ष्ये = साक्षिकर्मणि; विधाय = कृत्वा, ऋतु: = वर्षर्तु:; पुरोधा: = पुरोहित:; इति व्यस्तरूपकम् । "पुरोधास्तु पुरोहित:" इत्यमर: | तटिनी = नदी, च समुद्रश्च = अब्धिश्च, तयो:, ऊर्मय: = वीचय एव करा: = हस्ता:, तेषां ग्रह: = ग्रहणम्, विवाह इत्यर्थ:; स एव उत्सव: = क्षणस्तम्, प्रवर्तयति = निर्वर्तयति ॥33॥ अनेन कालेन विनाऽमृतद्रवैर्निकाममायादितसर्वसम्पदा । अशेषतो भूरपि सर्वथा भजेदपुत्रिणीनामधिदेवतापदम् ॥34॥ अनेनेति । अमृतानाम् = जलानाम्, द्रवै: = निष्यन्दै:, निकामम् = अत्यन्तम्, आपादिता: = सम्पादिता:; सर्वसम्पद: = समग्रधान्यादिकम् येन तेन; अनेन कालेन विना = वर्षाकालेन विना; भू: = इयं पृथिवी, सर्वथा = साकल्येन; अपु- त्रिणीनाम् = पुत्ररहितस्त्रीणाम्; अधिदेवतापदम् = प्रधानदेवतास्थानम्; भजेत् = सेवेत । यद्ययं वर्षाकालो नाभविष्यत् तदा जलाभावादियं भूमि सस्यादि- रहिता सती बन्ध्याऽभविष्यदित्यर्थ: ॥34॥ इति प्रशंसामुखरे सकौतुकं स्ववृत्तिमुद्दिश्य नरेन्द्रनन्दने ! उपोढलज्जा इव दिङ्मुखान्तरे तिरोबभूवु: सकला: पयोधरा: ॥35॥ इ तिति । स्वेषाम् = निजानाम्; वृत्तम् = चरितम्, उद्दिश्य = लक्ष्यं कृत्वा; इति = एवम्; प्रशंसया = श्लाघया, मुखरे = शब्दायमाने; नरेन्द्रनन्दने = राजकुमारे सति; सकौतुकम् = अश्चर्यसहितम्, उपोढा = धृता, लज्जा = व्रीडा, यैस्ते सकला: = समग्रा:, पयोधरा: = मेघा:, दिङ्मुखान्तरे = दिशां मध्यभागे; तिरो- बभूवु: = अन्तर्हिता:, बभूवु: ॥35॥ @126 शरत्समयवर्णन दिगङ्गनावर्णघृतानुलेपनं सितच्छदस्वैरविहारवीथिका । सरोजिनीयौवनविभ्रमोदय: समाविरासीत् समयोऽथ शारद: ॥36॥ द्रिमिति । अथ = वर्षाकालानन्तरम्; दिशामेवाङ्गनानाम् = स्त्रीणाम्, वर्ण- घृतानुलेपनम् = कान्तिजनकवृतनिर्मितलेपनभूतम्; दिशां प्रकाशकमिति यावत्; सितच्छदानाम् = श्वेतपक्षाणां हंसानाम्, स्वैरविहारस्य = स्वच्छन्दलीलाया: वीथिका = पंक्ति:, "हंसो मरालो नीलाक्षश्चक्रपक्ष: सितच्छद:" इति वैजयन्ती । सरोजिनीनाम् = कमलिनीनाम्; यौवनविभ्रमस्य = तारुण्यविलासस्य; उदय: = आविर्भावरूप:, शारद: = शरदृतुसम्बन्धी; समय: = काल:, समाविरासीत् = अविर्बभूव ॥36॥ तडित्प्रियाया: सविलाससम्पदो बलाकिकायाश्च विशुद्धजन्मन: | वियोगदु:खादिव मौनमुद्रिता: प्रपेदिरे पाण्डरतां पयोधरा: ॥37॥ तडिदिति । पयोधरा: = मेघा:; तडित्प्रियाया: = विद्युद्रूपकान्ताया:, सवि- लाससम्पद: = विभ्रमातिशयविशिष्टाया:; बलाकिकाया: = बिसकण्ठिकाया:; "बलाका बिसकण्ठिका" इत्यमर: | विशुद्धम् = धवलम्, पूतं च जन्म यस्यास्तस्या:; वियोगदु:खात् = विरहसञ्जातदु:खादिवेति हेतूत्प्रेक्षा । मौनेन = मौन- भावेन, मुद्रिता: = प्रतिबद्धा:; शरदि मेघाडम्बराभावादिति भाव: | सन्त:, पाण्डरताम् = धवलताम्, प्रपेदिरे = प्राप्नुवन् । वियोगकाले दशसु मदनावस्थासु पाण्डरत्वास्यानन्यतमत्वात् ॥37॥ कदर्थितात्मीयगुणप्रकाशने क्षयं प्रपन्ने सति वारिदागमे । प्रमोदहासा इव दिङ्मृगीदृशां समुद्बभूवु: कलहंसमण्डला: ॥38॥ कदर्थितेत्यादि । कदर्थितम् = विनाशितम्, आत्मीयगुणानाम् = स्वकीय- गुणानाम्, प्रकाशनं येन तस्मिन्, वारिदागमे = वर्षाकाले, क्षयम् = नाशम्, प्रपन्ने = प्राप्ते सति, कलहंसमण्डला: = राजहंससमूहा:, दिश एव मृगीदृश: = हरिणेक्षणा युवतय:, तासाम् प्रमोदहासा: = सन्तोषजनितहासा:, समुद्बभूवु: = समुत्पन्ना: बभूवु: ॥38॥ @127 सितच्छदानां श्रवणार्तिकारणं निशम्य कोलाहलमुत्कचेतसाम् । वियोगभाजस्तरुणीजना {1. वियोगजाता:-पा^ |} भृशं निनिन्दुरन्त:करणेन भार्गवम् ॥39॥ सितेत्यादि । सितच्छदानाम् = श्वेतपक्षाणां हंसानाम्, श्रवणार्तिकारणम् = श्रवणपीतहेतुभूतम्, कोलाहलम् = कलकलम्, आकर्ण्य = श्रुत्वा, उत्कानि = उत्सुकानि, चेतांसि = येषां तेषाम्, वियोगभाज: = विरहिण:, तरुणीजना: = युवत्य:, अन्त:करणेन = हृदा, भार्गवम् = भृगुकुलोत्पन्नं परशुरामम्, भृशम् = अत्यर्थम्, निनिन्दु: = निन्दां कृतवन्त: | हंसानां कोलाहलमाकर्ण्य विवृद्धविरहव्यथा: प्रोषितभर्तृका: वर्षाकाले मानसं सर: प्रविष्टानां हंसानां पुनरागमन- मार्गभूतं क्रौञ्चरन्ध्रं विहितवन्तं भार्गवं रामं निनिन्दुरित्यर्थ: ॥39॥ अनन्तरत्नाकरफेनमण्डलैरनङ्गकीर्त्तिस्तब- कभ्रमावहै: {2. ^श्रियावहै:-वि^ |} | मरालवृन्दैर्वलमानपक्षकैरपूरि सर्व हरिदन्तकन्दरम् ॥40॥ अनन्तेत्यादि । अनन्तस्य = अमितस्य, रत्नाकरफेनस्य = समुद्रडिण्डीरस्य, मण्डलै: = समूहैरिव स्थिरै:, "डिण्डीरोऽब्धिकफ: फेन:" इत्यमर: | अनङ्गस्य = मन्मथस्य, कीर्तीनाम् = यशसाम्, स्तबकस्य = गुच्छस्य, भ्रमम् = संशयम्, आवहन्तीति तादृशै:; मरालवृन्दै: = हंससमूहै:, वलमाना: = चञ्चला:, पक्षा येषां तै: सद्भि:, सर्वम् = निखिलम्, हरिदन्तकन्दरम् = दिगन्तरूपं गह्वरम्, अपूरि = पूर्णम् ॥40॥ विकासिनां सप्तपलाशभूरुहां विजृम्भमाणा: परितो रजोभरा: | हरिन्मुखानामधिवासचूर्णकभ्रमं वितेनु: प्रथमानसौरभा: ॥41॥ विकासिनामिति । विकासिताम् = विकचितानाम्, सप्त पलाशानि = पर्णानि, पर्वसु येषां तेषाम् = पूरुहाम् = वृक्षाणाम्; तत्कुसुमानामिति यावत्; अन्यथा पुष्परजसोऽसम्भवात् । परित: = समन्तात्, रजोभरा: = रज:कणा:, विजृम्भमाणा: = वर्धमाना:, प्रथमनिम् = विस्तार्यमाणम्, सौरभं येषां ते; @128 हरिन्मुखानाम् = दिग्मुखानाम्, अधिवासानाम् = अधिकवासनायुतानां चूर्णानाम्; भ्रमम् = सन्देहम्; प्रवितेनु: = विस्तारयामासु: ॥41॥ प्रवर्त्यमाने प्रमदैर्मदावलै: समुल्वणे दानजलाभिवर्षणे । गतेऽपि वर्षासमये महापगा बभूवुरत्यन्तविवृद्धजीवना: ॥42॥ प्रवर्त्यमान इति । वर्षा समये = वर्षाकाले; गते = यातेऽपि; प्रमदै: = प्रकृष्ट- मदै:, मदावलै: = गजइ:, समुल्वणे = अधिके; दानजलस्य = मदजलस्य, अभि- वर्षणे = सेचने; प्रवर्त्यमाने = क्रियमाणे; महापगा: = नद्य:, अत्यन्तम् = आधि- क्येन, विवृद्धम् = वृद्धिङ्गतम्, जीवनम् = जलम्, यासां ता: सत्य:; बभूवु: = जाता: ॥42॥ कलाधिनाथ: करजालमुज्ज्वलं प्रसारयामास हरित्सु {1. सरित्सु-वि^, म^ |} निर्भरम् । चिरोत्सुकानां कुमुदाकरश्रियां दृढाङ्गपालीमिव {2. दृशाङ्ग^-वि^, म^ |} कर्तुमुन्मना: ॥43॥ कलाधिनाथ इति । कलाधिनाथ: = चन्द्र:; शृङ्गारकलासु निपुणो नायक इति च गम्यते । हरित्सु = दिक्षु; उज्ज्वलम् = शुभ्रम्; करजालम् = किरणसमूहम्; हस्तौ चेति गम्यते । चिरोत्सुकानाम् = चिरमुत्कण्ठितानाम्, कुमुदाकराणाम् = कुमुदिनीनाम्; श्री: = शोभा यासां तासाम्, कौ = भूमौ, मुदाम् = सन्तोषाणामाकर: = निधानभूता, श्री: = शोभा यासां तासां सुन्दरीणाम्, नायिकानामिति च । दृढं यथा स्यात् तथा अङ्गपालीम् = आलिङ्गनम्, "अङ्गपाली परीरम्भे" इति हेमचन्द्र: | कर्तुम् = विधातुम्, उन्मना = उत्सुक इव; निर्भरम् = अत्यन्तम्, प्रसारयामास = प्रसार कृतवान् । "अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्" इत्यमर: ॥43॥ वितायमानै: स्मितचन्द्रिकाभरैस्तरङ्गिता: क्षौमविशेषपाण्डरै: | विलज्जमाना द्विजराजदर्शनाद् धृतावगुण्ठा {3. तूर्णाव^-वि^ |} इव दिग्वधूटिका: ॥44॥ @129 वितायमानैरिति । सितचन्द्रिकाया:, भरै: = समूहै:; क्षौमवत् = दुकूलवत्, विशेषेण = अतिशयेन, पाण्डरै: = धवलै:, वितायमानै: = प्रसार्यमाणइ:, सद्भि:, द्विजराजस्य = चन्द्रस्य, दर्शनात् विलज्जमाना: = लज्जां प्राप्नुवन्त्य:; घृत: = कृत:, अवगुण्ठ: = आवरणं याभिस्ता: | दिग्वधूटिका: = दिग्युवतय:, इव, तरङ्गिता: ॥ पतङ्गदावानललङ्घितात्मनां तमस्तमालद्रुमषण्डसम्पदाम् । मरुत्प्रकीर्णा इव भस्मधूलय: शशङ्किरे शारदमेघपंक्तय: ॥45॥ पतंगेत्यादि । पतङ्ग: = सूर्य एव दावानल: = वनवह्नि:, "पतङ्ग: पक्षि- सूर्ययो:" इत्यमर: | तेन लङ्घिता: = भक्षिता:, आत्मान: = स्वरूपाणि, यासां तासाम्, सूर्यदग्धानामिति यावत् । लङ्घतिर्भक्षणार्थोऽपि प्रयुज्यते । यथा हि कालिदासकवि: मालविकाग्निमित्रे-"एष बालाशोकवृक्षस्य पल्लवानि लङ्घयति हरिण:" इति । तमसामेव तमालद्रुमाणाम् = तमालवृक्षाणाम्, षण्डस्य = समूहस्य, सम्पदाम् = अतिशयानाम् । मरुता = वायुना; प्रकीर्णा: = विक्षिप्ता:, भस्मधूलय: = भस्मरजांसि; शारदमेघपंक्तय: = शरत्कालस्य मेघ- राशय:, इव, शशङ्किरे = शङ्कामुत्पादयामासु: ॥45॥ विसृत्वरै: शारदिकै: पयोधरैर्विडम्बयामास विकीर्णमम्बरम् । तरङ्गभङ्गै: कलशाम्भसां निधेर्युगान्तभिन्नैर्लवणोदधेदर्युतिम् ॥46॥ विसृत्वरैरिति । विसृत्वरै: = विसरणशीलै:, शारदिकै: = शरत्कालभवै:, पयोधरै: = मेघै: विकीर्णम् = व्याप्तम्; अम्बरम् = गगनतलम्; तरङ्गभङ्गै: = वीचिखण्डै:; विकीर्णस्येति विभक्तिविपरिणामेनान्वय: | कलशाम्भसां निधे: = क्षीरसमुद्रस्य; "क्षीरोद: कलशोदधि:" इति तत्पर्यायकलशोदधिशब्दे वैजयन्तीकोश: | युगान्ते = प्रलयकाले; भिन्नै: = मिश्रइ:, तरङ्गभङ्गै: = वीचिखण्डै:; लवणोदधे: = क्षारसमुद्रस्य; द्युतिम् = शोभाम्; विडम्बयामास = अनुचकार ॥ कृताभिषेका: प्रथमं {1. प्रथमी-क^ पा^ |} घनाम्बुभिघृतोत्तरीया: शरदभ्रसञ्चयै: | विलिप्तगात्र्य: {2. गात्रा:-क^, पा^ |} शशिरश्मिचन्दनैर्दिशो दधुस्तारकहारयष्टिकाम् ॥47॥ @130 कृताभिषेका इति । प्रथमम् = पूर्वम्, घनाम्बुभि: = वर्षाकालिकमेघजलै:; कृताभिषेका: = कृतस्नाना:; (पुन:) शरदभ्रसञ्चयै: = शरत्कालिकघनसमूहै:, धृतमुत्तरीयम् = उत्तरीयवस्त्रं याभिस्ता:; शशिन: = चन्द्रस्य, रश्मिभि: = किरणइ- रेव चन्दनपङ्कै:; विलिप्तानि गात्राणि = शरीराणि यासां ता:; दिश: = काष्ठा:; तारकाणाम् = नक्षत्राणामेव, हाराणाम् = भूषणानाम्, यष्टिकाम् = मुक्तास्रजम्; "तारकं तारकाऽपि च" इति शाश्वत: | दधु: = धारयामासु: ॥47॥ कृताप्लवानामचिरेण {1. कृताप्लुताना^-क^ |} वारिदैर्दिशावधूनां रुचिराम्बरत्विषाम् । शरीरलग्ना इव तोयविप्रुषश्चकाशिरे सातिशयेन तारका: ॥48॥ कृतेत्यादि । अचिरेण = सद्य एव, वारिदै: = मेघै:, कृत: = विहित:, आप्लव: = स्नानं यासां तासाम् । "स्नानं त्वाप्लाव आप्लव:" इति वैजयन्ती । (पुन:) रुचिरा = मनोहरा, अम्बरत्विट् = आकाशशोभा, वस्त्रशोभा च, यासां तासाम्, "अम्बरं व्योम्नि वाससि" इत्यमर: | दिशावधूनाम् = दिग्युवतीनाम्; तोयविप्रुष: = जलबिन्दव:, "बिन्दुपृषत: पुमांसो विप्रुष: स्त्रिय:" इत्यमर: | सातिशयेन = आधिक्येन सह; तारका: = तारागणा इव; चकाशिरे = शुशुभिरे ॥ विकासिनश्चन्द्रकरोपलालनाद् विरेजिरे कैरवकोशराशय: | शरत्प्रसन्नेषु तडाकवारिषु प्रविष्टबिम्बा इव तारकागणा: ॥49॥ विकासिन इति । चन्द्रकराणाम् = चन्द्रकिरणानाम्, उपलालनात् = स्पर्शात्; विकासिन: = विसरणशीला:, कैरवकोशराशय: = कुमुदकुड्मलराशय:, "सिते कुमुदकैरवौ" इत्यमर: | शरत्प्रसन्ना: = शरदि प्रसादम् = स्वच्छताम्; आप्त:, तेषु; तडागानाम् = जलाशयानाम्, वारिषु = जलेषु, प्रविष्टा: = प्रवेशमाप्ता:; बिम्बा: = आकृतय:; तारकागणा: = तारासमूहा इव; विरेजिरे = शुशुभिरे ॥49॥ @131 विकस्वरा व्यञ्जितकण्टकांकुरा विमुक्तमाध्वीकमुदश्रुबिन्दव: | सरोजषण्डा: शरदं समागता: विलोक्य विस्मेरमुखा इवाबभु: ॥50॥ विकस्वरा इति । व्यञ्जिता: = प्रकटिता:, कण्टकानाम् = सूच्यग्राणाम्, एव रोमाञ्चानामङ्कुरा यस्तादृशा:; "सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टक:" इत्यमर: | विमुक्ता: = उन्मुक्ता:, माध्वीकानाम् = पुष्परसानामेव, मुदश्रूणाम् = आनन्दबाष्पाणाम्, बिन्दव: = विप्रुषो यैस्ते; विकस्वरा: = विकसिता:; सरोजषण्डा: = कमलसमूहा:; समागताम् = सम्मुखे उपस्थिताम्; शरदम् = शरदृतुम्, विलोक्य = दृष्ट्वा; विस्मेरमुखा: = प्रसन्नवदना:; बभूवु: ॥50॥ विकासभाजामभित: सरोरुहां विलीयमानैर्मकरन्दनिर्झरै: | अगाधतां प्रापुरतीव पूरिता: शरत्कृशा अप्यखिला: सरोवरा: ॥51॥ विकासेत्यादि । अभित: = परित:; विकासभाजाम् = विकसितानाम्; सरोरुहाम् = पङ्कजानाम्; विलीयमानै: = स्यन्दमानै:, मकरन्दनिर्झरै: = पुष्परसनिर्झरै:; शरदि = शरदर्तौ; कृशा: = कृशतां प्राप्ता:, शुष्का इत्यर्थ:, अपि, अखिला: = समग्रा:, सरोवरा: = जलाशया:; अतीव = अत्यधिकम्, पूरिता: = प्रपूरिता: सन्त:; अगाधताम् = गम्भीरताम्; प्रापु: = प्राप्नुवन् ॥51॥ विपक्वपुण्ड्रेक्षुपरुमुखच्युतैर्निरन्तरा मौक्तिकसारसञ्चयै: | उदारकैदारककुल्यकातटा: प्रपेदिरे ताम्रनदीतटोपमाम् ॥52॥ विपक्वेत्यादि । विशेषेण पक्वानाम् = पाकं प्राप्तानाम्; पुण्ड्रेक्षूणाम् = इक्षुविशेषाणाम्, परुषाम् = पर्वणाम्, मुखेभ्य: = अग्रभागेभ्य:; च्युते: = स्रस्तै:, "परु: पर्व पुमान् ग्रन्थि:" इति वैजयन्ती । मौक्तिकसाराणाम् = मुक्ताश्रेष्ठा- नाम्; सञ्चयै: = समूहै:; निरन्तरा: = सान्द्रा:; उदारस्य = महत:; कैदारकस्य = केदारसमूहस्य, कुल्यकानाम् = कृत्रिमाल्पसरिताम्, तटा: = तीरा:, "उदारो दातृमहतो:" कैदारकं स्यात् कैदार्य क्षेत्रं केदारिकं गणे", "कुल्याल्पा कृत्रिमा सरित्" इति चामर: | ताम्रनद्या: = ताम्रपर्ण्या:, तटस्य = तीरस्य, उपमाम् = साम्यम्, प्रपेदिरे = प्रापु: | समुद्रसङ्गतायास्ताम्रपर्ण्या: मौक्तिकसम्बन्ध: सुप्रसिद्ध: ॥52॥ @132 विपाकभूम्नाऽभिविदीर्णदाडिमीफलप्रकीर्णैर्नव बीजबालकै: {1. विपक्त्रिणावृन्तविकीर्ण^-पा^; नवक्रिमावृन्तविकीर्ण^-क^|} करम्बिता: {2. सुरन्ध्रिता:-पा^; विरन्ध्रिता:-क^ |} काननभूमयो बभु: पुन: समुद्यत्सुरगोपका इव ॥53॥ विपाकेत्यादि । विपाकस्य = पाकस्य, भूम्ना = अतिशयेन, अभिविदीर्णेभ्य: = अभित: = परित:, विदलितेभ्य: = स्फुटितेभ्य:, दाडिमीफलेभ्य: = जम्बीरेभ्य:; प्रकीर्णइ: = समन्तात् प्रक्षिप्तै:, करम्बिता: = व्याप्ता:, काननभूमय: = वनप्रदेशा:, पुन: = शरदृतावपि, समुद्यन्त: = समुत्पद्यमाना:; सुरगोपका: = इन्द्रगोपकाख्यकोटविशेषा:, यासु ता: इवेत्युत्प्रेक्षायाम्; बभु: = शोभयामासु: ॥53॥ आनन्दपाकोदयशालिभि: फलैरवाङ्मुखीना: कलमा ललक्षिरे । उपस्थितामात्मविनाशविक्रियां विचिन्त्य शोकावनता इवाधिकम् ॥54॥ अमन्देति । अमन्दपाकस्य = पूर्णपरिपाकस्य, उदयेन शालन्त इति तादृशै:, फलै: = शस्यै:, "फलं फले बीजे निष्पत्तौ भोगलाभयो: | सस्ये" इति केशव: | अवाङ्मुखीना: = अधोमुखा:, कलमा: = शालिविशेषा:, आत्मन: = स्वस्य, विनाशरूपां विक्रियाम् = विकारम्, उपस्थिताम् = सन्निहिताम्, विचिन्त्य = विचार्य, अधिकम् = अतिशयेन, शोकावनता: = दु:खनम्रा:; ललक्षिरे = दृष्टा: | इवेत्युत्प्रेक्षायाम् ॥54॥ विकीर्णपङ्काङ्कितशृङ्गकोटय: खुरार्धचन्द्रक्षयकूलभूमय: | मुहुर्नदन्तो वृषभा मदोद्धतास्तटाभिघातं सरितां वितेनिरे ॥55॥ विकीर्णेति । विकीर्णइ: = शीर्णइ:, पङ्कै: = कर्दमै:, अङ्किता: = लाञ्च्छिता:, शृङ्ग- कोटय: = विषाणाग्राणि येषां ते, खुरै: = शकै:, अर्धचन्द्रैरिव स्थितै:, क्षता: = भिन्ना:, कूलभूमय: = तटप्रदेशा: यैस्तै, "शफ:' क्लीबे खुर: पुमान्" इत्यमर: | मदोद्धता: = मदविह्वला:, वृषभा: = गाव:, मुहु: = पौन:पुन्येन, नदन्त: = गर्जन्त:, @133 सन्त:, सरिताम् = नदीनाम्, तटाभिघातम् = कूलघातम्, वितेनिरे = विस्तारयामासु: ॥55॥ राज्ञ: कुमारस्यास्त्रशिक्षाविलोकनम् अत्रान्तरे राजकुमारमेनमाहूय पृथ्वीपतिरावभाषे । अयं जन: पुत्र ! तवास्त्रशिक्षाविलोकनं {1. ^शिक्षणे-क^ |} प्रत्यभिवाञ्छतीति ॥56॥ अत्रान्तर इति । अत्रान्तरे = शरत्कालदर्शनावसरे, पृथ्वीपति: = राजा शुद्धोदन:, एनम् = इमम्, राजकुमारम् = स्वपुत्रं सिद्धार्थम्, आहूय = आकार्य, "पुत्र = तात ! अयम् = उपस्थितो जन: = लोक:, तव = सिद्धार्थस्य, अस्त्राणाम् = आयुधानाम्, शिक्षाया: = अभ्यासस्य, विलोकनम् = दर्शनम्; प्रत्यभिवाञ्छति = इच्छति" - इति = इत्थम्, आबभाषे = उक्तवान् ॥56॥ श्रुत्वा तु तत्सूर्यकुलावतंस: प्रत्युज्जगाद प्रथमं नृपाणाम् । आलोक्यतां तात ! ममास्त्रशिक्षा प्राप्ते दिने सप्तमसङ्ख्ययेति ॥57॥ श्रुत्वेति । सूर्यकुलावतंस: = सूर्यकुलभूषण:, सिद्धार्थ:, तत् = पितृवचनम्, श्रुत्वा = आकर्ण्य, नृपाणाम् = राज्ञाम्, प्रथमम् = प्रधानम्, (राजानं शुद्धोदनम्) "तात = हे पित: ! मम = सिद्धार्थस्य, अस्त्रशिक्षा = आयुधशिक्षा सप्तमसङ्ख्यया = एतत्संख्यया, दिने = दिवसे, प्राप्ते = आगते सति; (भवता) आलोक्यताम् = दृश्यताम्" इति = इत्थम्, प्रत्युज्जगाद = प्रत्युवाच ॥57॥ अथागते सप्तमवासरान्ते प्रजापतिर्बन्धुजनेन {2. ^बन्धुगणेन-म^ |} सार्धम् । तस्यास्त्रशिक्षाप्रविलोकनार्थम् {3. अस्यास्त्र^-म^ |} अध्यास्त भद्रासनमन्तरेण ॥58॥ अथागते इति । अथ = पितुरादेशानन्तरम्; सप्तमवासरस्य = सप्तमदिनस्य; अन्ते = अवसाने, आगते = प्राप्ते सति; प्रजापति: = राजा शुद्धोदन:; बन्धुजनेन = @134 परिवारजनेन, सार्धम् = सह; तस्य = स्वपुत्रस्य सिद्धार्थस्य; अस्त्रशिक्षाम् = आयुध- शिक्षाम्, प्रविलोकनार्थम् = विशेषेण दर्शनहेतवे, आदरेण = सम्मानेन सहितम्, भद्रासनम् = सिंहासनम्, अध्यास्त = व्यराजत ॥ भद्रासनमित्यत्र "अधि- शीङ्स्थासां कर्म" (पा^ सू^ 1.4.46) इत्यधिकरणस्य कर्मत्वाद् द्वितीया ॥58॥ एकेन बाणासनमाततज्यम्, अन्येन हस्ताम्बुरुहेण बाणम् । समाददान: स पिनद्धमूर्त्तिरग्रे गुरोराविरभूत् कुमार: ॥59॥ एकेनेति । एकेन = केवलेन, हस्ताम्बुरुहेण = करकमलेन, आतता = बद्धा, ज्या = मौर्वी, यस्मिंस्तत्; बाणा: अस्यन्ते = क्षिप्यन्ते इति तम् बाणाशनम् = धनु:; अन्येन = अपरेण; च, बाणम् = शरम्; समाददान: = गृह्णत्; पिनद्धा = कवचसंवृता, मूर्ति: = शरीरं यस्य स:; "स्त्रियां मूर्तिस्तनुस्तनु:" इत्यमर: | स: कुमार: = राजकुमार: सिद्धार्थ:, गुरो: = पितु:, अग्रे = समीपम्; आविरभूत् = आजगाम ॥59॥ किं पुष्पधन्वा प्रतिलब्धमूर्ति:, किं vA;vatIrNo {1. ^विकीर्णो-वि^, ^वितीर्णो-क^ |} मधवान् सधन्वा । एवं विधा प्रादुरभूत् प्रजानां विकल्पना विस्मितमानसानाम् ॥60॥ किं पुष्पेति । विस्मितमानसानाम् = आश्चर्यान्वितचित्तानाम्, प्रजानाम् = लोकानाम्; (चित्ते = मनसि-) किमयम् = राजकुमार:; प्रतिलब्धा = पुन: प्राप्ता, मूर्त्ति: = शरीरम्, येन स:, पुष्पधन्वा = पुष्पं धनुर्यस्य स: = मन्मथा:; "पुष्पधन्वा रतिपति:" इत्यमर: | किं वा = अथ वा; सधन्वा = धनु:सहित:; मधवान् = इन्द्र:; (पुन:) अवतीर्ण: = अवतरितवान्, एवंविधा = ईदृशी; विकल्पना = संशय:; प्रादुरभूत् = प्रादुर्बभूव ॥60॥ @135 अदृष्टपूर्वामतिलोकशिल्पाम् {1. ^मवलोक-पा^, क^ |} अत्यद्भुतामप्रतिमप्रभाव: | बहुप्रकारां {2. बहुप्रकारं-क^ |} पितुरस्त्रशिक्षां सन्दर्शयामास स वीरवर्य: ॥61॥ अदृष्टेति । अप्रतिम: = अनुपम:, प्रभाव: = सामर्थ्यम्, यस्य स:, वीरवर्य: = वीरेषु श्रेष्ठ:; स: राजकुमार:; पितु: = राज्ञ:, अदृष्टपूर्वाम् = पूर्वमदृष्टाम्, अति- लोकशिल्पाम् = लोके यानि शिल्पानि = कला:, तानि सर्वाण्यप्यतिक्रान्ताम्, लोकोत्तरशिल्पविशिष्टामित्यर्थ: | अत्यद्भुताम् = आश्चर्ययुक्ताम्; बहुप्रकाराम् = बहुविधाम्; अस्त्रशिक्षाम् = आयुधज्ञानम्; सन्दर्शयामास = दर्शयामास ॥61॥ दृष्ट्वाऽस्त्रशिक्षां जगदेकबन्धोरभूतपूर्वामवनीतलेषु । आत्मानमाखण्डलतुल्यधामा विशामधीशो बहु मन्यते स्म ॥62॥ दृष्ट्वेत्यादि । आखण्डलस्य = इन्द्रस्य, तुल्यम् = सदृशम्, धाम = तेजो यस्य स:; विशाम् = प्रजानाम्; "द्वौ विशौ वैश्यमनुजौ" इत्यमर: | अधीश: = राजा; जगताम् = लोकानाम्; एकबन्धो: = प्रधानमित्रस्य, कुमारस्य; अवनीतलेषु = भूमिप्रदेशेषु; अभूतपूर्वाम् = पूर्वमभूताम्, अस्त्रशिक्षाम् = आयुधज्ञानम्, दृष्ट्वा = अवलोक्य, आत्मानम् = स्वम्; बहु = अधिकम्, मन्यते स्म = मेने ॥62॥ इत्थं धीरो दर्शयित्वाऽस्त्रशिक्षां धानुष्काणामग्रगण्यस्तरस्वी । आगोपालं स्तूयमानापदानो लोकैरुच्चैराससादात्मगेहम् ॥63॥ इत्थमिति । धनु: प्रहरणमेषामिति धानुष्का: = धन्विन:, तेषाम्, "धन्बी धनुष्मान् धानुष्क:" इत्यमर: | अग्रगण्य: = श्रेष्ठ:, तरस्वी = बलवान्, धीरा = गम्भीर:, आगोपालम् = गोपालपर्यन्तम्, उच्चै: = अत्यन्तम्, लोकै: = उपस्थित- प्रजाभि:, स्तूयमानम् = प्रशस्यमानम्, अपदानम् = जीवनवृत्तम्, यस्य स:; कुमार:; इत्थम् = अनेन प्रकारेण, अस्त्रशिक्षाम् = आयुधज्ञानम्, दर्शयित्वा = प्रदर्श्य; आत्मगेहम् = स्वप्रासादम्, आससाद = प्रतिनिवर्तयामास । शालिनीवृत्तम् ॥63॥ @136 सङ्गीतमङ्गलमहोत्सवसङ्गिनीभि:, साकं वधूभिरनुरागतरङ्गिताभि: | क्रीडागृहेषु विहरन् {1. निवसन्-क^ |} क्षितिपालसूनु- र्वर्षाणि कानिचिदसौ क्षपयाञ्चकार ॥64॥ इति बुद्धघोषविरचिते पद्यचूड्+आमणिनाम्नि महाकाव्ये पञ्चम: सर्ग: ॥ सङ्गीतेत्यादि । असौ = स:, क्षितिपालस्य = राज्ञ:, सूनु = पुत्र:, सङ्गीतमेव मङ्गलमहोत्सवस्तेन सङ्गिन्य: = सङ्गता, ताभि:, अनुरागेण = स्नेहेन, सञ्जात- तरङ्गाभि: = प्रवृद्धानुरागाभिरित्यर्थ:; वधूभि: = स्त्रीभि: सह, क्रीडागृहेषु = विलासभवनेषु, विहरन् = विहारं कुर्वन्, कानिचित् = कतिपयानि, वर्षाणि = अयनानि, क्षपयाञ्चकार = यापयामास ॥64॥ पद्यचूडामणिमहाकाव्यस्य कीर्तिव्याख्यायां पञ्चम सर्ग: ॥ बुद्धगोषरचित पद्यचूड्+आमणि काव्य के पञ्चम सर्ग का भाषान्तर सम्पन्न ॥5॥ @137 षष्ठ: सर्ग: वसन्तसमयवर्णनम् प्रादुर्बभूव समय: सुभगो {1. सुभग: समयो-वि^ |} वसन्त: प्रस्तावनाऽलिकुलकोकिलकूजितानाम् । बाणाशयो मकरकेतनसायकानाम् मौहूर्तिको मलयमारुतनिर्गमानाम् ॥1॥ अस्मिन् सर्गे कविस्त्रिंशत्पद्यैर्वसन्तर्तु वर्णयति - प्रादुर्बभूवेति । अलि- कुलस्य = भ्रमरवर्गस्य, कोकिलस्य = पिकस्य च, कूजितानाम् = ध्वनीनाम्; प्रस्तावना = उपोद्धात:, मकरकेतनस्य = मदनस्य, सायकानाम् = बाणानाम् बाणा आशेरन्तेऽस्मिन्निति बाणाशय: = निषङ्ग:; मलयमारुतस्य = दक्षिणानिलस्य निर्गमानाम् = बहिर्निष्क्रमणानाम्; मुहूर्तम् = उचितकालं वक्तीति तादृशी मौहू- र्तिक: = दैवज्ञ:; शैषिकष्ठक् । "स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि" इत्यमर: | सुभग:वसन्त: समय: = वसन्तकाल:; प्रादुर्बभूव = प्रादुरासीत् ॥1॥ उच्चण्डदण्डधरकासरसौर्वभौम- सन्नाहभीत इव चण्डमयूखमाली {2. उद्दण्ड^-वि^ |} | सद्यो विवर्तितहयो यमदिङ्मुखान्ताद् यात्रामधत्त हिमभूधरसम्मुखीनाम् ॥2॥ उच्चण्डेत्यादि । उच्चण्डस्य = अतिकोपनस्य, दण्डधरस्य = यमस्य, य: कासरसार्वभौम: = महिषश्रेष्ठ:, तस्य सन्नाहात् = उद्यमाद्, भीत: = भयमाप्त:; कासराणां स्ववाहनाश्वशत्रुत्वादिति भाव:; "महिषो वाहद्विषत्कासरसैरिभा:" इत्यमर: | चण्डमयूखमाली = चण्डकिरण: सूर्य:; सद्य: = सपदि; विवर्तिता: = निवर्तिता:, हया: = अश्वा यस्य स तथाभूत; सन्; यमदिङ्मुखान्तात् = दक्षिण- दिगन्तात्; हिमभूधरसम्मुखीनाम् = हिमाचलाभिमुखीम्; यात्राम् = गमनम्; अधत्त = चकार: | वसन्ते सूर्यस्योत्तरगते: प्रसिद्धत्वात् । यद्यपि "यथामुखसम्मुखस्य दर्शन: ख:" (पा^ सू^ 5.2.6) इति खप्रत्यय: आदर्शादिरूपदर्शनाधि- करणे एव सम्भवति, तथापि सम्मुखावस्थानमात्रेणादर्शादिसादृश्यादत्र यात्रायामौपचारिक: प्रयोग:; "संयुगे सम्मुखीनं तम्" इति भट्टिप्रयोगवत्; "सम्मुखीनमभिमुखीनम्" इति हेमचन्द्रश्च ॥2॥ @138 चन्द्रोदयोज्ज्वलमुखेन झषध्वजाज्ञां व्याकुर्वता विमलसूक्ष्मतराम्बरेण । वन्या वसन्तसमयेन परिग्रहत्व- सम्भाविता सपदि पुष्पवती बभूव ॥3॥ चन्द्रोदयेत्यादि । चन्द्रोदयेन, चन्द्रोदयवद् वा उज्ज्वलं मुखम् = प्रारम्भ:, वदनं च यस्य तेन; झषध्वजस्य = मकरध्वजस्य, आज्ञाम् = शासनम्; व्याकु- र्वता = विशदयता; अनुरागं वर्धयतेत्यर्थ: | विमलम् = निर्मलम्, सूक्ष्मतरम् = अतिसूक्ष्मम्, अम्बरम् = गगनम्, वस्त्रं च यस्य तेन तथोक्तेन; वन्या = वनसमूह: "वन्या वनसमूहे स्यात्" इत्यमर: | वसन्तसमयेन = वसन्तकालेन, नायकेन चेति प्रतीयते । परिग्रहत्वेन = स्वीकार्यत्वेन, पत्नीत्वेन च, सम्भाविता = मानिता, "पत्नीस्वीकारशपथमूल्येष्वपि परिग्रह:" इति वैजयन्तीकोश: | सपदि = तत्क्षणम्; पुष्पवती = पुष्पपूर्णा; भूम्नि मतुप् । बभूव = अभूत् । अर्थान्तरं स्पष्टम् । श्लेषानुप्राणिता समासोक्तिरलङ्कार: ॥3॥ कालेन गाढतरमानपरिग्रहाणां प्राणानिलान् रसयितुं {1. ग्रसयितुं-म^ |} प्रमदाजनानाम् । उल्लासितेव रसना कुसुमद्रुमाणाम् उद्भासते स्म नवकोमलपल्लवश्री: ॥4॥ कालेनेति । वसन्तकाल एव काल: = मृत्युस्तेन; गाढतर: = दृढतर:, मान- परिग्रह: = ईर्ष्याकोपधारणं यासां तासाम्; प्रमदाजनानाम् = कोपनयोषिताम्; प्राणानिलान् = प्राणवातान्, रसयितुम् = स्वादयितुम्; उल्लासिता = प्रकटिता; रसना = जिह्वा; "रसज्ञा रसना जिह्वा" इत्यमर: | इवेति सादृश्ये । कुसुम- प्रधाना द्रुमा: = वृक्षास्तेषाम्, शाकपार्थिवादिमध्यमपदलोपी समास: | नवा: = नूतना:, कोमला = मृदव:, पल्लवा: = किसलयास्तेषां श्री: = शोभा; उद्भासते स्म = द्योतते स्म ॥4॥ @139 उन्मोचयन् परिणतच्छदकञ्चुलीका- मुद्भावयन् मुकुलजालकरोमहर्षम् । उल्लोलयन् भ्रमरकेशभरं लतानाम् उद्यानभूषु विजहार वसन्तकाल: ॥5॥ उन्मोचयन्निति । उद्यानभूषु = उद्यानभूमिषु: परिणता: = परिपक्वा:, छदा: = पर्णा: ऐव कञ्चुलीका: = कञ्चुकम्, "दलं पर्ण छद:, पुमान्" इत्यमर: | "चोल: कञ्चुलिका कूर्पासकोऽङ्गिका च कञ्चुके" इति हेमचन्द्र: | उन्मोचयन्; मुकुलजालकम् = कुड्मलसमूहमेव, रोमहर्षम् = पुलकम्, उद्भावयन् = प्रकटयन्, लतानाम् = वल्लरीणाम्, भ्रमरा: = भृङ्गा एव केशभर: = कचकलापस्तम्, उल्लोलयन् = चालयन्; वसन्तकाल: = वसन्तसमय:; विजहार = विहारं कृतवान् ॥ आरुह्य मन्दमलयानिलमौपवाह्य- माशाजयप्रचलितस्य मनोभवस्य । सूनप्रसूतिरभवन्नवलाजवृष्टि: {1. पुष्यप्रसूति^-म^, पा^ |} पुंस्कोकिलध्वनिरभूद् वरशङ्खघोष: ॥6॥ आरुह्येति । (तदा) मन्दमलयानिलम् = मन्दमलयवायुरूपिणम्, औप- वाह्यम् = राजगमनार्हवाहनम्; "राजवाह्यस्त्वौपवाह्य:" इत्यमर: | आरुह्य = आरोहणं कृत्वा, आशाजयार्थम् = दिग्विजयार्थम्, प्रचलितस्य = प्रस्थितस्य, मनोभवस्य = मन्मथस्य कृते, सूनप्रसूतिव = पुष्पोद्गम एव, "प्रसूति: प्रसवे च्योते" इत्यमर: | नवलाजानाम् = भ्रष्टधानानाम्, वृष्टि: = वर्षणम्; पुंसां कोकिला- नाम् = पिकानाम्, ध्वनि: = शब्द एव, वरशङ्खस्य = श्रेष्ठशङ्खस्य घोष: = नाद:, अभूत् = बभूव ॥6॥ @140 मन्दानिलेन वहता वनराजिमध्याद् उत्थापित: कुसुमकोणकरेणुरुच्चै: | सेनापराग इव दिग्विजयोद्यतस्य चेतोभुव: प्रसरति स्म दिगन्तरेषु ॥7॥ मन्देत्यादि । वहता = चरता, मन्दानिलेन, मन्दवायुना, वनराजि- मध्यात् = वनपंक्तेर्मध्यभागात्, उच्चैरुत्थापित: = उड्डापित: = कुसुमानाम् = पुष्पा- णाम्, कोरकाणाम् = कुड्मलानां च रेणु: = रज:, दिग्विजयार्थमुद्यतस्य = प्रका- न्तस्य, चेतोभुव: = मनसिजस्य, सेनापराग: = सैन्यगमनेनोत्थितस्य धूलि:, इव, दिगन्तरेषु = दिशां कोणपर्यन्तम्, प्रसरति स्म = प्रससार ॥7॥ पुष्पायुधस्य नृपते: परपुष्टवर्ग: संग्रामसम्भ्रमसहान् सहकारबाणान् । सञ्चेतुकाम इव सञ्चितचारुपत्रान् बभ्राम विभ्रमवनेषु नवांकुरेषु ॥8॥ पुष्पेत्यादि । परपुष्टानाम् = कोकिलानाम्, वर्ग: = समूह:, "परपुष्ट: पर- भृते" इति मेदिनी । नृपते: = राज्ञ:, पुष्पायुधस्य = पुष्पधन्वन:, संग्रामे = युद्धे:, य: सम्भ्रम:, तस्य सहान्, अकुण्ठितानित्यर्थ:, सञ्चितानि = सम्पादितानि, चारूणि = मनोहराणि, पत्राणि = दलानि, कङ्कादिपत्राणि च यैस्तान्, सहकार- बाणान् = चूतपुष्परूपसायकान्, सञ्चेतुकाम: = सम्पादयितुमना इव, नवाङ्कुरेषु = नवीनाङ्कुरयुक्तेषु, विभ्रमवनेषु = उद्यानवनेषु, बभ्राम = अभ्राम्यत् ॥8॥ वीरेण मारसुभटेन विभिद्य बाणइ- र्बद्धा महाविटपिनां विटपान्तरेषु । व्याकीर्णकेशनिचया इव शत्रुमुण्डा {1. शत्रुमुग्धा-^ |} व्यालोलभृङ्गनिवहा: स्तबका विरेजु: ॥9॥ @141 वीरेणेति । वीरेण = बलवता, मार एव सुभट: = युद्धवीरस्तेन, बाणइ: = सायकै:, विभिद्य = भेदनं कृत्वा, व्याकीर्ण: = विश्लथ:, केशनिचय: = कचसमूहो येषां ते, बद्धा: = संयता:, शत्रुमुण्डा: = रिपुशिरांसीव, "मुण्डोऽस्त्री मस्तको- 'प्यस्त्री" इति वैजयन्ती । महाविटपिनाम् = महावृक्षाणाम्, विटपान्तरेषु = शाखान्तरेषु,व्यालोल: = चञ्चल:, भृङ्गनिवह: = भ्रमरवर्गो येषु ते स्तबका: = पुष्पगुच्छा:, विरेजु: = शुशुभिरे ॥9॥ भृङ्गाभिमुद्रितमुखा मकरन्दपूरै: पूर्णोदरा रुरुचिरे सुमनोगुलुच्छा: | वीरस्य मारनृपतेर्विजयाभिषेकं कालेन कर्तुमिव रत्नघटा: प्रणीता: ॥10॥ भृङ्गेत्यादि । र्भृगै: = भ्रमरै:, अभिमुद्रितानि = लाञ्छितानि, मुखानि = आननानि येषां ते, मकरन्दपूरै: = रसप्रवाहै:, पूर्णम् = व्याप्तमुदरं येषां ते तथा, सुमनोगुलुच्छा: = पुष्पगुच्छा:, "गुच्छस्तबकगुत्सका: | गुलुच्छोऽथ" इति हेम- चन्द्र: | वीरस्य = बलवत:, मारनृपते: = मदनाधिपते:, विजयाभिषेकम् = विजय- स्नानम्, कर्तुम् = विधातुम्, प्रणीता: = सज्जिता:, रत्नघटा: = रत्नमयकलशा:, इव, रुरुचिरे = शुशुभिरे ॥10॥ ओघीकृता मलयमारुतचन्दनेन पुष्फोर पूगवननूतनपुष्पपालि: | चेतोभवस्य नृपतेर्मधुना सलीलम् आन्दोलिता ललितचामरमालिकेव ॥11॥ ओघीकृतेति । मलयमारुतकन्दलेन = दक्षिणवातनवांकुरेण, मन्दमारुते- नेति यावत्, ओधीकृता = पुञ्जीकृता, पूगवनानाम् = क्रमुकवनानाम्, नूतन- पुष्पपालि: = नवीनपुष्पपंक्ति:, मधुन: = वसन्तर्तुना, चेतोभवस्य = मनसिजस्य, नृपते: = मन्मथस्य कृते, ललितचामरमालिका = मनोहरचामरपंक्ति:, आन्दो- लिता = वीजिता इव, पुष्फोर = स्फुरितवती ॥11॥ @142 पुंस्कोकिला: पुनरनङ्गजयापदान- गाथासदृक्षकलपञ्चमकूजितानि । पेठु: प्रसन्नमधुरोज्ज्वलपेशलानि प्रत्यग्रचूतकलिकासु वनस्थलीषु ॥12॥ पुंस्कोकिला इति । पुन: = भूय:, puM^sakokilA: = पुमांस: = पुरुषा: पिका:, अनङ्गस्य = मदनस्य, जयापदानस्य = जयरूपवृत्तकर्मण:, गाथानाम् = पद्यानाम्, सदृक्षाणि = तुल्यानि, कलानि = अव्यक्तमधुराणि, पञ्चमकूजितानि = पञ्चम- नादान्, प्रसन्नानि = स्वच्छानि, मधुराणि = श्रव्याणि, उज्ज्वलानि = गभीराणि, पेशलानि = श्लक्ष्णानि, प्रत्यग्रा: = अभिनवा:, चूतकलिका: = आम्रकोरका:, "कलिका कोटक: पुमान्" इत्यमर: | यासु तासु, वनस्थलीषु = वनप्रदेशेषु, पेठु: = अपठन् ॥12॥ उद्वेलसम्भृतमधुव्रतदानराजि- रुच्छृङ्खलो मलयमारुतगन्धहस्ती । मानग्रहाद्रिकटकेषु मनस्विनीनां वप्रक्रियाविहृतिमाचरति स्म मन्दम् ॥13॥ उद्वेलेत्यादि । उद्वेलम् = भृशम्, यथा स्यात् तथा सम्भृता: = सङ्गता:, मधुव्रता: = भृङ्गा एव, दानराजि: = मदरेखा यस्य स:, उच्छृङ्खल: = उद्धत:, मलयमारुत एव गन्धहस्ती = मत्तगज:, मानग्रहस्य = रोषपरिग्रहस्यैव, अद्रे:, कटकेषु = पर्वतनितम्बेषु, मानिनीनाम् = मानवतीनाम्, "कटकोऽस्त्री नितम्बो- 'द्रे:" इत्यमर: | वप्रक्रियाविहृतिम् = उत्खातकेलिम्, मन्दम्, आचरति स्म = आचचार । मानिनीनां मानग्रहं मलयमारुतोऽच्छिनदित्यर्थ: ॥13॥ मन्दानिलक्षितिपमङ्गलपाठकानां माकन्दगन्धगजमण्डनडिण्डिमानाम् । @143 उद्दामकामविजयोत्सवघोषणानाम् उज्जृम्भते स्म रुतमुन्मदषट्पदानाम् ॥14॥ मन्देत्यादि । मन्दानिल: = मन्दवात एव, क्षितिप: = नृप:, तस्य मङ्गलपाठ- कानाम् = मङ्गलस्तुतिपाठकबन्दिभूतानाम्, माकन्दा: = चूता एव गन्धगजा: = मत्तगजास्तेषां मण्डनडिण्डिमानाम् = अलङ्करणभूतडिण्डिमाख्यवाद्यविशेषा- णाम् । गजानां पृष्ठेषु अलङ्काराय निक्षिप्ता: डिण्डिमाख्या वाद्यविशेषा: मङ्गलार्थं ताड्यन्ते इति सम्प्रदाय: | उद्दामस्य = प्रौढस्य य: कामविजय एव उत्सवस्तस्य घोषणानाम् = उद्धोषकाणाम्; कर्तरि युच् । उन्मदषट्पदानाम् = उन्मत्तभ्रमराणाम्, रुतम् = शब्दम्, उज्जृम्भते स्म = वर्धते स्म ॥14॥ आमूलचूडमभित: प्रविजृम्भमाणो बालप्रवाहनिवहो {1. शोणप्रवाह^-म^ |} वनपादपानाम् । मानान्धकारहरणाय मनस्विनीनां बालातपप्रसरविभ्रममाललम्बे ॥15॥ आमूलेत्यादि । वनपादपानाम् = वनवृक्षाणाम्; मूलं च चूडा च मूलचूड्+e, आ मूलचूडाभ्यामित्यव्ययीभाव:, आमूलचूडम् = आमूलाग्रम्, अभित: = परित:, प्रविजृम्भमाण: = वर्धमान:, बालप्रवालानाम् = बालविद्रुमाणाम्, निवह: = समूह:, मनस्विनीनाम्, बालातयस्य = बालसूर्यस्य, प्रसरविभ्रमम् = प्रसरणविलासम्, आललम्बे = आलम्बिततवान् ॥15॥ निरन्तरस्मेरमणीचकानां {2. मनीचकानां-म^; मनीवकानां-पा^ |} निष्यन्दमानाभिरनोहकानाम् । मधूलकासारमहानदीभिर्वनं {3. मधूलिका-पा^, वि^, क^ |} नदीमातृकतामयासीत् ॥16॥ निरन्तरेत्यादि । निरन्तराणि = निविडानि, स्मेराणि = विकसितानि, मणीचकानि = पुष्पाणि येषां तेषाम्; "मणीचकं प्रसूनं च सूतं सुमनस: स्त्रिय:" इसि वैजयन्ती । अनोकहानाम् = वृक्षाणाम्; वनम् = काननम्; निष्यन्दमा- @144 नाभि: = प्रस्रवन्तीभि:; मधूलान्येव = मधूलकानि = मधूनि, तेषाम् आसारा- णाम् = धारासम्पातानाम्; महानदीभि:; "मधूलं तु मधुर्न स्त्री" इति वैज- यन्ती; "धारासम्पात आसार:" इत्यमर: | नदीमातृकताम् = नदीजलवर्धित- सस्यादिकताम्; "स्यान्नदीमातृको देशो नद्यम्बूत्पादसस्यक:" इति वैजयन्ती । अयासीत् = अगमत् ॥ अत्र उपजातिर्वृत्तम् ॥16॥ तटोपकण्ठं मकरन्दसिन्धो: प्रसूनधूलीपुलिनाभिरामे । आबद्धचक्रा: सह कामिनीभिरारेभिरे पातुमलिप्रवीरा: ॥17॥ तटेत्यादि । मकरन्दसिन्धो: = पुष्परसनद्या:; तटस्य = तीरस्य, उपकण्ठम् = समीपम्; प्रसूनानाम् = पुष्पाणाम्; धूलीभि: = रजोभि:, निर्मितै;; पुलिनै: = तटै:, अभिरामे = मनोहरे: कामिनीभि: = स्वपत्नीभि:; सह = साकम्; आबद्धचक्रा: = बद्धमण्डला:; अलिप्रवीरा: = भ्रमरश्रेष्ठा:, पातुम् = पान कर्तुम्; मधूनीति शेष:; आरेभिरे = आरभन्त ॥17॥ वीरुन्मयीं विभ्रमयन्त्र डोलामारोप्य भृङ्गीमविगीतगीताम् । समीरणैरात्मगरुत्समुत्थै: सानन्दमान्दोलयति स्म भृङ्ग: ॥18॥ वीरुन्मयीमिति । भृङ्ग: = भ्रमर:; अविगीतगीताम् = अनवद्यगीताम्; भ्रमरीम् = भृङ्गीम्; वीरुन्मयीम् = लतारूपाम्; विभ्रमाय = विलासाय, यन्त्र्यते इति तां यन्त्राम् = बद्धाम्; डोलाम् = प्रेङ्खोलिकाम्, आरोप्य = स्थापयित्वा; आत्मन: = स्वस्य, गरुद्भ्याम् = पक्षाभ्याम्; समुत्थइ: = उत्थितै:; समीरणइ: = वायुभि:, सानन्दम् = सहर्षम्; आन्दोलयति स्म = चालयति स्म ॥18॥ अशोकयष्ट्या: स्तबकोपनीतमादाय पुष्पासवमाननेन । सम्भोगभिन्नां तरुणद्विरेफ: सचाटुकं पाययति स्म कान्ताम् ॥19॥ अशोकेत्यादि । तरुण: = युवा चासौ द्विरेफ: = भ्रमर:; अशोकयष्ट्या: = अशोकलताया:; स्तबकेभ्य: = गुच्छेभ्य:, उपनीतम् = समाहृतम्, पुष्पासवम् = मकरन्दम्; आननेन = स्वमुखेन, आदाय = गृहीत्वा, सम्भोगखिन्नाम् = रति- @145 श्रान्ताम्, कान्ताम् = पत्नीम्, सचाटुकम् = प्रियवचनेन यथा स्यात्तथा, पाययति स्म = पानं कारयति स्म ॥19॥ अङ्गं समासाद्य लताङ्गनानां षडंघ्रिडिम्भा: स्तबकस्तनेषु । प्रत्यग्रपुष्पासवदुग्धपानं प्रपेदिरे विस्मृतलोलभावा: {1. लोकभावा:-पा^,वि^,क^ |} ॥20॥ अङ्गमिति । षडंघ्रिडिम्भा: = भ्रमरशिशव:; "पोत: पाकोऽर्भको डिम्भ:" इत्यमर: | लतानाम् = वीरुतामेवाङ्गनानाम् = स्त्रीणाम्, स्तबकस्तनेषु = गुच्छ- स्तनेषु, अङ्गम् = स्वशरीरम्, समासाद्य = सम्प्रापयित्वा, विस्मृत: लोलभाव: = चापल्यं यैस्ते तथाभूता: सन्त:, प्रत्यग्राणाम् = नूतनानाम्, पुष्पासवानाम् = मकरन्दानाम्, पुष्परसानामेव, दुग्धानाम् = स्तन्यानाम्, पानम् = आस्वाद:, प्रपेदिरे = अकार्षु: | भ्रमरशिशवो भ्रमरजाते:, शैशवस्य च स्वभावसिद्धमपि चाञ्चल्यं परित्यज्य निश्चला: सन्तो लतास्तबकेषु स्थितानि मधून्यपि- बन्नित्यर्थ: ॥20॥ अनेकसंग्रामविमर्दशीर्णा पुराणमौर्वीमपनीय भार: | कोदण्डयष्टेर्मकरन्दयष्टेरपूर्वमौर्वीमकरोद् द्विरेफै: ॥21॥ अनेकेत्यादि । मार: = कामदेव:; कोदण्डयष्टे: = स्वधनुष:, अनेकेषु = बहुषु; संग्रामेषु = युद्धेषु, विमर्देन = सङ्घर्षेण, शीर्णान् = शिथिलाम्; पुराणमौर्वीम् = प्राचीनज्याम्; अपनीय = त्क्त्वा; द्विरेफै: = भ्रमरै:; `नीताया:' इति शेष: | मकरन्दयष्टे: = पुष्परसयष्टे: = इक्षुदण्डरूपधनुलर्ताया:; अपूर्वाम् = अदृष्टपूर्वाम्, मौर्वीम् = ज्याम्; अकरोत् = विहितवान् ॥21॥ अनन्ययोनेरपदानगाथां मधो: सकाशादिव शिक्षयन्त: | शाखासु शाखासु महीरुहाणां शनै: शिशिञ्जु: कलकण्ठशावा: ॥22॥ अनन्येत्यादि । अनन्ययोने: = मदनस्य, अपदानगाथाम् = निर्वृत्तकर्मप्रति- पादकं पद्यम्, मधो: = वसन्तस्य, सकाशात् = समीपत:, शिक्षयन्त: = शिक्षां लभ- @146 माना:, कलकण्ठशाबा: = कोकिलशिशव:, महीरुहाणाम् = वृक्षाणाम्, शाखासु शाखासु = प्रतिशाखम्, शनै: = मन्दम्; शिशिञ्जु: = दध्वनु: ॥22॥ उत्क्षिप्तशाखाच्छलबाहुदण्डाश्चूतद्रुमा: {1. ^श्चलद्रुमा:-क^ |} शूर्पकशासनाज्ञाम् । कर्णाभिरामै: कलकण्ठनादैरुद्धोषयामासुरिवाध्वगानाम् ॥23॥ उत्क्षिप्तेत्यादि । उत्क्षिप्ता: = ऊर्ध्व प्रसारिता:, शाखा: = विटपा:, इति छलम् = व्याजो येषां ते बाहुदण्डा: = भुजदण्डा: येषां ते; चूतद्रुमा: = आम्रवृक्षा:, शूर्पकशासनाज्ञाम् = मदनसन्देशम्, कर्णाभिरामै: = कर्णप्रियै:, श्रोत्रसुखकरै- रित्यर्थ:, कलकण्ठनादै: = पिकध्वनिभि:, अध्वानं नित्यं गच्छन्तीति अध्वगा: = पथिकास्तेषां कृते, उद्धोषयामासु: = उच्चै: शब्दै: प्रकटीचक्रु: ॥23॥ विनेतुकामस्य विलासिनीनां मानद्विपेन्द्रं मकरध्वजस्य । हेमांकुशानामवहन्नभिख्यामग्रे नता: {2. अग्रेतना:-पा^, म^ |} प्रौढपलाशकोशा: ॥24॥ विनेतुकामस्येति । अग्रे = अग्रभागे, नता: = नम्रा:, प्रौढा: = परिणता:, ये पलाशकोशा: = पलाशमुकुलानि, विलासिनीनाम् = मानिनीनाम्, मान: = ईर्ष्या- कोप एव द्विपेन्द्र = गजश्रेष्ठस्तम्, विनेतुकामस्य = नाशयितुकामस्य, मकर- ध्वजस्य = मीनकेतोर्मदनस्य, हेमांकुशानाम् = सुवर्णमयसृणीनाम्, "अंकुशोऽस्त्री सृणिर्द्वयो:" इत्यमर: | अभिख्याम् = शोभाम्; अवहन् = वहन्ति स्म ॥24॥ परिभ्रमत्षट्पदकर्बुराणां पंक्ति: पलाशद्रुममञ्जरीणाम् । देदीप्यमानस्य शिखावलस्य दीप्तिं ययौ दर्शितधूमराशे: ॥25॥ परिभ्रमदित्यादि । परितो भ्रमद्भि:, षट्पदै: = भ्रमरै:, कर्बुराणाम् = शबलानाम्, "शबलैताश्च कर्बुरे" इत्यमर: | पलाशद्रुममञ्जरीणाम् = किंशुक- स्तबकानाम्, देदीप्यमानस्य = अतिशयेन ज्वलत:, दर्शितधूमराशे: = दर्शित- धूमसमूहस्य, शिखावलस्य = वह्ने:, शिखा अस्यास्तीति शिखावल:, तस्य, @147 "दन्तशिखात् संज्ञायाम्" (पा^ सू^ 5. 2, 113) इति वलच्प्रत्यय: | दीप्तिम् = कान्तिम्, ययौ = प्राप ॥25॥ आमोदलुब्धैरलिनां कदम्बराकृष्यमाण: सुमनोगुलुच्छ: | ग्रासीकृतो राहुमुखेन राकाकलानिधेर्बिम्ब इवाबभासे ॥26॥ आमोदेत्यादि । आमोदलुब्धै: = गन्धलोलुपै:, अलीनाम् = भ्रमराणाम्, "मधु- लिण्मधुपालिन:" इति वैजयन्ती । कदम्बै: = वर्गइ:, आकृष्यमाण: = आक्रम्यमाण:, सुमनोगुलुच्छ: = पुष्पगुच्छ:; राहो: = तमस:, मुखेन = आननेन, ग्रासीकृत: = कवली- कृत:, राकाकलानिधे: = पूर्णिमाचन्द्रस्य, बिम्ब: = आकार इव, आबभासे = भासितवान् ॥26॥ तटीपटीरद्रुमसङ्गभाजां सरीसृपाणामिव साहचर्यात् {1. साहचर्यम्-पा^, क^ |} | वियोगिनश्चन्दनशैलजन्मा विमूर्च्छयामास मुहु: समीर: ॥27॥ तटीत्यादि । तट्याम् = मलयाचलसानौ स्थितानाम्, पटीरद्रुमाणाम् = चन्दन- वृक्षाणाम्, सङ्गभाजाम् = संसर्गं प्राप्नुवताम्, सरीसृपाणाम् - सर्पाणाम्, "चक्री व्याल: सरीसृप:" इत्यमर: | साहचर्यात् = सङ्गात्, चन्दनशैलजन्मा = मलया- चलजात:, समीर: = वायु:, वियोगिन: = पत्नीविरहिणो जनान्, मुहु: = पुन:, विमूर्च्छयामास = सम्मोहयामास ॥27॥ मधुशीकरदुर्दिनान्धकारे वनलक्ष्मीरतिदूतिकोपितानाम् । भ्रमरीमभिसत्वरीं प्रमत्त: सचमत्कारमरीरमद् द्विरेफ: ॥28॥ मध्वित्यादि । प्रमत्त: = मत्त:, द्विरेफ: = भ्रमर:, मधुशीकराणाम् = मधुकणा- नाम्, दुर्दिनान्धकारे = वर्षान्धकारे, वनलक्ष्मीरेव रतिदूतिका = चेटी, तया उप- नीताम् = समीपं प्रापिताम्, अभिसृत्वरीम् = अभिसरणशीलाम्, भ्रमरीम्; सचम- त्कारम् = हेलया सहितम्, अरीरमत् = रमयति स्म । अत्र वैतालीयम् वृत्तम् ॥ @148 वकुलद्रुमवाटिका वरस्त्रीमुखगण्डूषमधुद्रवाभिषेकम् । अनुभूय नवांकुरापदेशादवहन्नञ्चितरोमहर्षशोभाम् ॥29॥ वकुलेत्यादि । वकुलद्रूमवाटिका: = केसरद्रुमपंक्तय:, वरस्त्रीणाम् = उत्तम- नारीणाम्, मुखस्य = आननस्य य: गण्डूषमधुद्रव: = मुखपूरितमधुद्रव:, तेन अभिषेकम् = अभिषेचनम्, अनुभूय = स्वीकृत्य, नवांकुरापदेशात् = नवांकुरव्याजात्, अञ्चिताम् = प्राप्ताम्, रोमहर्षस्य = पुलकस्य, शोभाम् = द्युतिम्, अवहन् = वहन्ति स्म ॥29॥ सहकारवनीषु सञ्चरन्त्या मधुलक्ष्म्या इव नूपुरप्रणादा: | कलकण्ठभुव: कलप्रलापा: श्रवस: पारणमादधुर्जनानाम् ॥30॥ सहकारेत्यादि । सहकारवनीषु = आम्राटवीषु, सञ्चरन्त्या: = सञ्चरण- शीलाया:, मधुलक्ष्म्या: = वसन्तलक्ष्म्या:, नूपुरप्रणादा: = मञ्जीरध्वनय इव, "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमर: | कलकण्ठभुव: = पिकजा:, कलप्रलापा: = अव्यक्तमधुरालापा:, जनानाम् = लोकानाम्, श्रवस: = श्रोत्रस्य, "श्रुति: स्त्री श्रवणं श्रव:" इत्यमर: | पारणम् = उपोषितभोजनम्, तृप्तिमिति यावत्, आदधु: = आदधति स्म ॥30॥ अङ्गनावदनपद्मपूरणीमादरेण परिपीय वारुणीम् । उद्ववाम पुनरेव केसर: स्यन्दमानमकरन्दकैतवात् ॥31॥ अङ्गनेत्यादि । केसर: = वकुलवृक्ष:; अङ्गनानाम् = स्त्रीणाम्, वदनपद्मा- नाम् = मुखकमलानाम्, पूरणीम् = पूरयित्रीम्, गण्डूषरूपामित्यर्थ:; वारुणीम् = मद्यम्; आदरेण = ससम्मानम्, परिपीय = पीत्वा; पुन: = भूय:; स्पन्दमानस्य = स्रवत:, मकरन्दस्य = पुष्परसस्य, व्याजात् = छलेन; उद्ववाम = उदगिरत् । अत्र गाथायां रथोद्धता वृत्तम्; "रात् परैर्न-र-ल-गइ: रथोद्धता" इति लक्षणात् ॥ @149 परिमललहरीषु पादपानां भरितसमस्तदिगन्तरापगासु {1. ^न्तरासु गाढम्-म^ |} | जलविहरणमाचचार दीर्घं मलयमहीधरमन्दगन्धवाह: ॥32॥ परिमलेत्यादि । मलयमहीधरस्य = मलयपर्वतस्य, मन्दगन्धवाह: = मन्द- वात:; भरिता: = पूरिता:, समस्तानाम् = सकलानां दिशामन्तराण्येव आपगा: = नद्यो याभिस्ता: = समस्तदिगन्तव्यापिनीषु नदीषु; परिमललहरोषु = गन्धप्रवाहेषु; दीर्घम् = अतिशयेन; जलविहरणम् = जलविहारम्; आचचार = आचरित- वान् । पुष्पिताग्रा वृत्तमेतत्; "अयुजि नयुगरेफतो यकारो युजि च न-जौ ज-र-गाश्च पुष्पिताग्रा" इति लक्षणात् ॥32॥ मनोभवो {2. मनोभ्रुवो-क^, म^, पा^ |} मण्डलितास्त्रमौर्विकागभीरविष्फारविराविताम्बरम् । अशेषसांसारिकशेमुषीमुषो ववर्ष चूतांकुरशातसायकान् ॥33॥ मनोभव इति । मनोभव: = मदन:; मण्डलितम् = मण्डलीकृतम्, यदस्त्रम् = धनु:, तस्य मौर्विकाया: = ज्याया:; गभीरेण; विष्फारेण = टङ्कारेण, "विष्फारो धनुषां स्वान:" इत्यमर: | विरावितम् = मुखरितम्, अम्बरम् = गगनं यस्मिन् कर्मणि तदिति क्रियाविशेषणम्; अशेषाणाम् = निखिलानाम्; सांसारिकाणाम् = संसारबद्धानाम्; शेमुषोमुष: = बुद्ध्यपहारकान्, भ्रामकानिति यावत् । चूतां- कुरा: = चूतकलिका एव, शाता: = तीक्ष्णा:, सायका: = वाणा:, तान्, ववर्ष = अवर्षत् ॥33॥ कुमारस्योद्यानविहार: इति प्रवृत्ते मधुमासवैभवे विधातुमुद्यानविहारमुत्सुक: | रथं समारुह्य नरेन्द्रनन्दन: {3. च राजनन्दन:-पा^ |} सहावरोधेन विनिर्जगाम स: ॥34॥ इतीति । इति = एवम्, मधुमासस्य = वसन्तस्य, वैभवे = माहात्म्ये, "मधु- श्चैत्रर्तुदैत्येषु" इति हेमचन्द्र: | प्रवृत्ते = समागते सति; उद्यानविहारम् = उपवन- विहारम्, विधातुम् = कर्तुम्; उत्सुक: = उत्कण्ठित:, स नरेन्द्रनन्दन: = राजसूनु: सिद्धार्थ:; अवरोधेन = अन्त:पुरेण सह; "शुद्धान्तश्चावरोधश्च" इत्यमर: | रथम् = स्यन्दनम्, समारुह्य = आरोहणं कृत्वा; तस्मात् = वसन्तर्तुप्रासादात्, निर्जगाम = बहिर्गतवान् ॥34॥ @150 वृद्धातुरमृतानां दर्शनम् तत: कुमारस्य पुरन्दरश्रिय: प्रबोधकालोऽयमिति प्रबोधितुम् {1. प्रवेदितुम्-पा^, क^ |} | क्रमेण वृद्धातुरलुप्तजीवितान् {2. ^लुब्धजीवितान्-क^ |} प्रदर्शयामासुरमुष्य देवता: ॥35॥ तत इति । तत: = तदन्तरम्, पुरन्दरश्रिय: = इन्द्रसमतेजस:; कुमारस्य = सिद्धार्थस्य; "अयम् = एष:; प्रबोधस्य = जागरणस्य (ज्ञानाविर्भावस्य), काल: = समय:"-इति प्रबोधितुम् = निवेदितुम्, देवता: = देवा:; अमुष्य = सिद्धार्थस्य कृते, क्रमेण = क्रमश:; kAM^zcit वृद्ध: = जराजीर्ण:, आतुर: = रोगी; लुप्तजीवित: = मृतश्चेति तान् पुरुषान्, दर्शयामासु: = प्रदर्शितवन्त: | एतान् दृष्ट्वा जरा-रोगा- क्रान्तानि शरीराणि अनित्यानि चेति बुध्यतामिति तान् दर्शयामासुरित्यर्थ: ॥ क्रमेण पश्यन् पुरत: स्थितानमून् नितान्तमुद्विग्नमना: नृपात्मज: | किमेतदित्याहितविभ्रम: स्वयं {3. स्त्वयं-क^ वि^ |} पुरोगतान् पर्यनुयुंक्त सारथीन् ॥36॥ क्रमेणेति । नृपात्मज: = राजपुत्र: सिद्धार्थ:, अमून् = एतान्, पुरत: = अग्रे, स्थितान् = उपस्थितान्, वृद्धातुरमृतान् पुरुषान्, क्रमेण = क्रमश:, पश्यन् = अव- लोकयन्, नितान्तम् = भृशम्, उद्विग्नमना: = निर्विण्णचेता: सन्, "एतत् = इदम्, किम् ?" इति = एवम्, आहितविभ्रम: = धृतसन्देहश्च, पुरोगतान् = पुर: स्थितान्, सारथीन् = सूतान्, पर्यनुयुङ्क्त = पर्यपृच्छत् । आगमशास्त्रस्यानित्यत्वात् अडागमाभाव: ॥36॥ सविस्तरं तेऽपि सुरैरधिष्ठिता नरेन्द्रपुत्रस्य विरक्तिकारणम् । क्रमेण तेषामतिमात्रदु:सहं जराविकारादिकमाचचक्षिरे ॥37॥ सविस्तरमिति । ते = सूता अपि, सुरै: = देवै:, सविस्तरम् = सप्रपञ्चम्, अधिष्ठिता: = आविष्टा:; नरेन्द्रपुत्रस्य = राजसूनो:; विरक्तिकारणम् = वैराग्य- @151 हेतुकम्, तेषाम् = बृद्धातुरमृतानां पुरुषाणाम्, अतिमात्रदु:सहम् = अतिदु:सहम्, जराविकारादिकम् = जरा = वार्धकम्, विकार: = रोग:-एतौ आदी यस्य तत् "विकारो विकृतौ रुजि" इति मेदिनी । क्रमेण = क्रमश:, आचचक्षिरे = कथया- मासु: ॥37॥ निशम्य तेषां वचनं नृपात्मजो निकामनिर्वेद विभाविताशय: | नियन्त्रितोद्यानविहारकौतुको निवर्तयाश्वानिति सूतमब्रवीत् ॥38॥ निशम्येति । तेषाम् = सारथीनाम्; वचनम् = पूर्वोक्तम्, निशम्य = श्रुत्वा; निकामम् = भृशम्, निर्वेदेन = विरक्त्या, विभावित: = संस्कृत:, आशय: = अभिसन्धिर्यस्य स:; नियन्त्रितम् = प्रतिबद्धम्, उद्यानविहारे = उपवनबिहारे, कौतुकम् = विस्मयो यस्य स:; नृपात्मज: = राजपुत्र: सिद्धार्थ:; "अश्वान् = हयान्; निवर्तय = प्रत्यागमय" इति = इत्थम्; अब्रवीत् = अकथयत् ॥38॥ तपस्विदर्शनम् अनन्तरं तस्य पुर: सुराधिपैरदर्शि शान्तानुशयस्तपोधन: | विवृद्धकारुण्यसमुद्रवीचिका विटङ्कविश्रान्त विशाललोचन: ॥39॥ अनन्तरमिति । अनन्तरम् = अश्वनिवर्तननिदेशानन्तरम्; तस्य = कुमारस्य; पुर: = अग्रे; सुराधिपइ: = देवश्रेष्ठै:; शान्तानुशय: = प्रशान्तद्वेष:; "भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयो:" इति विश्व: | कश्चित् तपोधन: = तपस्वी संन्यासीति यावत्; अदर्शि = अदर्श्यत । कीदृश: स तपोधन: ? इत्याह-विवृ- द्धाया: = वृद्धिङ्गताया:, कारुण्यसमुद्रस्य = करुणाब्धे:, वीचिकाया: = तरङ्गस्य; विटङ्के = कपोतपालिकायाम्, "कपोतपालिकायां तु विटङ्के पुंनपुंसकम्" इत्य- मर: | विश्रान्ते = व्याप्ते, विशाले = आयते, लोचने = नेत्रे यस्य स:; करुणा = परिपूर्ण इत्यर्थ: ॥39॥ @152 प्रतप्तचामीकरगौरविग्रह: प्रवालभङ्गारुणचारुचीवर: | प्रसन्नपूर्णेन्दुनिभाननद्युति: प्रभूतमैत्रीपरिवाहिताशय: ॥40॥ तमेव तपोधनं स्तौति कवि:-प्रतप्तेत्यादिना । प्रतप्तम् = द्रुतम्, यच्चामी- करम् = सुवर्णम्, तद्वत् गौर: = पीतलोहित:; विग्रह: = देहो यस्य स: | "पीतो गौरो हरिद्राभ:"; "शरीरं वर्ष्म विग्रह:" इति चामर: | प्रवालभङ्ग: = विद्रुमखण्ड इव अरुणम् = काषायम्, चारु = मनोहरम्, चीवरम् = वल्कलं यस्य स: | प्रसन्नस्य, पूर्णस्य च इन्दो: = चन्द्रस्य सदृशी, आननद्युति: = मुख- कान्तिर्यस्य स: | प्रभूतया = अधिकया, मैत्र्या = मैत्रीभावेन, स्नेहेनेत्यर्थ:; परिवाहित: = तरङ्गित:, आशय: = चित्तवृत्तिर्यस्य स: | गौरशरीर:, काषाय- वस्त्रधर:, प्रसन्नमुख:, लोकं प्रति स्नेहसिक्तश्च स तपोधन आसीदिति भाव: ॥ तमेनमालोक्य च शाक्यनन्दनस्तपस्विनामग्रसरं सविस्मय: | क एष {1. एव-म^ |} का वाऽस्य चरित्रचातुरीत्यपृच्छदभ्याशजुष: स्वसारथीन् ॥41॥ तमेवमिति । सविस्मय: = विस्मयमापन्न:; शाक्यनन्दन: = शाक्यराजपुत्र:, तमेनम् = इमम्; तपस्विनाम् = तपोधनानाम्, अग्रसरम् = श्रेष्ठम्, आलोक्य = दृष्ट्वा, अभ्याशम् = समीपम्; जुषन्ते = भजन्तीति तान्, स्वसारथीन् = स्वसूतान् प्रति; "एष: = अयम्, क: ?, अस्य का वा चरित्रचातुरी = चरित्रातिशय: ? इति = इत्थम्, अपृच्छत् = पृष्टवान् ॥41॥ अयं महाभाग ! विशुद्धमानस: पवित्रशील: परमार्थदेशिक: | सवासनोन्मूलितसर्वकिल्विषस्तपोधन: {2. ^नोन्मीलित^-पा^ |} कश्चिदपश्चिम: सताम् ॥42॥ अयमिति । हे महाभाग = हे महात्मन् ! अयम् = पुरोवर्ती, विशुद्धम् = रागद्वे- षादिशून्यम्, मानसम् = चित्तं यस्य स:; पवित्रशील: = पूतस्वभाव:; "शीलं स्वभावे सद्वृत्ते" इत्यमर: | परमार्थस्य = तत्त्वस्य, देशिक: = उपदेष्टा, सवा- @153 सनम् = संस्कारसहितं यथा स्यात् तथा, उन्मूलितानि, सर्वाणि = सकलानि, किल्विषाणि = पापानि येन स:, "पापं किल्विषकल्मषम्" इत्यमर: | तपो- धन: = तपस्वी, सताम् = सज्जनानाम्, अपश्चिम: = अचरम:, प्रधान इत्यर्थ: | अस्तीति शेष: ॥42॥ अमुष्य य: शासनमाश्रितो {1. ^मादृतो-पा^; माहृता-वि^ |} जनो जराविकारावितरङ्गभङ्गुरम् । क्रमेण निस्तीर्य स जन्मसागरं प्रयाति निर्वाणपदं निरुत्तरम् ॥43॥ अमुष्येति । यो जन: = जिज्ञासु:; एतस्य, जरा = जीर्णता, विकार: = रोग: आदिस्त एव तरङ्गा: वीचयो यस्मिन् तादृशं भङ्गुरं नश्वरं च, इति शासनम् = उपदेशम्, आश्रित: = सेवित:; स: = जिज्ञासु:, जन्मसागरम् = भवाम्बुधिम्; क्रमेण = क्रमश:, निस्तीर्य = तीर्त्त्वा, निरुत्तरम् = अनुत्तरम्, श्रेष्ठमिति यावत्; निर्वाणपदम् = कैवल्यस्थानम्; प्रयाति = गच्छति ॥43॥ इति प्रवीरा: क्षितिपालनन्दनप्रबोधनार्थं विबुधानुभावत: | वितेनिरे वाङ्मनसाऽतिगोचरं {2. तिगोचारं-पा^; मनसो विगोचरं-म^; मनसोऽतिगोचरं-वि^ |} तपोनिधेस्तस्य चरित्रवर्णनम् ॥44॥ इतौति । इति = एवम्, प्रवीरा: = सारथिन:; विबुधानुभावत: = देवता- माहात्म्येन, क्षितिपालनन्दनस्य = राजसूनो: प्रबोधनार्थम् = ज्ञानाविर्भावार्थम्, वाक् च मनश्च वाङ्मनसे, गोचरमतिक्रान्तम् = अतिगोचरम्; वाचा वक्तुं मनसा च स्मर्तुं चाशक्यमिति भाव:, तस्य = तपोनिधे: = तपस्विन:, चरित्र- वर्णनम्, वितेनिरे = विस्तरेण कथितवन्त: ॥44॥ @154 इत्थं श्रुत्वा सारथीनां वचस्तल्लब्धोपाय: संसृतेर्निष्क्रमाय । सन्तुष्टान्तर्मानसो राजसूनुर्भूयोऽप्यैच्छत् कर्तुमुद्यानलीलाम् ॥45॥ इति बुद्धघोषविरचिते पद्यचूड्+आमणिनाम्नि महाकाव्ये षष्ठ: सर्ग: ॥ इत्थमिति । इत्थम् = अनेन प्रकारेण, सारथीनाम् = सूतानाम्; तत् = R#षि- चरित्रवर्णनरूपम्; वच: = वचनम्, श्रुत्वा = आकर्ण्य; संसृते: = संसारात्, निष्क्रमाय = निष्क्रमणाय, प्रव्रजनायेत्यर्थ:; सन्तुष्टम् = सन्तोषमाप्तम्; अन्तर्मानसम् = अन्त:करणं यस्य स:, राजसूनु: = राजपुत्र:, उद्यानलीलाम् = उपवनविहारं कर्तुम्; भूयोऽपि = पुनरपि, ऐच्छत् = इच्छाञ्चकार ॥45॥ इति पद्यचूड्+आमणिमहाकाव्यस्य कीर्त्तिव्याख्यायां षष्ठ: सर्ग: ॥ @155 सप्तम: सर्ग: सिद्धार्थस्योद्यानप्रवेश: प्रचोदिताश्व: पुनरेव सूतै: प्रतोदहस्तैर्नरलोकवीर: {1. ^वीर्य:-म^, पा^ |} | आखण्डलोद्यानमनोऽभिराममाराममत्यद्भुतमाविवेश ॥1॥ अथ युग्मकेनोद्यानप्रवेशमाह कवि:-प्रचोदितेत्यादिना । नरलोकेषु = नरसमूहेषु, वीर: = श्रेष्ठ:, (सिद्धार्थ:); प्रतोदा: = तोत्राणि, हस्तेषु = करेषु येषां तै:; "प्रतोद: प्राजनं तोत्रम्" इति वैजयन्ती । सूतै: = सारथिभि:; प्रचोदिता: = प्रेरिता:, अश्वा: = हया यस्य स:; आखण्डलस्य = इन्द्रस्य; उद्यानम् = नन्दनमिव, मनोऽभिरामम् = चारु, अत्यद्भुतम् = अतिविस्मयकरम्; आरा- मम् = उपवनम्; आससाद = प्राप । उपजातिर्वृत्तम् ॥1॥ विद्यागृहं पञ्चमपाठकानां विकल्पतूणीरमनन्ययोने: | गञ्जागृहं षट्पदकामिनीनां क्रीडागृहं किञ्च वसन्तलक्ष्म्या: ॥2॥ विद्यागृहमिति । तद् उद्यानम्, पञ्चमपाठकानाम् = पञ्चमस्वराध्येतृ#णाम् पिकानाम्, विद्यागृहम् = विद्याशाला; अनन्ययोने: = मदनस्य; विकल्पतूणीरम् = पर्यायशरधिम्; मदनसायकपुष्पाशयत्वात् तन्निषङ्गत्वेनोल्लेख: | पट्पदा: = भ्रमरा:, तेषां कामिनीनाम् = भृङ्गीणाम्, गञ्जागृहम् = मदिरालय:, "गञ्जा तु मदिरागृहम्" इत्यमर: | किञ्च, वसन्तलक्ष्म्या: = वसन्तर्तुशोभाया:, क्रीडागृहमिव = क्रीडागार इव, आसीदिति शेष: | अत्रोल्लेखालङ्कार:; "बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते । एकेन बहुधोल्लेखेऽप्यसौ विषयभेदत: ॥" इति लक्षणात् ॥2॥ चराचराणामभिवन्दनीयमागन्तुमुद्यानामहीरुहस्तम् । मरुद्वशादानमितै: शिरोभिर्बद्धप्रबालाञ्जलय: प्रणेमु: ॥3॥ @156 चराचराणामिति । उद्यानमहीरुह: = उद्यानस्था वृक्षा:, चराचराणाम् = जङ्गम-स्थावराणाम्, अभिवन्दनीयम् = अभिप्रणमनीयम्, तम् = राजकुमारम्, आगन्तुम् = अतिथिम्, मरुद्वशात्, वायुप्रेरणात्, आनमितै: = प्रणतै:, शिरोभि: = शाखाग्रभागै:, बद्धा: = संयता:, प्रवाला: = किसलया एवाञ्जलय: = करपुटा: यैस्ते, सन्त:, प्रणेमु: = प्रणतिं चक्रु: ॥3॥ परागसम्पत्सिकतावकीर्णे {1. विकीर्णे-म^ |} पर्युक्षिते {2. पथ्युक्षिते-म^ |} पुष्परसइ: पतद्भि: | कृतोपहारे गलितै: प्रसूनैरुद्यानमध्ये विजहार वीर: ॥4॥ परागेत्यादि । स वीर: = बली राजकुमार:, परागाणाम् = रजसाम्, सम्पद्भि: = समृद्धिभिरेव सिकताभि: = बालुकाभि:, अवकीर्णे = व्याप्ते, पतद्भि: = पतनं प्राप्नुवद्भि:, पुष्परसइ: = मकरन्दै:, पर्युक्षिते = सिक्ते, गलितै: = शाखाच्युतै:, प्रसूनै: = पुष्पै:; कृतोपहारे = दत्ताभृते सति, उद्यानमध्ये = उद्याने, विजहार = विहृतवान् । महात्मनस्तस्य आरामप्रवेशे प्रयत्नमन्तरेणैव राजोपचार: समभूदिति भाव: ॥4॥ उद्यानभूमिसौन्दर्यम् लताङ्गहारैर्ललितालिगीतैर्वनप्रियामञ्जुरवैश्च वाद्यै: | आरामभूमिं स विलोक्य मेने सङ्गीतशालामिव शम्बरारे: ॥5॥ लतेत्यादि । स: = सिद्धार्थ:, आरामभूमिम् = उद्यानभूमिम्, विलोक्य = दृष्ट्वा, लतानाम् = वल्लरीणाम्, अङ्गहारै: = वाह्याङ्गभूताङ्गविक्षेपै:, "अङ्गहारोऽङ्ग- विक्षेप:" इत्यमर: | ललितै: = मनोज्ञै:, अलीनाम् = भृङ्गाणाम्, गीतै: = गायनै:, वनप्रियाणाम् = कोकिलानाम्, मञ्जुरवै: = मञ्जुलध्वनिभि:, "वनप्रिया: परभृत: कोकिल:" इत्यमर: | वाद्यै: = वाद्यघोषै:, शम्बरारे: = मनसिजस्य (मदनस्य), "शम्बरारिर्मनसिज:" इत्यमर: | सङ्गीतशालाम् = सङ्गीतगृहम्, इव, मेने = कल्पितवान् ॥5॥ @157 तरुप्रसूनान्यपचेतुकामा {1. ^प्रसूतान्यप^-वि^ |} वमालका मन्दपदं चरन्त्य: | कुमारसेवार्थमुपस्थितानां {2. ^मुपागतानां-पाठा^ |} शङ्कां वितेनुस्तरुदेवतानाम् ॥6॥ तरुप्रसूनानीति । तरूणाम् = वृक्षाणाम्, प्रसूनानि = पुष्पाणि, अपचेतुकामा: = अपचेतुमिच्छन्त:, वामालका: = कुटिलकुन्तला: सुन्दर्य:, मन्दानि = मन्थराणि, पदानि = पदविन्यासा यस्मिन् कर्मणि तत्, चरन्त्य: = कुर्वन्त्यो बाला:; कुमारस्य = सिद्धार्थस्य; सेवार्थम् = उपचारार्थम्, उपस्थितानाम् = सम्मुखभाग- तानाम्; तरुदेवतानाम् = वृक्षाधिष्ठातृदेवतानाम्; शङ्काम् = सन्देहम्; वितेनु: = विस्तारयामासु: ॥6॥ आलापमारामविहारिणीनामाकर्णयन्तो हरिणेक्षणानाम् । विलज्जमाना इव बद्धमौनास्तस्थु: क्षणं तत्र वसन्तघोषा: ॥7॥ आलापमिति । तत्र उद्याने, आरामविहारिणीनाम् = उद्याने क्रीडन्ती- नाम्; हरिणेक्षणानाम् = मृगीदृशाम्; आलापम् = saM^llApam, आकर्णयन्त: = शृण्वन्त:; विलज्जामाना: = लज्जापन्ना इव, बद्धमौना: = वाचंयमा:; वसन्ते घोषो येषां ते वसन्तघोषा: = पिका; क्षणम् = मुहूर्तम्, तस्थु: = स्थितिं चक्रु: ॥7॥ मञ्जीरनादच्छलतो ममार्तिं न सुभ्रु ! कुर्या {3. कुर्यादिति-म^ पा^ |} इति नाथतेव । पदेन {4. पादेन-म^ पा^ |} पङ्केरुहकोमलेन पस्पर्श काचिच्छनकैरशोकम् ॥8॥ मञ्जीरेत्यादि । शोभने भ्रुवौ यस्यास्तस्यास्तत्सम्बुद्धौ हे सुभ्रु ! "ऊकारादप्यूङ्प्रवृत्ते:" इति वामनवचनात् भ्रूशब्दादूङि, नद्यन्तो ह्रस्व: | "मञ्जीरनादच्छलत: = नूपुरध्वनिव्याजेन; मम = मे; आर्तिम् = पीडाम्, न कुर्या: = विदध्या:" इति = इत्थम्; नाथता = प्रार्थयता; "आशिषि नाथ:" (पा^ सू^ 2.3.55) इति नाथतेराशिष्येवात्मनेपदनियमादात्मनेपदा- @158 भाव: | काचित् = सुन्दरी; पङ्केरुहकोमलेन = सरोजवन्मृदुना; पदेन = चरणेन; अशोकम् = एतन्नामकं वृक्षम्; शनकै: = शनै:; पस्पर्श = स्पृष्टवती । अन्यथा तत्कृतार्तिप्रार्थनावैयर्थ्यादिति भाव: ॥8॥ अशोकयष्टिस्तरुणीजनस्य पादाम्बुजस्पर्शमिवासहिष्णु: | नवप्रवालप्रसवापदेशात् कोपानलज्वालमिवोत्ससर्ज ॥9॥ अशोकेत्यादि । अशोकयष्टि: = अशोकलता, तरुणीजनस्य = युवतिजनस्य; पादाम्बुजस्पर्शम् = चरणकमलस्पर्शम्, असहिष्णु: = असहनशीलेव, नवप्रवाला- नाम्, नूतनपल्लवानाम्, प्रसवस्य = उत्पत्ते:, अपदेशात् = व्याजात्; कोपानलस्य = क्रोधाग्ने:, ज्वालाम् = शिखाम्, "वह्नेर्द्वयोर्ज्वालकीलौ" इत्यमर: | इवेति सादृश्ये, उत्ससर्ज = उत्सृष्टवती ॥9॥ सुधामरीचिद्युतिशीतलेन कराम्बुजस्पर्शसुखेन काचित् । उद्भिद्यमानांकुररोमहर्षं पुन्नागतां प्रापयति स्म चूतम् ॥10॥ सुधेत्यादि । काचित् = नवयौवना, (तस्मिन् क्रीडोद्याने) सुधामरीचे: = चन्द्रस्य; द्युति: = कान्तिरिव, शीतलम् = शीतम्, तेन; कराम्बुजस्य = करकम- लस्य, स्पर्शे, जातं यत् सुखं तेन; उद्भिद्यमाना: = उद्गच्छन्त:, अङ्कुरा एव रोमहर्ष: = रोमाञ्चो यस्मात्तम्, चूतम् = आम्रवृक्षम्; पुन्नागताम् = पुन्नाग- वृक्षत्वम्, पुरुषश्रेष्ठत्वं च; प्रापयति स्म = गमयति स्म । चूतस्य पुन्नागतानयन- विरोधस्य युवतिजनकरस्पर्शजन्यरोमाञ्चोद्गमस्य पुरुषश्रेष्ठलक्षणत्वेन हेतुना पुरुषश्रेष्ठताकथनेन परिहाराद् विरोधाभासालङ्कार: ॥10॥ असूत सद्य: सहकारशाखी नवांकुरान् पुङ्खितचारुपत्रान् । अनन्ययोनेरभिमानहेतूनरुन्तुदान् {1. बाणान् बहून्-म^ |} पान्थबधूजनानाम् ॥11॥ असूतेत्यादि । तदा = वसन्तकाले, सहकारशाखी = आम्रवृक्ष:; पुङ्खितानि = आयोजितानि, चारूणि, पत्राणि = दलान्येव, पत्राणि = कङ्कपत्राणि येषां तान्, @159 "पत्रं तु वाहने पर्णे पक्षे च शरपक्षिणो:" इति विश्व: | अनन्ययोने: = मकर- ध्वजस्य; अभिमानहेतून् = गर्वहेतून्, "गर्वोऽभिमानोऽहङ्कार:" इत्यमर: | पान्थवधूजनानाम् = पथिकस्त्रीणाम्, विरहिणीनामित्यर्थ: | अरुन्तुदान् = मर्मस्पृश:, "अरुन्तुदं तु मर्मस्पृक्" नवांकुरान् = नूतनप्ररोहान्; सद्य: = सदैव वसन्तकाले: असूत = प्रासूत ॥11॥ सौगन्धिकेन्दीवरवासितेन सलीलमन्तर्मुखसम्भृतेन । पुराणमाध्वीकरसेन काचिदशोकतां केसरमानिनाय ॥12॥ सौगन्धिकेत्यादि । काचित् = तरुणी च; केसरम् = वकुलवृक्षम्, सौगन्धि- केन्दीवराभ्याम् = कल्हारोत्पलाभ्याम्, वासितेन = सुरभितेन; अन्तर्मुखम् = मुखस्यान्तर्भाग:, तत्र सम्भृतेन = सम्पादितेन; पुराणेन = पुरातनेन; माध्वी- करसेन = मद्येन; अशोकवृक्षत्वमिति विरोध:, शोकरहिततामिति परिहार:; आनिनाय = नीतवती ॥12॥ मनोज्ञगन्धैर्वकुलद्रुमाणां स्वयं विकीर्णइ: सुमनोनिकायै: | लताप्रतानेन विचित्रमेका सङ्कल्पयामास विकल्पकाञ्चीम् ॥13॥ मनोज्ञेति । एका = तरुणी; वकुलद्रुमाणाम् = केसरद्रुमाणाम्, मनोज्ञगन्धै: = मनोहरसुरभिभि:, स्वयम् = आत्मनैव; विकीर्णइ: = पतितै:; सुमनसाम् = पुष्पाणाम्, निकायै:, राशिभि:, सम्बद्धेनेति शेष:; लताप्रतानेन = वल्ली- तन्तुना; विकल्पकाञ्चीम् = पर्यायमेखलाम्; सङ्कल्पयामास = निर्ममे ॥13॥ उपाहृतै: काञ्चनपुष्पजालैरुदारगन्धैर्नवमल्लिकाया: | आपूरयन्ती निजकेशपाशमनङ्गतूणीरमिवाबबन्ध ॥14॥ उपाहृतैरिति । काचित् मनोज्ञा; नवमालिकाया: = सुगन्धाया:; "सुगन्धा ग्रैष्मिकाताना मालिका नवमालिका" इति वैजयन्ती । उदारगन्धै: = उत्कृष्टसुरभिभि:; काञ्चनमयै: पुष्पराशिभि:; निजकेशपाशम् = स्वकीय- कचकलापम्; अनङ्गतूणीरम् = मदनेषुधिमिव; आपूरयन्ती = समन्तात्पूरयन्ती; आबबन्ध = आनद्धवती ॥14॥ @160 आवर्ज्यशाखां करपल्लवेन प्रसह्य पुष्पापचयोन्मुखाया: {1. ^न्मुखीनाम्-क^; ^न्मुखीयाम्-वि^ |} | रुषेव कस्याश्चिदशोकयष्टिस्तिरस्करोति स्म दृशं परागै: ॥15॥ आवर्ज्येति । करपल्लवेन = स्वकरकिसलयेन, शाखाम् = विटपम्; आबर्ज्ष = अवनमय्य, प्रसह्य = हठात्; पुष्पाणाम् = कुसुमानाम् = अपचयाय = शाखाभ्यो ग्रहणाय; उन्मुखाया: = ऊर्ध्वमुखाया:; "कापक्रोधामर्षरोषप्रतिज्ञा रुट्क्रुधौ स्त्रियाम्" इत्यमर: | रुषा = क्रोधेन; परागै: = पुष्पधूलिभि:; तिर- स्करोति = स्म = आच्छादयत् ॥15॥ करेण साकं मम कोमलेन स्पर्धामिदं किं परुषं भजेत । इत्यात्तरोषेव सलीलमेका चूतप्रवालस्य चकार भङ्गम् ॥16॥ करेणेति । "इदम् = चूतप्रवालम्, मम = मे; कोमलेन = मृदुना, करेण = हस्तेन, स्पर्धाम् = पराभिभवेच्छाम्, कृत्वेति शेष:, किम् = कीदृशम्, परुषम् = काठिन्यम्, भजेत = सेवेत" इति = इत्थम्; विचार्य, आत्तरोषा = जातकोपा, एका = काचित् तरुणी; सलीलम् = अनायासेन, चूतप्रवालस्य = आम्रकिसलयस्य, भङ्गम् = पराजयं छेदनं च, "भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्त्यो:" इति हैम: | चकार = कृतवती ॥16॥ सिन्दूरसौन्दर्यसहोदरेण शेफालिकापुष्परज:कणेन । चकार सख्या: सविलासमेका फालस्थले चारुतमालपत्रम् ॥17॥ सिन्दूरत्यादि । एका = काचित्सुन्दरी; सिन्दूरस्य सौन्दर्ये = सौकुमार्ये, सहोदर: = भ्राता, तेन; सिन्दूरसदृशसौन्दर्येणेत्यर्थ: शेफालिकापुष्पाणाम् = नीलसिन्धुवारकुसुमानाम्, रज:कणेन = धूलिकणेन, सख्या: = आलिजनस्य, फालस्थले = निटिलप्रदेशे, सविलासम् = सविभ्रमम्, चारु = शोभनम्, तमालपत्रम् = तमालकिसलयम्; चकार = घृतवती । "तमालपत्रतिलकचित्रकाणि विशेषकम्" इत्यमर: ॥17॥ @161 आकृष्य शाखा: सदयं लतानामालूय हस्तेन नवप्रवालम् । माणिक्यभूषामपसार्य कण्ठे निवेशयामास पति: परस्या: ॥18॥ आकृष्येति । परस्या = अन्यस्या:, पति: = कान्त:; लतानाम् = वल्लरीणाम्, शाखा: = विटपा:, सदयम् = प्रियाभुजसादृश्येन दयया सहितम् । आकृष्य = अवनमय्य; हस्तेन = करेण; नवप्रवालम् = नवकिसलयम्, आलूय = छित्वा; कण्ठे = ग्रीवायाम्; माणिक्यभूषाम् = माणिक्यालङ्करणम्; अपसार्य = अपहार्य; विवेशयामास = घृतवान् ॥18॥ काचित् प्रगल्भा रमणस्य कर्णे निवेशयन्ती किल कर्णपूरम् । आवेष्ट्य कण्ठं भुजबन्धनेन कपोलकान्तिं परिचुम्बति स्म ॥19॥ काचिदिति । काचित् = अप्रसिद्धा, प्रगल्भा = प्रौढा; प्रगल्भालक्षणमुक्तं साहित्यदर्पणे- "स्मरान्धा गाढतारुण्या समस्तरतकोविदा । भावोन्नता दरव्रीडा प्रगल्भाऽऽकान्तनायका" ॥ इति । रमणस्य = कान्तस्य; कर्णपूरम् = पुष्पनिर्मितं कर्णाभरणम्; "कर्णपूरस्तु पुष्पाद्यै:" इति वैजयन्ती । विवेशयन्ती = निक्षिपन्ती; किलेत्यलीके । तस्य कान्तस्य, कण्ठम् = ग्रीवाम्; भुजबन्धनेन = बाहुपाशेन; आवेष्ट्य = अलिङ्ग्य; कपोलकान्तिम् = गण्डश्रियम्; कान्तिमत् कपोलमिति यावत्; परिचुम्बति स्म- चुचुम्ब ॥19॥ नवप्रसूनै: सकलाङ्गनद्धैर्मनोहरा: काश्चन वारिजाक्ष्य: | अयुग्मबाणायुधदेवतानामाविष्कृतानामवहन्नभिवयाम् ॥20॥ नवेत्यादि । (तत्रोद्याने) काश्चन, वारिजाक्ष्य: = सरोजनयना:; सकलाङ्ग- नद्धै: = समग्राङ्गबद्धै:; नवप्रसूनै: = नवकुसुमै:, मनोहरा: = परेषां मनोहारिण्य:; भूत्वेति शेष:; पञ्चसङ्ख्याकत्वाद् अयुग्मबाणस्य = मदनस्य, आयुधानाम् = @162 पुष्परूपास्त्राणां या देवता: = अधिष्ठातृदेवता:, तासाम्; आविष्कृतानाम् = मूर्ति- मतीनाम्, अभिख्याम् = शोभाम्, अवहन् = प्राप्नुवन् ॥20॥ स्तनाभिरामस्तबकोज्ज्वलानां दन्तच्छदापाटलपल्लवानाम् । मध्ये लतानां निभृतं वसन्तीं सखीं विवेक्तुं न शशाक काचित् ॥21॥ स्तनेत्यादि । काचित् = मुग्धा तरुणी; स्तनवदभिरामै: स्तबकै: = गुच्छकै:, उज्ज्वलानाम् = शोभमानानाम्; दन्तच्छदवत् = अधरोष्ठवत्, आपाटला: = अरक्ता:, पल्लवा: = प्रवाला: यासां तासाम्; "ओष्ठाधरौ तु रदनच्छदौ दशनवाससी" इत्यमर: | लतानाम् = वल्लरीणाम्, मध्ये, निभृतम् = निश्चलम्, वसन्तीम् = स्थितिं कुर्वन्तीम्, सखीम् = आलिम्; विवेक्तुम् = `इयं लता', `इयं सखी'-इति विविच्य ज्ञातुम्, न = नैव; शशाक = अशक्नोत् ॥21॥ मध्याह्नसमयवर्णनम् इत्थं कुमारस्य सहावरोधै: सलीलमारामविहारभाज: | आलोकनायेव सहस्रभानुराकाशमध्यं {1. सहस्रबाहु^-म^, पा^, क^ |} परमध्यरुक्षत् ॥22॥ इत्थमिति । अवरोधै: = अन्त:पुरजनै:, सह = साकम्; सलीलम् = लीलया सहितम्, आरामविहारम् = उद्यानक्रीडाम्, भजतीति तस्य तथोक्तस्य = कुमारस्य = सिद्धार्थस्य; आलोकनाय = दर्शनाय, इव; परम् = अतिशयेन; आकाशमध्यम् = आकाशस्य मध्यभागे; अध्यरुक्षत् = अधिरूढवान् । मध्याह्नसमय: प्राप्त इत्यर्थ: ॥ चण्डातपस्पर्श विवर्धमानमरीचिकावापिविहारदक्ष: {2. ^विहारदक्षम्--क^, वि^ |} | sandhukSayaM^stApamatIva तासां मध्याह्नशंसी मरुदाजगाम ॥23॥ चण्डेत्यादि । चण्डातपस्य = सूर्यस्य, स्पर्शेन = सन्तापेन, विवर्धमानायाम् = वृद्धिं गच्छन्त्याम्; मरीचिकायां = मृगतृष्णायामेव वाप्यां विहारे दक्ष: = कुशल:; @163 "मृगतृष्णा मरीचिका" इत्यमर: | मध्याह्नशंसी = मध्याह्नसूचक:, मरुत् = वायु:; तासाम् = अन्त:पुरस्त्रीणाम्, तापम् = उष्णताम्; सन्धुक्षयन् = वर्धयन्, आजगाम = आगच्छत् ॥23॥ छायास्तरूणामभित: प्रवृत्ताश्चण्डातपे क्षन्तुमिवासमर्था: | मूलालवालं मुहुरम्बुसेकसञ्जातशैत्यं शनकैरुपेयु: ॥24॥ छाया इति । अभित: = समन्तात्; प्रवृत्ता: = रता:; चण्डातपे = प्रचण्डधर्मे; क्षन्तुम् = सोढुम्, असमर्था: = असक्ता:; तरूणाम् = वृक्षाणाम्, छाया: = अनातपा:, "छाया त्वनातपे कान्तौ" इत्यमर: | मुहु: = पुन:; शनकै: = शनै:, मूले यत् आलवालम् = जलावापदेश:, तम्; "स्यादालवालमावालमावाप:" इत्यमर: | अम्बुसेकेन = जलसेचनेन, सञ्जातम् = उत्पन्नम्, शैत्यम् = शीतता, यस्य तत्; उपेयु: = जग्मु: | वृक्षाणां छाया मध्याह्नकाले मूलमात्रमाश्रिता इति भाव: ॥ विहारसञ्जातपरिश्रमाणां विलासिनीनामलिकस्थलीषु {1. ^म लक^-पा^ |} | प्रादुर्बभूवु: श्रमवारिलेशा: प्रद्युम्नकीर्त्यङ्कुरनिर्विशेषा: ॥25॥ विहारेत्यादि । विहारेण = उद्यानक्रीडया; सञ्जात: = उत्पन्न:, परिश्रम: = खेदो यासां तासाम्; विलासिनीनाम् = स्त्रीणाम्; अलिकस्थलेषु = ललाटदेशेषु; "ललाटमलिकं गोधि:" इत्यमर: | श्रमवारिलेशा: = स्वेदकणा:; प्रद्युम्नस्य = मदनस्य, कीर्त्त्यङ्कुरात् = यश:प्ररोहात्, निर्विशेषा: = भेदशून्या:; तत्सदृशा इति भाव: | "प्रद्युम्नो मीनकेतन:" इत्यमर: | प्रादुर्बभूवु: = उत्पादयामासु: ॥ धर्मोदबिन्दुप्रकरा {2. प्रसरा:-म^, पा^, वि^ |} विरेजु: कपोलपालीषु नितम्बिनीनाम् । स्नानार्थमानेतुममू: पुरस्तात् तडाकदूता इव सम्प्रयाता: ॥26॥ @164 धर्मोदेत्यादि । नितम्बिनीनाम् = कामिनीनाम्; कपोलपालीषु = गण्डस्थ- लीषु; धर्मोदबिन्दूनाम् = स्वेदजलकणानाम्, प्रकरा: = संहतय:; "प्रकर: कीर्ण- पुष्पादौ संहतौ" इति हेमचन्द्र: | अमू: = अन्त:पुरस्त्रिय:; पुरस्तात् = सपदि एव; स्नानार्थम् = आप्लवनार्थम्; आनेतुम् = प्रापयितुम्; तडाकस्य = सरोवरस्य, दूता: = सन्देशहरा:; "स्यात् सन्देशहरो दूत:" इत्यमर: | सम्प्रयाता: = समा- याता इव; विरेजु: = शुशुभिरे ॥26॥ वापीवर्णनम् आरामभूमावतिवाह्य तापं माध्याह्निकं मध्यमलोकपाल: | आसेव्यमानो वरवर्णिनीभिरम्भोविहारार्थमवाप वापीम् ॥27॥ आरामेत्यादि । आरामभूमौ = उद्यानभूमौ, माध्याह्निकम् = मध्याह्ने भवम्; तापम् = सूर्यसन्तापम्, अतिवाह्य = नीत्वा; वरवर्णिनीभि: = वनिताभि:, "रामायां वरवर्णिनी" इति वैजयन्ती । आसेव्यमान: = सेवमान:; मध्यमलोकपाल: = अग्निदेव:, अम्भोविहारार्थम् = जलक्रीडायै, वापीम् = दीर्घिकाम्, "सरो वापी तु दीर्घिका" इत्यमर: | अवाप = प्राप ॥27॥ मन्दानिलान्दोलितवीचिमालाडोलायमानोन्मदराजहंसीम् । सम्फुल्लकल्हार विजृम्भमाणसौरभ्यपूरप्लवमानभृङ्गीम् {1. प्रफुल्ल^-म^ |} ॥28॥ तामेव वापीं चतसृभिर्गाथाभिविर्शिनष्टि-मन्देत्यादि । मन्दानिलेन = मन्दमारुतेन, आन्दोलितायाम् = चालितायाम्, वीचिमालायाम् = तरङ्गमाला- याम्, डोलायमाना: = डोला इवाचरन्त्य: चञ्चला:, उन्मदा: = मत्ता:, राजहंस्य: = वरटा: यस्यां ताम्; सम्फुल्लेभ्य: = विकचेभ्य:, प्रफुल्लेभ्य इत्यर्थ:, कल्हारेभ्य: = सौगन्धिकपुष्पेभ्य:; विजृम्भमाणे = प्रवर्धमाने, सौरभ्यपूरे = गन्धप्रवाहे, प्लव- माना: = मज्जन्त्यो भृङ्ग्य: = भ्रमरस्त्रियो यस्यां ताम् । `वापीमवाप' इति पूर्वेण सम्बन्ध: ॥28॥ @165 कुमुद्वतीकोशपुटावतीर्णमाध्वीकधारा मधुरप्रवाहाम् {1. ^कोशपटा^-क^ | ^कोशपटावकीर्ण^-पा^ |} | उत्तुङ्ग कल्लोलवितानरत्नरङ्गस्थलीचंक्रममाणमत्स्याम् ॥29॥ कुमुद्वतीत्यादि । कुमुद्वत्या: = कुमुदिन्या:, कोशपुटेभ्य: = कुड्मलपुटेभ्य:, अवतीर्णाभि: = अवरूढाभि:, स्यन्दमानाभिरित्यर्थ:, माध्वीकधाराभि: = मद्य- धाराभि:, मधुरा: = हृद्या:; प्रवाहा: = प्रवृत्तयो यस्यां ताम्; उत्तुङ्गानाम् = उन्नतानाम्, कल्लोलानाम्, वितान: = विस्तार एव, रत्नरङ्गस्थली = रत्ननिर्मिता नर्तनशाला, तस्यां चंक्रममाणा: = सञ्चरन्त:, नृत्यन्त इति यावत्, मत्स्या: = मीना:, यस्यां ताम्, "क्रतुविस्तारयोरस्वी वितानम्" इत्यमर: | `वापी- मवाप'-इति पूर्वेण सम्बन्ध: ॥29॥ एकत्र फुल्लैर्नवपुण्डरीकैर्गङ्गानुषक्तामिव {2. गङ्गानुयातां परिदृश्य^-म^ |} दृश्यमानाम् । रक्तारविन्दैरितरत्र भिन्नै: शोणोपगूढामिव शोभमानाम् ॥30॥ एकत्रेति । एकत्र = क्वचित् प्रदेशे; फुल्लै: = विकचै:, नवपुण्डरीकै: = नूतन- सिताम्भोजइ:; "पुण्डरीकं सिताम्भोजम्" इत्यमर: | गङ्गानुषक्ताम् = गङ्गा- सम्बद्धाम्; इव दृश्यमानाम्; इतरत्र = अन्यत्र प्रदेशे; भिन्नै: = फुल्लै:, रक्तार- विन्दै: = कोकनदै:, शोणेन = शोणाख्येन नदेन; उपगूढाम् = सङ्गताम्; "शोणे हिरण्यबाहु: स्यात्" इति नदविशेषे अमर: | शोभमानाम् = विराजमानाम् । `वापीमवाप' इति पूर्वेण सम्बन्ध: ॥30॥ पतत्रिपक्षप्रविकीर्णपद्मपरागसिन्दूरितदिग्विभागाम् । स शीकरासूत्रितदुर्दिनाभामालोक्य वापीमधिकं ननन्द ॥31॥ पतत्रीत्यादि । स: राजकुमार:, पतत्रिणाम् = पक्षिणाम्, पक्षै: = गरुद्भि:, प्रविकीर्णइ: = विक्षिप्तै:, पद्मपरागै: = पद्मरेणुभि:, सिन्दूरिता: = सञ्जातसिन्दूरा:, दिग्विभागा: = प्राच्यादिदिग्भेदा: यस्यां ताम्; "पराग: कौसुमे रेणौ" इत्यमर: | शीकरै: = जलबिन्दुभि:, आसूत्रिता = उत्पादिता, दुर्दिनाभा = वर्षाश्रीर्यस्यां ताम्, वापीम् = दीर्घिकाम्, आलोक्य = दृष्ट्वा, अधिकम् = अतिशयेन, ननन्द = प्रससाद ॥31॥ @166 दृढावबद्धायतकेशपाशै: शृङ्गानुषङ्गीज्ज्वलपाणिपद्मै: | सहावरोधै: स विहार वापीमवातरत् पाशधरप्रभाव: {1. ^प्रभावात्-वि^ |} ॥32॥ दृढावबद्धेत्यादि । पाशधरस्य = वरुणस्य प्रभाव इव प्रभाव: = सामर्थ्य यस्य स:, स सिद्धार्थ:, दृढं यथा स्यात् तथा अवबद्धा: = संयता:, आयता: = दीर्घा:, केशपाशा: = कचकलापा यैस्तै: | शृङ्गाणाम् = क्रीडाम्बुयन्त्राणाम्, अनुषङ्गेण = सम्बन्धेन, उज्ज्वलानि = धवलानि, पाणिपद्मानि = करकमलानि येषां तै:, "शृङ्गं प्रभुत्वे शिखरे चिहने क्रीडाम्बुयन्त्रके" इत्यमर: | अवरोधै: = अन्तपुर- जनै: सह, विहारवापीम् = क्रीडादीर्घिकाम्, अवातरत् = अवतरति स्म ॥32॥ तत्पूर्वमभ्यागतमादरेण तमूर्मिहस्तै: परिरभ्य वापी । कर्णाभिरामै: कलहंसनादैर्वार्त्तानुयोगं {2. वार्तानियोगं-म^ पा^ |} मधुरं चकार ॥33॥ तत्पूर्वमिति । सा वापी = दीर्घिका, तदेव पूर्वम् = प्रथमम्, यस्मिन् कर्मणि तत्पूर्वम् । आगमनक्रियाविशेषणम् । अभ्यागतम् = अतिथिम्, ऊर्मिहस्तै: = तरङ्गकरै:, आदरेण = ससम्मानम्, परिरभ्य = आलिङ्ग्य, कर्णाभिरामै: = कर्णानन्दकरै:, कर्णप्रियैरित्यर्थ:, कलहंसनादै: = कादम्बध्वनिभि:, "कादम्ब: कलहंस: स्यात्" इत्यमर: | मधुरम् = प्रियम्, वार्तानुयोगम् = वृत्तान्तप्रश्नम्, "वार्ता प्रवृत्तिर्वृत्तान्त:", "प्रश्नोऽनुयोगो पृच्छा च" इत्युभयत्र अमर: ॥33॥ अन्तर्विगाढे सति सुन्दरीभिरुद्वेलतां प्राप महातडाग: | जलाशया: स्त्रीषु कृतानुषङ्गा: कथं नु वेलां {2. वार्तानियोगं-म^ पा^ |} न विलङ्घ्यन्ति ॥34॥ अन्तरिति । महातडाग: = स महान् सरोवर:, सुन्दरीभि: = वरवर्णिनीभि:, अन्त: = जलमध्ये, विगाढे = प्रविष्टे सति, उद्वेलताम् = वेला: = तीरम्, उद्गत: इति तस्य भावस्तत्ता ताम्, "वेला कूलेऽपि वारिधे:" इति विश्व:, "वेला कालमर्यादयोरपि" इत्यमरश्च । प्राप = प्राप्तवान् । स्त्रीषु = नारीषु, कृतानु- @167 षङ्गा: = विहितसम्बन्धा:, जलाशया: = तड्+आगा:, डलयोरभेदात् जडाशया: = मन्दाश्च, वेलाम् = मर्यादाम्, कथम् = केन प्रकारेण न विलङ्घयन्ति = नाति- क्रामन्ति ! नु इति निश्चयार्थे, विलङ्घयन्त्येवेत्यर्थ: | श्लेषानुप्राणितो- 'त्रार्थान्तरन्यासोऽलंकार: ॥34॥ कठोरकान्ताकुचमण्डलानामाघातभीता इव वेपमाना: | कल्लोलमाला: कणिकापदेशान्मुक्तोपहारानुपनिन्युरासाम् {1. ^हारानिव-क^, पा^, वि^ |} ॥35॥ कठोरेत्यादि । कठोराणि = कठिनानि, यानि कान्ताया: पत्न्या:, कुचम- ण्डलानि = स्तनमण्डलानि, तेषाम्, आघाताद् = अभिघाताद्, भीता: = भयमाप्ता:, अतएव वेपमाना: = कम्पमाना:, कल्लोलमाला: = वीचिपरम्परा:, कणिका- नाम = बिन्दूनाम्, अपदेशात् = व्याजात्, मुक्तोपहारान् = मुक्ताफलरूपायनानि, आसाम् = अवरोधतरुणीनां कृते, आनिन्यु: = आनयन् । तरङ्गशीर्णा: कणिका अवरोधस्त्रीणामङ्गेषु मुक्ताफलानीव विरेजुरिति भाव: ॥35॥ पद्माकरे पङ्कजलोचनाभिर्नरेन्द्रसूनुर्विजहार सार्धम् । सलीलमन्त: पुरिकाङ्गनाभि: साकं प्रचेता इव वारिराशौ ॥36॥ पद्माकरे इति । नरेन्द्रसूनू: = स राजपुत्र:; पङ्कजलोचनाभि: = कमलनेत्राभि:, सुन्दरीभि:, सार्धम् = सह, प्रचेता: = वरुण:, अन्त:पुरिकाङ्गनाभि: = शुद्धान्तवा- सिभि:, साकम् = सार्धम्, वारिराशौ = जलसमूहे इव, पद्माकरे = जलाशये (तस्यां दीर्घिकायाम्) विजहार = जलविहारं कृतवान् ॥36॥ कान्ताकरोदञ्चितवारिधारा: कान्तस्य बाह्वोरुपरि प्रकीर्णा: | अयत्नबालव्यजनोपचारचातुर्यधुर्या: क्षणमात्रमासन् ॥37॥ कान्तेत्यादि । कान्तानाम् = स्त्रीणाम्, करै: = हस्तै:, उदञ्चिता: = ऊर्ध्वं क्षिप्ता:, वारिधारा: = जलधारा:, कान्तस्य = स्वामिन:, बाह्वो: = भुजयो:, उपरि, @168 प्रकीर्णा: = प्रक्षिप्ता:, अयत्नस्य = यत्नशून्यस्य, बालव्यजनोपचारस्य = चामर- वीजनस्य, चातुर्यस्य = प्रावीण्यस्य, धुरं वहन्तीति तादृशा:, "चामरं बालव्य- जनं रोमगुच्छ: प्रकीर्णकम्" इति हेमचन्द्र: | क्षणमात्रम् = मुहूर्तमात्रमासन् ॥ परिस्फुरच्छीकरदन्तुराङ्गं पर्यायवल्गत्कुचकुम्भहारम् । काश्चित् करै: कान्तमिवापराद्धमास्फालयामासुरमन्दमम्भ: ॥38॥ परिस्फुरदित्यादि । काश्चित् = तारुण्य:, परिस्फुरद्भि: = प्रकाशमानै:, शीकरै: = जलबिन्दुभि:, दन्तुराणि = निम्नोन्नतानि, अङ्गानि = अवयवा:, यस्मिन् कर्मणि तत्, "दन्तुरं तून्नताननम्" इत्यमर: | पर्यायेण = क्रमेण, वल्गन् = लुठन्, कुचकुम्भयो: = स्तनरूपकलशयो:, हार: = भूषणम्, यस्मिन् कर्मणि तत्, अपरा- द्धम् = कृतापराधम्, कान्तम् = स्वामिनमिव, करै: = पाणिभि:, अम्भ: = जलम्, अमन्दम् = शीघ्रतया, आस्फालयामासु: = ताडयामासु: ॥38॥ तरङ्गरङ्गे {1. तरङ्गभृङ्गे-क^ |} सह भृङ्गगानै: सरोरुहे ताण्डवमादधाने । हस्ताम्बुजैरात्तमृणालदण्डैरवादयन् वारिमृदङ्गमन्या: ॥39॥ तरंगेत्यादि । अन्या: = अपरा नार्य:, तरङ्गरङ्गे = तरङ्गरूपरङ्गस्थले, सरो- रुहे = जलाशये, भृङ्गगानै: = भ्रमरध्वनिभि:, सह, ताण्डवम् = उद्धतनर्तनम्, आदधाने = कुर्वति सति, आत्तानि = गृहीतानि, मृणालानि = कमलनालानि, एव दण्डा: = यष्टय:, यैस्तै:, हस्ताम्बुजै: = करकमलै:, वारिमृदङ्गम् = जलरूपं वाद्यविशेषम्; अवादयन् = वादयामासु: ॥39॥ निमज्जनोन्मज्जनरागिणीभिर्नितम्बिनीभिर्निविडस्तडाग: {2. निविडं तटाकम्-क^; वि^ |} | अशुम्भदम्भोनिधिरन्तरान्तराविर्भवन्तीभिरिवाप्सरोभि: ॥40॥ निमज्जनेत्यादि । निमज्जने = अवगाहे, उन्मज्जने = ऊर्ध्वङ्गमने च रागिणीभि: = लोलुपाभि:, नितम्बिनीभि: = स्थूलनितम्बाभि:, निविड: = व्याप्त:, @169 तडाक: = सरोवर:, अन्तरा अन्तरा = मध्ये मध्ये, आविर्भवन्तीभि: = उद्गच्छ- न्तीभि:, अप्सरोभि: देवस्त्रीभि:, अम्भोनिधि: = समुद्र: | इवेति सादृश्ये । अशुम्भत् = अशोभत ॥40॥ क्रीडातडाकं क्षितिपालसूनु: केयूरभोगीन्द्रवृतेन दोष्णा । ममन्थ भूभारधुरन्धरेण मन्थाद्रिणा सिन्धुमिवाब्जनाभ: {1. वज्रनाभि:-क^, वि^ |} ॥41॥ क्रीडेत्यादि । क्षितिपालस्य = राज्ञ:, सूनु: = पुत्र: सिद्धार्थ:, केयूरेण = अङ्ग- देनैव, भोगीन्द्रेण = सर्पराजेन, वृतेन = वेष्टितेन, भूभारधुरन्धरेण = भूभारवाहिना, दोष्णा = बाहुना, "भुजबाहू प्रवेष्टो दो:" इत्यमर: | अब्जनाभ: = पद्मनाभ:, विष्णुरिति यावत्; मन्थाद्रिणा = मन्थाचलेन, सिन्धुम् = समुद्रम्, इव, क्रीडा- तडागम् = विहारसरोवरम्, ममन्थ = मथितवान् ॥41॥ क्षोणीभुजा कुंकुमवारिधारा यन्त्रप्रयुक्ता रमणीमुखेषु । पपात पंकेरुहकाननेषु प्रभेव भानो: प्रथमावतारा ॥42॥ क्षोणीत्यादि । क्षोणीभुजा = नृपेण, यन्त्रेण = शृङ्गेण जलयन्त्रेण, प्रयुक्ता = विकीर्णा, कुङ्कुमवारिधारा = कुंकुममिश्रा जलधारा, रमणीमुखेषु = प्रमदामुखेषु, पङ्केरुहकाननेषु = कमलवनेषु, भानो: = सूर्यस्य, प्रथम: अवतार: = प्रवेशो यस्या: सा, प्रभातोदिता इत्यर्थ: | प्रभा = रश्मिरिव, पपात = पतितवती ॥42॥ वामभ्रुवस्तं मणिशृङ्गमुक्तैरवाकिरन् कुंकुमवारिपूरै: | तथागत: सोऽयमतीव रेजे सपल्लवश्रीरिव पारिजात: ॥43॥ वामेत्यादि । वामे = रमणीये, भ्रुवौ = नेत्रोपरिभागस्थे रोमराजी, सुन्दर्य:, तम् = कुमारम्, मणिशृङ्गमुक्तै: = मणिमयजलयन्त्रोत्थितै:, कुंकुमवारिपूरै: = कुंकुममिश्रितजलप्रवाहै:, अवाकिरन् = सिषिञ्चु: | तथागत: = तं प्रकारं प्राप्त; @170 तथा जलै: सिक्त इत्यर्थ: | सोऽयम् = सिद्धार्थ:, सपल्लवश्र: = पल्लवशोभायुक्त:, पारिजात: = पारिजातवृक्ष इव, अतीव = अत्यन्तम्; रेजे = शुशुभे ॥43॥ कस्याश्चिदाविष्कृतचन्द्रिकाया: कराब्जयन्त्रप्रहिताम्बुधारा । पपात पत्युर्मणिमौलिबन्धे गङ्गेव देवस्य जटाकलापे ॥44॥ कस्याश्चिदिति । आविष्कृता = प्रकाशिता, चन्द्रिका = चन्द्रिकात्वेन अध्यवसितं स्मितं यया तस्या:, कस्याश्चित् = अप्रसिद्धाया: तरुण्या:, कराब्जे = करकमले, स्थितेन = निहितेन, यन्त्रेण = शङ्खयन्त्रेण, प्रहिता = प्रेरिता, अम्बुधारा = जलधारा, पत्यु: = स्वामिन:, मणिमौलिबन्धे = मणिभूषितधम्मिल्लबन्धे, "मौलि- किरीटे धम्मिल्ले चूडाकङ्केऽलिमूर्धसु" इति हेमचन्द्र: | देवस्य = महादेवस्य शिवस्य, जटाकलापे = कपर्दे; गङ्गानदी इव पपात = अपतत् ॥44॥ स्वहस्तयन्त्रप्रहिताभिरद्भि: पिधाय कस्याश्चन नेत्रयुग्मम् । विट: परस्या विनिमीलिताक्ष्याश्चुचुम्ब बिम्बाधरमादरेण ॥45॥ स्वहस्तेत्यादि । स्वहस्ते = निजकरे, स्थितेन, यन्त्रेण = जलयन्त्रेण, प्रहि- ताभि: = प्रेषिताभि:, अद्भि: = जलै:, कस्याश्चन = समीपस्थाया: नितम्बिन्या:, नेत्रयुग्यम् = लोचनद्वयम्, पिधाय = आच्छाद्य, विट: = कामी, नायकस्य कश्चित् सखा वा, विनिमीलिताक्ष्या: = मुकुलिताक्ष्या:, बिम्बाधरम् = अरुणाधरोष्ठम्, आदरेण = स्नेहेन, चुचुम्ब = चुम्बितवान् ॥45॥ कयाचिदभ्यर्णजुष: सलीलं कान्तस्य कण्ठे प्रहिताम्बुधारा । चेतोभुवा चित्तमृगं ग्रहीतुं व्यापारिता वागुरितेव रेजे ॥46॥ कयाचिदिति । कयाचित् = कामिन्या, अभ्यर्णजुष: = समीपं प्राप्तस्य, कान्तस्य = पत्यु:; कण्ठे = ग्रीवायाम्; सलीलम् = लीलया सहितम्; प्रहिता = प्रैषिता, अम्बुधारा = जलधारा, चेतोभुवा = मनसिजेन मदनेन; चित्तम् = मन एव मृगम् = @171 हरिणम्, ग्रहीतुम् = बन्धुम्, व्यापारिता = विस्तारिता; वागुरिका = मृगग्रहणार्थ रज्जुनिर्मितो जालविशेष:, "बागुरा मृगबन्धनी" इत्यमर: | रेजे = शोभां प्राप्तवती ॥46॥ वक्त्रे मनोज्ञस्मितचन्द्रिकाऽभूद् वक्षोरुहे निर्झरकान्तिरासीत् । मध्ये बभूवाभ्रसरिद्विलासो वामभ्रुवां मज्जनवारिधारा ॥47॥ वक्त्रे इति । वामभ्रुवाम् = रमणीयभ्रुवाम्, मज्जनेन जाता, एकाऽपि वारिधारा = जलधारा, त्रिधा अभूत्, यथा सा वक्त्रे = मुखे पतिता मनोज्ञा स्मितचन्द्रिकारूपा; सैव वक्षोरुहे = स्तने पतिता, निर्झरकान्ति: = गिरिप्रवाह- शोभारूपा, मध्ये = वलग्नप्रदेशे, अभ्रसरिद्विलास: = आकाशगङ्गाया विलास- रूपा । अत्र वक्त्र-वक्षोरुह-मध्यानां चन्द्र-शैलाकाशरूपत्वं व्यज्यते । उल्लेखा- लंकार: | लक्षणं तु पूर्वमस्यैव सर्गस्य द्वितीयश्लोकध्याख्यायामुक्तम् ॥47॥ आप्लावयामास करोदकेन वक्त्रं स कस्याश्चन मानवत्या: | तदेव तन्मानपरिग्रहस्य जलाञ्जलिप्रक्रममाललम्बे ॥48॥ आप्लावयामास इति । स: = राजकुमार:, कस्याश्चन मानवत्या: = मानिन्या:, वक्त्रम् = मुखम्, करोदकेन = प्रसृतिगतजलेन, आप्लावयामास = सेचयामास । तदेव = करोदकसेचनमेव, तस्या: मानपरिग्रहस्य = रोषस्वीकरण- स्य, जलाञ्जलिप्रक्रमम् = निवापाञ्जलिरीतिम्, "प्रक्रम: क्रमेऽवसरे" इति मेदिनी । आललम्बे = अङ्गीचकार । प्रियकरोदकसेचनसमकालमेव मानिन्या मानपरिग्रहो विनष्ट इति भाव: ॥48॥ @172 निमज्य कासाञ्चिदुदञ्चितानां वक्षोरुहा: प्रक्षरदम्बुधारा: | चकाशिरे चञ्चुपुटापकृष्टमृणालनाला {1. पुटोपलक्ष्य^-वि^, म^; ^पुटोपकृष्ट:^-पा^ |} इव चक्रवाका: ॥49॥ निमज्येति । कासाञ्चित् = प्रमदानाम्, निमज्य = अवगाह्य, उदञ्चिता- नाम् = उन्मग्नानाम्; प्रक्षरन्ती = गलन्ती, अम्बुधारा = जलधारा येभ्यस्ते; वक्षो- रुहा: = स्तनयुग्मानि; चञ्चुपुटेन = त्रोटपुटेन, अपकृष्टा: = आकृष्टा:, मृणाल- नाला: = मृणालदण्डा:, यैस्ते; चक्रवाका: = कोकपक्षिण:; "कोकश्चक्रश्चक्रवाक:" इत्यमर: | इवेति सादृश्ये । चकाशिरे = शोभितवन्त: ॥49॥ निराकृते काऽपि तरङ्गवातै: स्तनोत्तरीये सति लज्जमाना । कुचस्थलं नव्यनखव्रणाङ्कं डिण्डीरपिण्डेन तिरश्चकार ॥50॥ निराकृते इति । काऽपि = वराङ्गना, तरङ्गाणाम् = वीचीनाम्, वाता: = वाय- वस्तै:; स्तनोत्तरीये = स्तनाच्छादके संव्यानवस्त्रे, निराकृते = अपनीते सति; लज्जमाना = लज्जां प्राप्ता; नव्यनखव्रणाङ्कम् = नूतननखक्षतचिह्नम्; डिण्डीर- पिण्डेन = फेनखण्डेन; "पिण्डीरोऽब्धिकफ: फेन:" इत्यमर: | तिरश्चकार = आच्छादयामास ॥50॥ कस्याश्चिदन्त:सलिले निमज्य समुच्चलन्त्या: सरसं मुखाब्जम् । समुज्जिहानस्य समुद्रमध्यात् तारापतेर्बिम्बमिवाबभासे ॥51॥ कस्याश्चिदिति । सलिले इति अन्त:सलिले = सलिलमध्ये; विभक्त्यर्थे- 'व्ययीभाव: | "तृतीयासप्तम्योर्बहुलम्" (पा^ सू^ 2.4.84) इति अमभाव: पाक्षिक: | समुच्चलन्त्या: = बहिर्विनिर्गच्छन्त्या:; कस्याश्चित् तरुण्या:; सर- सम् = रमणीयम्; मुखाब्जम् = मुखकमलम्, समुद्रमध्यात् = समुद्रत:; समुज्जि- हानस्य = उद्गच्छत:; तारापते: = नक्षत्राधिपस्य चन्द्रस्य, बिम्बम् = मुखमिव; आबभासे = प्रचकाशे ॥51॥ @173 अम्भोविहारकुलितै: पयोभिरपाकृतेष्वञ्जनमण्डनेषु । रोषादिवान्त:पुरमुन्दरीणां नेत्रारविन्दान्यरुणीबभूवु: ॥52॥ अम्भोविहारेत्यादि । अम्भोविहारेण = जलक्रीडया, आकुलितै: = क्षोभितै:; पयोभि: = जलै:; अञ्जनमण्डनेषु = कज्जलरूपालङ्कारेषु; अपाकृतेषु = क्षालितेषु; अन्त:पुरसुन्दरीणाम् = अन्त:पुरनारीणाम्; नेत्रारविन्दानि; नेत्रकमलानि, रोषा- दिव = क्रोधादिव, अरुणीबभूवु: = रक्तीबभूवु: ॥52॥ पयोधरा: पङ्कजलोचनानां पाथोविहारे पतदम्बुधारा: | नागेन्द्रकुम्भा इव नद्धहारा: सनिर्झरौघा इव शैलशृङ्गा: ॥53॥ पयोधरा इति । पाथोविहारे = जलक्रीडायाम्; पतन्त्य = स्रवन्त्य:, या अम्बुधारा: = जलधारा:, येभ्यस्ते; पयोधरा: = स्तना:, नागेन्द्रकुम्भा: = गजराज- मस्तकप्रदेशा:, नद्धहारा: = बद्धमुक्ताहारा:, इव; अथवा निर्झरस्य = प्रस्रवणस्य, ओघेन = प्रवाहेण सह वर्तन्त इति तादृशा:, उस्र: प्रस्रवणं वारिप्रवाहो निर्झरो झर:", "ओघो वृन्देऽम्भसां रये" इत्युभयत्रामर: | शैलशृङ्गा: = पर्वतकूटा इव; "क्रीडाम्बुयन्त्रे शृङ्गोऽस्त्री पर्वताग्रप्रभुत्वयो:" इति वैजयन्ती । शुशुभिरे इति शेष: ॥53॥ अनङ्गसाम्राज्यमहाभिषेककुम्भाविवाम्भोरुहलोचनाया: | वक्षोरुहौ मङ्गलशृङ्गसंस्थैरवाकिरन् वारिभरै: परस्या: ॥54॥ अनङ्गेत्यादि । (तत्र) कस्याश्चित् अम्भोरुहलोचनाया: = कमलनेत्राया:; अनङ्गस्य = मदनस्य, य: साम्राज्यमहाभिषेक: = चक्रवर्तित्वज्ञापकं महाभिषेचनम्, तत्सम्बन्धिनौ कुम्भौ = कलशौ; इवेति सादृश्ये; वक्षोरुहौ = स्तनौ, परस्या: = अन्यस्या:; मङ्गलशृङ्गसंस्थै: = मङ्गलकरक्रीडाम्बुयन्त्रस्थै:, वारिभरै: = जलदै:; अवाकिरन् = व्यक्षिपन्, अपूरयन्नित्यर्थ: | काश्चिदिति शेष: ॥54॥ @174 विभूषणैर्विद्रुम-पुष्पराग-वैडूर्य-गारुत्मत- पद्मरागै: {1. पुष्पराग-पा^ |} | अङ्गच्युतैरम्बुजलोचनानां {2. अम्बुच्युतै:--पा^, क^ |} रत्नाकरोऽभूत् कमलाकरोऽपि ॥55॥ विभूषणैरिति । अम्बुजलोचनानाम् = कमलनयनाम्, अङ्गभ्य: = अव- यवेभ्य:, च्युतै: = जले पतितै:, विद्रुमेण, पुष्परागेण, वैदूर्येण, गारुत्मतेन, पद्म- रागेण-इत्यादि रत्नजातिभेदै:, विभूषणइ: = अलङ्करणइ:, स कमलाकर: = पद्मा- करोऽपि रत्नाकर: = समुद्र:, अभूत् = बभूव ॥55॥ एवं स कृत्वा सरसीविहारं सहावरोधै: सरसीरुहाक्ष: | उत्तीर्य तस्यास्तटसन्निविष्टं बद्धोपचारं सदनं विवेश ॥56॥ एवमिति । सरसीरुहाक्ष: = कमलनयन:; स: = असौ कुमार:; अवरोधै: = अन्त:पुरजनै: सह, सरसीविहारम् = जलविहारम्; कृत्वा = विधाय, तत उत्तीर्य, = प्रस्थाय, तस्या: = वाप्या:; तटसन्निविष्टम् = तोरे निर्मितम्, बद्धोपचारम् = सन्नि- हितराजोपचारमित्यर्थ:; सदनम् = गृहम्, "निशान्तवस्त्यसदनभवनागार- मन्दिरम्" इत्यमर: | विवेश = प्रविष्टवान् ॥56॥ तत्रानुरक्तै: सह मित्रवर्गइ: सङ्कल्पिताकल्पविकल्पवेष: | रसोत्तरव्यञ्जनपाकहृद्यमाहारमार्य: परमभ्यनन्दत् ॥57॥ तत्रेति । तत्र = तीरसन्निविष्टगृहे, अनुरक्तै: = प्रेमयुतै:, मित्रवर्गइ: = सुहृज्जनै: सह; सङ्कल्पिता: = विरचिता:, आकल्पविकल्पा: = मण्डनविशेषा: यस्मिन् तादृशे, वेष: = परिधानम्, यस्य स:; आर्य: = श्रेष्ठ: स राजकुमार:; "स्यादा- मण्डने; कल्पने चापि" इति हेमचन्द्र: | रसेन = समुचिततत्तद्रसेन, उत्तर: = श्रेष्ठो यो व्यञ्जनानाम् = तेमनादीनाम् पाक: = पचनम्, तेन हृद्यम् = हृदय- प्रियम्; "व्यञ्जनंश्मश्रुचिह्नयो: | तेमनेऽवयवे कादौ" इति हेमचन्द्र: | परम् = विशिष्टम्; आहारम् = भोजनम् = अभ्यनन्दत् = अभिनन्दितवान् ॥57॥ @175 विचित्रपट्टास्तरणोपपन्नं विकीर्णपुष्पप्रकरं कुमार: | अभ्यन्तरस्थापितभद्रपीठमास्थानिकं मण्डपमध्यवात्सीत् ॥58॥ विचित्रेत्यादि । तत: स: कुमार: = सिद्धार्थ:; विचित्रै: = नानावर्णइ:, पट्टा- स्तरणइ: = कौशेयपरिस्तरणै:, उपपन्नम् = युक्तम्; विकीर्ण: = विक्षिप्त:, पुष्पप्रकर: = प्रसूनराशिर्यस्मिंस्तम्; अभ्यन्तरे = अन्तर्भागे, स्थापितम् = प्रतिष्ठितम्, भद्रपीठम् = भद्रासनं यस्मिंस्तम्; आस्थानिकम् = सभासम्बन्धिनम्, मण्डपम् = प्रकोष्ठविशेषम्, अध्यवात्सीत् = अवसत् ॥58॥ तत्र क्षोणीरमणतनयो मण्डपे वाणिनीनां {1. वाहिनीनाम्--पा^ |} नृत्तारम्भैर्निरुपमरसैर्वाद्यघोषैर्मनोज्ञै: | वीणानादै: {2. वीणावादैश्च--क^ |} श्रवणसुभगैर्वेणुनादैश्च हृद्यै: श्रीमानह्नस्त्रिभुवनगुरु: शेषमेष व्यनैषीत् ॥59॥ इति बुद्धघोषचरिते पद्यचूड्+आमणिनाम्नि महाकाव्ये सप्तम: सर्ग: ॥ तत्रेति । तत्र = मण्डपे, एष: = अयं श्रीमान् = लक्ष्मीवान्; त्रिभुवनगुरु: = लोक- त्रयगुरु:; क्षोणीरमणस्य = पृथ्वीपते:, तनय: = कुमार:; निरुपमा: = असदृशा:, रसा: = शृङ्गारादयो येषु तै:; वाणिनीनाम् = नर्तकीनाम्; "वाणिन्यौ नर्तकी- दूत्यौ" इत्यमर: | नृत्यारम्भै: = नाट्यप्रक्रमै:, मनोज्ञै: = मनोहरै:; बाद्यघोषै: = वाद्यध्वनिभि:; श्रवणसुभगइ: = कर्णप्रियै:; वीणानादै: = सुषिरवाद्यध्वनिभि:; अह्न: = दिवसस्य; शेषम् = शेषभागम्; व्यनैषीत् = व्यतीयाय ॥59॥ इति पद्यचूड्+आमणिनामके महाकाव्ये कीर्त्तिव्याख्यायां सप्तम: सर्ग: ॥ @176 अष्टम: सर्ग: सूर्यास्तकालवर्णनम् तत्रान्तरे बिम्बममन्दरागं पपात भानोर्दिशि पश्चिमायाम् । आकाशकोशाद् गलितस्य नीलाद् आकृष्टलीलं मणिदर्पणस्य ॥1॥ अथ पञ्चशिंशत्या पद्यै: सूर्यास्तगमनसमयं वर्णयति कविस्तत्रेत्यादिना । तत्रान्तरे = अह्नोऽवसाने; भानो: = सूर्यस्य; नीलात् = नीलवर्णात्; आकाश- कोशात् = गगनरूपपिधानात्, गलितस्य = पतितस्य; मणिदर्पणस्य = मणिमुकुरस्य, आकृष्टा = प्राप्ता, लीला = शोभा, येन तम्; अमन्दरागम् = अतिरक्तम्, बिम्बम् = आकारम्, पश्चिमायाम् = चरमायाम्, दिशि = काष्ठायाम्; पपात = पतितवान् ॥ आकाशसिन्धोरपराह्णकर्णधाराधिप: संहृतरश्मिजाल: | प्रक्षेपणीभि: स्फटिकात्मिकाभिर्दिगन्ततीरं तरणिं निनाय ॥2॥ आकाशेत्यादि । आकाश: = गगनमेव सिन्धु: = समुद्रस्तस्य; "उदन्वानु- दधि: सिन्धु:" इत्यमर: | अपराह्ण: = सायङ्काल एव कर्णधाराधिप: = नाविका- नाम्पति:; संहृतम् = संक्षिप्तम्, रश्मीनाम् = सूर्यकिरणानामेव रश्मीनाम् = रज्जू- नाम्; जालम् = समूहो येन स:; स्फटिकात्मिकाभि: = सूर्यकान्तशिलारूपाभि:; "स्फटिकोऽर्को रविग्रावा सूर्यकान्तोऽनलोपल:" इति वैजयन्ती । प्रक्षे- पणीभि: = नौकादण्डै:, "नौकादण्ड: क्षेपणी स्यात्" इत्यमर: | तरणिम् = सूर्य- मेव नावम्; "द्यमणौ तरणि: पुंसि कुमारी-नौकयोस्त्रिषु" इति त्रिकाण्ड- शेष: | दिगन्ततीरम् = दिगन्ततटम्; निनाय = अनैषीत् ॥2॥ अशोकपुष्पस्तबकाभिताभ्रमस्ताचले मण्डलमुष्णभानो: | बभार सिन्धोर्मथने विषक्तप्रवालवल्लीवलयस्य शोभाम् ॥3॥ अशोकेत्यादि । अस्ताचले = अस्ताद्रौ; अशोकस्य = अशोकवृक्षस्य, पुष्प- स्तबक इव = पुष्पगुच्छ इव, अभिताम्रम् = अतिरक्तम्; उष्णभानो: = सूर्यस्य; @177 मण्डलम् = वृत्तम्; सिन्धो: = समुद्रस्य, मथने = आलोडने; विषक्तस्य = लग्नस्य; प्रवालवल्लीवलयस्य = विद्रुमलतामण्डलस्य, शोभाम् = कान्तिम्; बभार = धार- यामास ॥3॥ भास्वानभीप्सु: परलोकयात्रां पद्माकरेषु प्रतिबिम्बलक्षात् । आप्रच्छनार्थ प्रियबान्धवानामम्भोजिनीनामिव सम्प्रविष्ट: ॥4॥ भास्वानिति । परलोकयात्राम् = देशान्तरगमनम्, अभीप्सु: = प्राप्तुमिच्छु:; भास्वान् = सूर्य:; पद्माकरेषु = पद्मसर:सु; प्रतिबिम्बलक्षात् = प्रतिबिम्बव्याजात्; "लक्षं व्याजशरव्ययो:" इति हेमचन्द्र: | प्रियाश्च ते बान्धवा = बन्धुजना यस्य तेषाम्; आप्रच्छनार्थम् = आलिङ्गनकुशलप्रश्नादिना सभाजनार्थम्; "आनन्दन- सभाजने, आप्रच्छनम्" इत्यमर: | अम्भोजिनीनाम् = अम्भोजसमूहानाम्, "खलादिभ्य इनिर्वक्तव्य:" (पा^ सू^ वा^ 4.2.51) इति समूहार्थे इति- प्रत्यये, ङीप् । सम्प्रविष्ट: = प्रवेशमाप्त इव । बभूवेति शेष: ॥4॥ क्रमेण मध्यं चरमाम्बुराशे: प्राभाकरं बिम्बमलञ्चकार । हरिन्मणिश्याममिवाच्युतस्य वक्ष:स्थलं कौस्तुभनाम रत्नम् ॥5॥ क्रमेणेति । चरमाम्बुराशे: = पश्चिमसमुद्रस्य, मध्यम् = मध्यभागे; प्रभाकर- स्येदं प्राभाकरम् = सूर्यसम्बन्धि, "तस्येदम्" (पा^ सू^ 4.3.120) इत्यण् प्रत्यय: | बिम्बम् = मण्डलम्; "बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमर: | अच्यु- तस्य = विष्णो:, वक्ष:स्थलम् = वक्ष:स्थानं; कौस्तुभ इति नाम = आख्या यस्य तत्; हरिन्मणिवत् = नीलरत्नवत्, श्यामम् = श्यामवर्णम्, रत्नम् = मणि:; इवेति सादृश्ये । क्रमेण = क्रमश:; अलञ्चकार = शोभयामास ॥5॥ आवर्तवेगादपराम्बुराशेरावृत्तबिम्बं {1. ^रावर्तमानं-क^, पा^ |} हरिदश्वबिम्बम् । भूयोऽपि चक्रभ्रममुन्मृजार्थमारोपितं {2. ^मुन्मार्जनार्थ^-क^, पा^ |} @178 आवर्तेत्यादि । आवर्तस्य = जलभ्रमस्य, वेगात् = प्रवाहात् (जवात्); "आवर्त: पयसां भ्रम:", इति वैजयन्ती, "वेग: प्रवाहजवयो:" इति चामर: | अपराम्बुराशे: = पश्चिमसमुद्रस्य, आवृत्तम् = भ्राम्यत्, बिम्बम् = प्रतिबिम्बं यस्य तत्, "बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले" इति हैमा: | हरित: = नीला:, अश्वा: = हया: यस्य स: हरिदश्व: = सूर्य: "द्युमणिर्हरिदश्वोऽद्रि:", इति वैजयन्ती । तस्य बिम्बम् = मण्डलम्, विश्वसृजा = ब्रह्मणा, चक्रस्य = शाण- चक्रस्य, भ्रमम् = भ्रमणम्, भ्राम्यच्चक्रमित्यर्थ:, उन्मृजार्थम् = उत्तेजनार्थम्, भूयोऽपि = पुनरपि, आरोपितम् = चालितम्; इव; रेजे = शुशुभे ॥6॥ मया विनाब्धि: {1. विनासीत्-वि^ |} प्रलयप्रसङ्गं {2. प्रसङ्गे-पा^ |} वेला कदाचिन्न विलङ्घितेति । सत्यं चकारेव तदङ्गहस्तैरादाय तप्तारुणलोहकूटम् ॥7॥ मयेति । अब्धि: = समुद्र:, मया = समुद्रेण, प्रलयप्रसङ्गं विना = प्रलयकाल- सम्बन्धं वर्जयित्वा, कदाचित् = कदापि, वेला = तीरम्, मर्यादा च, न विल- ङ्घिता = नातिक्रान्ता" -इति सत्यम् = शपथम्, "सत्यं शपथतथ्यया:" इत्यमर: | तरङ्गा: = वीचय एव हस्ता: = करा:, तै:, तप्तम् = सन्दीप्तम्, अरुणम् = रक्त- वर्णम्, सूर्यमेव लोहकूटम् = अय:पिण्डम्, "अयोघने शैलशृङ्गे सोराङ्गे कूटम- स्त्रियाम्" इत्यमर: | आदाय = गृहीत्वा, चकार = कृतवान् ॥7॥ दिनावसानेन परीक्षकेण मन्दप्रदीप्तिद्युमणिर्महार्ह: {3. महार्हम्-क^ |} | और्वाग्निना तेजयितुं किलान्तरुदन्वदङ्गारभरे {4. 0दङ्गारभरै:-क^ |} निरस्त: ॥8॥ दिनेत्यादि । दिनावसानेन = परीक्षकेण = सायङ्कालरूपस्वर्णपरीक्षकेण, मन्दप्रदीप्ति: = मन्दप्रभोऽपि, महार्ह: = महार्घ:, द्युमणि: = सूर्य:, और्वाग्निना: = वडवानलेन, तेजयितुम् = प्रकाशयितुम्, किलेति इवार्थे । अन्त: = अन्तभागे, स्थितेनेति शेष:, और्वाग्निना इत्यस्य विशेषणम्, समुद्र एव, अङ्गाराणाम् = निरग्नीनां दग्धकाष्ठानाम्, भर: = समूह:, तस्मिन्, निरस्त: = क्षिप्त: ॥8॥ @179 अस्तङ्गते भर्तरि भृङ्गमालामङ्गल्यसूत्रं दिवसान्तधात्री । अम्भोजिनीनामपसौरभाणामपाकरोदम्बुरुहोपकण्ठात् ॥9॥ अस्तमिति । दिवसान्तधात्री = सन्ध्यारूपा उपमाता, भर्तरि = पत्यौ, सूर्ये वा, अस्तं गते = अन्तमिते, नष्टे च; अपसौरभाणाम् = गन्धहीनानाम्, कुंकुम- रहितानां वा, मृतभर्तृकानामित्यर्थ:, "सौरभं घुसृणं च तत्" इति त्रिकाण्ड- शेष: | अम्बुरुहोपकण्ठात् = पद्मरूपकण्ठसमीपात्, पद्मसमीपाच्च, भृङ्गमाला = भ्रमरपंक्तिरेव मङ्गल्यसूत्रम् = मङ्गल्यतन्तुम्, अपसारयामास ॥9॥ विश्लेषदु:खादिव तिग्मभानो: सङ्कोचभाजां नलिनीवधूनाम् । शोकाग्निधूमालिरिवोज्जजृम्भे भृङ्गावली पङ्करुहाननेभ्य: ॥10॥ विश्लेषेत्यादि । तिग्मभानो: = तीक्ष्णकिरणस्य सूर्यस्य, विश्लेष: = वियोगस्य, दु:खात् = व्यसनात्, सङ्कोचभाजाम् = मुकुलीभाव प्राप्तानाम्, नलिनी- वधूनाम् = कमलिनीरूपवधूनाम्, पङ्करुहाण्येवाननानि = मुखानि, तेभ्य:, शोका- ग्ने: धूमपरम्परा, इव, भृङ्गावलि: = भृङ्गसमूह:, ऊज्जजृम्भे = उज्जृम्भणं प्राप ॥ सौरभ्यलोभात् सविधे चरन्ती भृङ्गावली पद्मवनेषु रेजे । वियोगिनीभिर्नलिनीवधूभिर्व्यापारितोद्वन्धनवागुरेव ॥11॥ सौरभ्येत्यादि । पद्मवनेषु = कमलवनेषु; सौरभ्यलोभात् = सुगन्धतृष्णया, सविधे = समीपे, चरन्ती = उड्डयनं कुर्वन्ती, भृङ्गावली = भृङ्गसमूह:; वियोगि- नीभि: = विरहिणीभि:; नलिनीभि: = पङ्किनीभिरेव वधूभि: = स्त्रीभि:; व्यापा- रिता = सज्जीकृता; उद्बन्धनाय = मरणसाधनीभूतगलोर्ध्वबन्धनाय, कल्पिता वागुरा = जालम्; इवेति सादृश्ये; रेजे = शोभामाप ॥11॥ @180 विहाय भास्वान् नलिनीं सरागामस्तङ्गतोऽभून्मम बाल्यमित्रम् {1. बालमित्रम्-म^, पा^ |} | इत्यार्तियोगादिव चक्रवाकस्त्यक्त्वा प्रियां दीनतरं ररास ॥12॥ विहायेति । (अयं) भास्वान् = सूर्य:; सरागाम् = रक्तवर्णाम् अनुरक्तां च, विहाय = त्यक्त्वा; अस्तम् = अस्ताचलम्; गत: = प्राप्त: -इति = समानहेतुना; मम = चक्रवाकस्य; बाल्यात् प्रभृति मित्रम् = सखा; अभूत् = बभूव; इति = इत्थम्; आर्त्तियोगात् सुहृद्विरहदु:खसम्बन्धात्; प्रियाम् = पत्नीं चक्रवाकीं प्रति, दीन- तरम् = अतिकरुणया, ररास = चुक्रोश ॥12॥ प्रतायमाना {2. प्रतायमाने-म^, पा^ |} प्रथमेतरस्मिन् काष्ठान्तराले कनति स्म सन्ध्या । दिवानिशान्योऽन्यनिपीड्+अनेन जाज्वल्यमाना ज्वलनप्रभेव ॥13॥ प्रतायमानेति । प्रथमात् = पूर्वदिशात:, इतरस्मिन् = पश्चिमदिशि, काष्ठान्तराले = दिगभ्यन्तरे; "दिशस्तु ककुभ: काष्ठा", "अभ्यन्तरं त्वन्तरा- लम्" इति चामर: | प्रतायमाना = विस्तीर्यमाणा, सन्ध्या = रात्रिन्दिनसंयोजक- समय:, दिवा च निशा च तयो:, अन्योऽन्यनिपीडनेन = परस्परसम्मर्दनेन; जाज्वल्यमाना = अत्यन्तं ज्वलन्ती, ज्वलनप्रभा = वह्निद्युति:; "कृपीटयोनिर्ज्वलन:" इत्यमर: | इवेति सादृश्ये । कनति स्म = बभासे ॥13॥ अस्तङ्गतं भास्करमम्बरश्रीरालोक्य {3. भास्वर^-म^ पा^ |} शोकातिशयाकुलेव । नक्षत्रमुक्ताक्षवटं दधाना सन्ध्यातपं चीवरमाललम्बे ॥14॥ अस्तमिति । भास्करम् = सूर्यम्, अस्तम् = अस्ताचलम्, गतम् = यातम्, आलोक्य = दृष्ट्वा, शोकातिशयेन = दु:खातिशयेन, आकुला = व्याकुला, इव, अम्बरश्री: = गगनलक्ष्मी:; नक्षत्राणाम् = तारकाणाम्, एव, मुक्ताक्षाणाम् = मुक्तामयानामक्षाणाम्, वटम् = सूत्रम्; "गुणो वराटो रज्जु: स्त्री न ना @181 शुल्वा वटी त्रयी" इति वैजयन्ती । दधाना = धारयित्री, सन्ध्यातपम् = सन्ध्या- प्रकाशरूपम्, चीवरम् = वल्कलम्, आललम्बे = शिश्रिये ॥14॥ रुद्राक्षमालावलयोज्ज्वलानि तपोधनानां करपल्लवानि । सन्ध्याप्रणामाय सभृङ्गचक्रइ: सङ्कोचमापु: सह पद्मषण्डै: ॥15॥ रुद्राक्षेति । रुद्राक्षमालानां वलयेन = मण्डलेन, उज्ज्वलानि = दीप्राणि; तपोधनानाम् = तपस्विनाम्, करपल्लवानि = करकिसलयानि; सभृङ्गचक्रइ: = भृङ्गसमूहसहितै:; पद्मषण्डै: = पद्मसमूहै:; सह:; सहोक्तिरलङ्कार:; "सहोक्ति: सहभावश्चेद् भासते जनरञ्जन:" इति लक्षणात् । सन्ध्याप्रणामाय = सन्ध्या- नमस्काराय; सङ्कोचम् = संयमनम्; आपु: = प्रापु: ॥15॥ आकाशनीलोत्पलभृङ्ग भङ्गिराशावधूनीलपटोत्तरीयम् । विश्वम्भराभूमिगृहप्रवेशोऽप्यजृम्भतान्धङ्करणी {1. ^म्भराभूरि^-म^ |} तमिस्रा ॥16॥ आकाशेत्यादि । आकाशस्यैव नीलोत्पलस्य भृङ्गभङ्गि: = भृङ्गश्री:; आशानाम् = दिशामेव वधूनां नीलपटोत्तरीयम् = नीलवर्णसंख्यानवस्त्रम्; विश्वम्भराया: = भूमे:, भूमिगृहे = भूमेरन्तर्भागे निर्मितं तमोव्याप्तं गृहं तद्रूप: प्रवेश: = प्रवेश- स्थानम्; विश्वम्भराच्छादकत्वसाम्यात् नभस: भूमिगृहत्वेनोल्लेख: | अन्ध- ङ्करणी = अन्धं कुर्वती; अनन्धमन्धं क्रियतेऽनयेत्यर्थे "आढ्यसुभगस्थूल^" (पा^ सू^ 3.2.56) इति करणे ख्युन्प्रत्यये, "अरुर्द्विषदजन्तस्य मुम्" (पा^ सू^ 6.3.67) इति मुमि, "naJsnatrIkakkhyuM^staruNa^" इति (पा^ सू^ वा^ 4.1.15) ख्युन्नन्तत्वात् ङीप् । तामस्रा = गाढं तम:; "तमिस्रा स्त्री ध्वान्तनिशि निश्यन्धतमसे न ना" इति वैजयन्ती । अजृम्भत = वृद्धिं प्राप ॥16॥ @182 निष्यन्दमानैरिव चन्द्रकान्तैर्निर्वापितानां तपनोपलानाम् । समीरणोत्था इव धूमसार्थास्तमीभरास्तस्तरुरन्तरिक्षम् ॥17॥ निष्यन्दमानैरिति । निष्यन्दमानै: = स्रवद्भि:, चन्द्रकान्तै: = चन्द्रकान्त- मणिभि:; निरग्नीकृतानामित्यर्थ: | तपनोपलानाम् = सूर्यकान्तशिलानाम्; समीरणोत्था: = वायुना उद्गता:; तमोभरा: = तमोयुक्ता:, धूमसार्था: = धूम- राशय:; अन्तरिक्षम् = गगनम्, तस्तरु: = आवब्रु: ॥17॥ प्रदोषवेधा: {1. ^वेध:-क^, पा^ |} प्रवरस्य ताराप्रशस्तिवर्णान् लिखितुं हिमांशो: | पयोदवीथीफलकं तमिस्रमषीप्रकारैर्मलिनीचकार {2. ^मषीविकारै^-म^ |} ॥18॥ प्रदोषेत्यादि । प्रदोष: = सायङ्काल एव वेधा: = कलाभिज्ञ:; "वेधसो विष्णुधातृज्ञा:" इति वैजयन्ती । प्रवरस्य = श्रेष्ठस्य; हिमांशो: = चन्द्रस्य; तारा: = नक्षत्ररूपान्, प्रशस्तिवर्णान् = प्रशंसाव्यञ्जकाक्षराणि, लिखितुम्; संज्ञापूर्वकविधेरनित्यत्वाद् गुणाभाव: कथञ्चित् साधनीय: | पयोदवीथीम् = आकाशमेव, फलकम् = पट्टम्; तमिस्रमषीप्रकारै: = अन्धकाररूपमषीभेदै:; मलिनीचकार = मलिनं = कृतवती ॥18॥ शर्वस्य सन्ध्याधृतताण्डवस्य कण्ठप्रभापुञ्ज इवान्धकार: | ज्वलिष्यतामोषधिपादपानां किञ्चावृणोद् धूम इवान्तरिक्षम् ॥19॥ शर्वस्येति । सन्ध्यायां धृतम् = कृतम्, ताण्डवम् = नर्तनं येन स: तस्य; शर्वस्य = रुद्रस्य; कण्ठप्रभापुञ्ज: = कण्ठस्य नीलकान्तिसमूह:; इवेति सादृश्ये; अन्धकार: = तम:, ज्वलिष्यताम् = ज्वलनमापत्स्यताम्; ओषधिपादानाम् = ज्यो- तिर्लतानाम्; धूम:, अन्तरिक्षम् = गगनम्, इव; आवृणोद् = आवृतवान् ॥19॥ आवव्रुराकाशमतिप्रभूता आशान्तपर्यस्ततम:समूहा {3. ^तास्तम: समूहा: शतश: समन्तात्-म^ |} | कूलङ्कषा: प्रावृषि वारिराशिं कलिन्दपुत्र्या इव वारिपूरा: ॥20॥ @183 आवब्रुरिति । अतिप्रभूता: = अत्यधिका:, आशान्ते = दिगन्ते, पर्यस्ता: = व्याप्ता:, तमसाम् = अन्धकाराणाम्, समूहा: = राशय:; आकाशम् = गगनम्, प्रावृषि = वर्षर्तौ, कलिन्दपुत्र्या: = यमुनाया:, वारिराशिम् = जलसमूहम्, कूल- ङ्कषा: = तीरद्वयव्यापिन:, कूले कषन्तीति विग्रहे "सर्वकूलाभ्रकरीषेषु कष:" (पा^ सू^ 3.2.42) इति खशि "अरुर्द्विषदजन्तस्य मुम्" (पा^ सू^ 6. 367) इति मुम् । वारिपूरा: = जलौघा इव; आवव्रु: = आवृतवन्त: ॥20॥ विभावरीचम्पककर्णपूरा बभासिरे वेश्मसु दीपलेखा । पलायमानस्य रवे: पटिष्ठैर्बन्दीकृता भास इवान्धकारै: ॥21॥ विभावरीत्यादि । विभावर्या: = रात्र्या एव स्त्रिय:, चम्पककर्णपूरा: = चम्पककुसुमकर्णावतंसा:, वेश्मसु = गृहेषु, दीपलेखा: = दीपराजय:, पलाय- मानस्य = धावत:, रवे: = सूर्यस्य, पटिष्ठै: = अतिशयेन पटुभि:, अन्धकारै: = तमोभि:, बन्दीकृता: = कारागृहीकृता:, भास: = कान्तय:, इवेति सादृश्ये; बभा- सिरे = चकाशिरे ॥21॥ जिज्ञासमानास्तिमिरप्रवृत्तिमर्कस्य चारा इव सञ्चरन्त: | सन्ध्याकृशानोरिव विष्फुलिङ्गास्तमोमणीनां {1. च स्फुलिङ्गा:-म^ |} व्यरुचन् निकाया: ॥22॥ जिज्ञासेत्यादि । तिमिरस्य = तमस: स्वशत्रो:, प्रवृत्तिम् = वृत्तान्तम्, जिज्ञासमाना: = ज्ञातुमिच्छन्त:, जानाते: सन्नन्ताच्छानच् "ज्ञाश्रुस्मृदृशां सनि" (पा^ सू^ 1.3.57) इत्यात्मनेपदम् । अर्कस्य = सूर्यस्य, चारा: = चारपुरुषा:, दूता इत्यर्थ:, "अपसर्पश्चर: स्पश:" इत्यमर: | सन्ध्याकृशानो: = सन्ध्यारूपवह्ने:, विष्फुलिङ्गा: = अग्निकणा:, "त्रिषु स्फुलिङ्गोऽग्निकण:" इत्यमर: | तमोमणीनाम् = खद्योतानाम्, "अथ तमोमणि:, ध्वान्तोन्मेषश्च खद्योत:" इति त्रिकाण्डशेष: | निकाया: = समूहा:, "स्यान्निकाय: पुञ्जराशी" इत्यमर: | इव, व्यरुचन् = रुरुचिरे ॥22॥ @184 निशान्धकारप्रकराम्बुवाहनिष्ठ्यूत धाराकरकाभिरामै: {1. निशाम्बुबाहप्रकरान्धकार^-क^ |} | तारागणैर्दन्तुरमन्तरिक्षं कान्तिं दधौ कैरवकाननस्य ॥23॥ निशेत्यादि । निशायाम् = रात्रौ, ये अन्धकारप्रकरा: = तमोनिकरा:, त एवाम्बुवाहा: = मेघा:, तैर्निष्ठ्यूता: = उद्गीर्णा:, ये धारारूपा: करका: = उपला:, त इवाभिरामा: = मनोहरास्तै:, तारागणइ: = नक्षत्रसमूहै:, दन्तुरम् = व्याप्तम्, अन्तरिक्षम् = गगनम्; कैरवकाननस्य = कुमुदवनस्य, कान्तिम् = श्रियम्, दधौ = धारयामास ॥23॥ निरंकुशानां तिमिरद्विपानां शुण्डाविकीर्णैरिव शीकरौघै: | उद्दामशोभैर्निकरैरुडूनां तारापथ: शर्करिलो बभूव ॥24॥ निरंकुशानामिति । निरंकुशानाम् = निरर्गलप्रवृत्तीनाम्, तिमिरद्विपानां = तमोगजानाम्, शुण्डया = गजकरेण, विकीर्णइ: = विक्षिप्तै:, शीकरौघै: = जलबिन्दु- समूहै:, उद्दामशोभइ: = प्रकृष्टप्रकाशै:, उडूनाम् = तारकाणाम्, निकरै: = समूहै:, "तारकाऽप्युडु वाऽस्त्रियाम्" इत्यमर: | ताराणां = नक्षत्राणाम्, पन्था: = मार्ग:, आकाशमित्यर्थ: | शर्करा: = शिलाभेदा: सन्त्यत्रेति शर्करिल:, "देशे लुबि- लचौ च" (पा^ सू^ 5.2.105) इतीलच्प्रत्यय: | "शर्करा तु शिलाभेदे", "शार्कर: शर्कराधिक: | देश: शर्करिलोऽप्येवम्" इति च वैजयन्ती । बभूव = अभूत् ॥24॥ तमालनीलं तगरावदातैस्तारागणैर्दन्तुरमन्तरिक्षम् । अगस्त्यपीतस्य जहार सिन्धोराकीर्णमुक्तानिकरस्य शोभाम् ॥25॥ तमालेत्यादि । तमालनीलम् = तमालपुष्पवन्नीलम्; तगरवत् = नन्द्या- वर्तपुष्पवत्, अवदातै: = श्वेतै:, तारागणइ: = नक्षत्रसमूहै:, दन्तुरम् = व्याप्तम्, अन्तरिक्षम् = गगनम्, अगस्त्येन = एतन्नामकेन = ऋषिणा, पीतस्य = चुलुकितस्य, आकीर्ण: = विक्षिप्त:, मुक्तानिकर: = मौक्तिकसमूहो यस्मिंस्तस्य, सिन्धो: = समुद्रस्य, शोभाम् = कान्तिम्, जहार = अहार्षीत् ॥25॥ @185 चन्द्रोदयवर्णनम् समुद्रगर्भान्तरमाश्रयन्तं तमोऽपहं चन्द्रमसं तनूजम् । समुद्वहन्ती शतमन्युकाष्ठा शनैर्मुखे पाण्डरतामयासीत् ॥26॥ अथैकर्विशत्या पद्यैश्चन्द्रोदयं वर्णयति कवि:-समुद्रेत्यादिना । समुद्र: = अब्धि:, एव गर्भ: = प्रसवस्थानम्, तस्यान्तरम् = अन्तर्भागम्; आश्रयन्तम् = सेव- मानम्, तम: = अन्धकारम्, पुत्राभावजन्यं शोकं चापहन्तीति तम्; "तमो ध्वान्ते गुणे शोके" इति वैजयन्ती । तनूजम् = पुत्रम् चन्द्रमसम् = शशिनम्; समुद्व- हन्ती = धारयन्ती; उत्यापयन्तीत्यर्थ:; शतमन्युकाष्ठा = ऐन्द्री दिक्, प्राचीत्यर्थ:; मुखे = प्रारम्भभागे, आनने च, पाण्डरताम् = धवलताम्; अयासीत् = प्राप ॥26॥ चकाशिरे चन्द्रमस: समुत्था: समुद्रगूढस्य मयूखमाला: | पीत्वा प्रवाहं तिमिभि: सरन्ध्रै: शिरोभिरूर्ध्वप्रहिता इवाप ॥27॥ चकाशिरे इति । समुद्रे = अब्धौ, गूढस्य = अन्तर्वर्तिन:, चन्द्रमस: = शशिन:, समुत्था: = उत्थिता:, मयूखमाला: = रश्मिमाला:; तिमिभि: = मत्स्यविशेषै:; प्रवाहम् = पूरम्; पीत्वा = निपीय, सरन्ध्रै: = सच्छिद्रै:, शिरोभि: = मस्तकै:, करणभूतै:, ऊर्ध्वं प्रहिता: = प्रेषिता:; आप: = जलानीव; चकाशिरे = शुशुभिरे । तिमयो नाम महाकाया: सरन्ध्रशिरस्का: सामुद्रा मत्स्यविशेषा: | एषां सर- न्ध्रशिरस्कत्वं महाकविना कालिदासेन रघुवंशेऽप्युक्तम्; यथा हि- "ससत्त्वमादाय नदीमुखाम्भ: सम्मीलयन्तो विवृताननत्वात् । अमी शिरोभिस्तिमय: सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान्" ॥ इति ॥27॥ अर्धोदित: शीतकरस्य बिम्ब: किञ्चित् समाविष्कृतलाञ्छनश्री: | शृङ्गारयोनेस्त्रिजगज्जिगीषोर्विषाङितो बाण इवार्धचन्द्र: ॥28॥ @186 अर्धोदित इति । शीतकरस्य = शीतकिरणस्य, चन्द्रमस:, अर्धोदित: = अर्धो- द्गत:; बिम्ब: = आकार:; किञ्चित् समाविष्कृता = प्रकटिता, लाच्छनश्री: = चिह्नशोभा येन स:; त्रिजगज्जिगीषो: = त्रिभुवनं विजेतुमिच्छो:; शृङ्गार- योने: = मदनस्य, "शृङ्गारयोनि: श्रीपुत्र:" इत्यमर:; विषाङ्कित: = विषेण चिह्नित:; अर्धचन्द्र: = अर्धचन्द्राकारो बाण: | इवेति सादृश्ये । शुशुभे इति शेष: ॥28॥ तमालनीलस्य समुद्रविष्णोस्ताराधिभूमण्डलपुण्डरीकम् । आवर्तनाभीविवरादुदस्थादालक्ष्यचिह्न भ्रमराभिरामम् ॥29॥ तमालेत्यादि । तमालपुष्पवत् नीलवर्णस्य; समुद्रविष्णो: = समुद्ररूप- विष्णो:, ताराधिभुव: = नक्षत्रराजस्य चन्द्रस्य मण्डलमेव पुण्डरीकम् = सिताम्भो- जम्; "अधिभूर्नायको नेता", "पुण्डरीकं सितोम्भोजम्" इति चामर: | आल- क्ष्येण = दृश्येन, चिह्नेनैव भ्रमरेण, अभिरामम् = मनोहरम्, आवर्तस्य = भ्रमे:, एव, नाभ्या: = तुन्दकूप्या:, विवरात् = रन्ध्रात्; उदस्थात् = उदतिष्ठत् ॥29॥ समुज्जिहानं लवणाब्धिमध्यात् तारापतेर्मण्डलमुत्तरङ्गात् । उवाह तस्मादभिमथ्यमानादुन्मज्जदैरावतकुम्भलीलाम् ॥30॥ समुज्जिहानमिति । तस्मात् = अमुष्मात्, उद्गता: = उत्थिता:; तरङ्गा: = वीचयो यस्मात्; अभिमथ्यमानात् = प्रमथ्यमानात्; लवणाब्धिमध्यात् = लवण- समुद्रान्तर्भागात्; तारापते: = नक्षत्रराजस्य चन्द्रस्य; मण्डलम् = वृत्तम्; समुज्जि- हानम् = वर्धमानम्; उन्मज्जत: = उद्गच्छत:; ऐरावतस्य = इन्द्रगजस्य; कुम्भ- लीलाम् = मस्तकशोभाम्, उवाह = वहति स्म ॥30॥ उद्यच्छमानस्तुहिनांशुमाली यत: प्रवालारुणमण्डलोऽभूत् । तद्वाडवेनार्णवमूषिकायामावर्जितैराहित एव रत्नै: ॥31॥ @187 उद्यच्छमान इति । उद्यच्छमान: = उद्गच्छन्, तुहिनानाम् = हिमानाम्, अंशूनाम् = किरणानाम्, माला अस्यास्तीति तथोक्त:, यत: = यस्मात् कारणात्, प्रवालवत् = विद्रूमवत्, अरुणमण्डल: = रक्तमण्डल:, अभूत् = अभवत्; तत् = कारणं तु, बाडवेन = बडवाग्निना, "बाडवो बडवानल:" इत्यमर: | अर्णव: = समुद्र एव, मूषा एव मूषिका = तैजसावर्तनी, आवर्जितै: = द्रावितै:, रत्नै: = मणिभि:, आहित: = कृत: | समुद्रमूषायां बडवाग्निना रत्नानि विद्राव्य विनिर्मितत्वादेव चन्द्रस्यारुणकान्तिरिति भाव: ॥31॥ सधैर्यमादाय {1. सधीरमादाय-म^, क^, पा^ |} तटेषु पादं पूर्वाद्रिमारोहति राजसिंहे । भूता इव ध्वान्तमतङ्गजेन्द्रा महीभृतां गह्वरमाश्रयन्ते ॥32॥ सधैर्यमिति । तटेषु = सानुषु, "प्रपातस्तु तटी भृगु:" इत्यमर: | पादम् = किरणम्, चरणं च, "पादरश्म्यंघ्रितुर्याशा:" इत्यमर: | सधैर्यम् = धैर्यसहितम्, आधाय = निक्षिप्य, राजसिंहे = चन्द्ररूपसिंहे, पूर्वाद्रिम् = उदयाचलम्, आरोहति = आरोहणं कुर्वति, सति, ध्वान्तानि = तमांसि एव, मत्तगजेन्द्रा: = उन्मत्तगजा- धिपा:, भीता: = भयमाप्ता:, सन्त:, महीभूताम् = पर्वतानाम्, गह्वरम् = गुहाम्, "गह्वरं कन्दरे दम्भे" इति वैजयन्ती । आश्रयन्ते = सेवन्ते ॥32॥ अस्ताद्रिशृङ्गस्खलिताग्रपाद: पपात भास्वानपराम्बुराशौ । इतीव भीत: कटकान् करेण स्पृष्ट्वारुरोह प्रथमाद्रिमिन्दु: ॥33॥ अस्ताद्रीत्यादि । अस्ताद्रे: = अस्ताम्बलस्य, शृङ्गात् = शिखरात्, स्खलित: = चलित:; अग्रपाद: = पादाग्रम्, रश्म्यग्रं च यस्य स:, भास्वान् = सूर्य:, अपरा- म्बुराशौ = पश्चिमसमुद्रे पतित: = पतनमाप्त:-इतीव = इति मत्वा, इन्दु: = चन्द्र:, कटकान् = अद्रिनितम्बान्, "कटकोऽस्त्री नितम्बोऽद्रे:" इत्यमर: | करेण = किर- णेन, हस्तेन च, "बलिहस्तांशव: करा: "इत्यमर:" | स्पृष्ट्वा = अवलम्ब्य, प्रथमाद्रिम् = उदयपर्वतम्, आरुरोह = आरूढवान् । अन्यविपद्दर्शनेनान्यस्य जागरूकता भवतीति भाव: ॥33॥ @188 नवोदयालोहितमिन्दुबिम्बं विदिद्युते पार्वणमम्बरान्ते । सायाह्नमुद्राधिकृतेन धातुद्रवेण संन्यस्तमिवैकचिह्नम् ॥34॥ नवोदयेति । अम्बरान्ते = गगनतले, पर्वणि भवं पार्वणम् = पूर्णम्, नवोदयेन नूतनाविर्भावेन, आलोहितम् = सम्यग्ररक्तम्, इन्दुबिम्बम् = चन्द्रबिम्बम्, साया- हनेन = सायङ्कालेनैव मुद्रायां कोशादीनामङ्कने, अधिकृतेन = नियुक्तेन, कर्त्रा, धातुद्रवेण = गैरिकेण करणेन, संन्यस्तम् = निक्षिप्तम्, एकचिह्नम् = एकाङ्कनम्, इवेत्युत्प्रेक्षायाम्, विदिद्युते = द्युतिमाप ॥34॥ विभावरीश: करपल्लवेन भृङ्गावलीमङ्गलसूत्रमालाम् । कुमुद्वतीनां कुमुदोपकण्ठे संयोजयामास सकौतुकानाम् ॥35॥ विभावरीश इति । विभावरीश: = निशाधिपतिश्चन्द्र:, करपल्लवेन = स्व- कीयकरकिसलयेन, सकौतुकानाम् = विकासिनीनां प्रतिसरसूत्रसहितानां च "कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले" इति वैजयन्ती । कुमुद्वतीनाम् = कुमुदि- नीनाम्, भृङ्गावली एव मङ्गलसूत्रमाला, ताम्; कुमुदोपकण्ठे = कुमुदरूपकण्ठे, कुमुदसमीपे च, संयोजयामास = नियोजयामास ॥35॥ आकर्ण्य गानं मधुपाङ्गनानां कर्णामृतं पीत इवामृतांशु: | दिदेश ताभ्यो मकरन्दगर्भमामुद्रितं कैरवकोशजातम् ॥36॥ आकर्ण्येति । मधुपाङ्गनानाम् = भ्रमरीणाम्, कर्णामृतम् = कर्णयोरमृतत्वात् प्रीतिजनकम्, गानम् = गीतम्, आकर्ण्य = श्रुत्वा; प्रीत: = प्रसन्न इव, अमृतांशु: = चन्द्र:, ताभ्य: = गायिकाभ्य:, आमुद्रितम् = ईषन्मुकुलितम्, लाञ्छितं च, मक- रन्द: = पुष्परस:, गर्भे = अन्त: प्रदेशे यस्य तत्, कैरवकोशा: = कुमुदमुकुला एव कौशा: = धनराशय:, तेषां जातम् = समूहम्, "कोशोऽस्त्री कुड्मले दिव्ये शास्त्रे- 'र्थौघे गृहे तनौ" इति वैजयन्ती । दिदेश = प्रदत्तवान् ॥36॥ @189 पत्यु: करस्पर्शपरिश्लथस्य तमिस्रकेशस्य निशाङ्गनाया: | नवप्रसूनैरिव विप्रकीर्णैर्नक्षत्रजालै: शुशुभे नभ:श्री: ॥37॥ पत्युरिति । पत्यु: = चन्द्रस्य, कराणाम् = हस्तानां किरणानां च, स्पर्शेन = सम्पर्केण, परिश्लथस्य = शिथिलस्य, निशाङ्गनाया: = रात्रितरुण्या:, तमिस्र- केशस्य = तमोरूपकचस्य, विप्रकीर्णइ: = अभित: पतितै:, नवप्रसूनै: = नूतनपुष्पै:, इवेति सादृश्ये, नक्षत्रजालै: = तारागणइ:, नभ:श्री: = गगनशोभा; शुशुभे = रुरुचे ॥37॥ विपक्वताराधिपबिम्बशङ्खविमुक्तमुक्ताफलदन्तुरेव {1. ^तारापति^-म^ |} | व्योमापगाशीकरराजितेव विदिद्युते तारकिता नभ:श्री: ॥38॥ विपक्वेत्यादि । विपक्वम् = फलोन्मुखम्, अविकलसञ्जातमिति यावत्, यत् ताराधिपबिम्बम् = चन्द्रमण्डपम्, तदेव शङ्ख:, तेन विमुक्तै: = अभिवृष्टै:, मुक्ताफलै:, दन्तुरा = व्याप्ता, व्योमापगाया: = स्वर्णद्या:, शीकरै: = बिन्दुभि:, राजिता = प्रकाशिता, इवेति सादृश्ये; तारकिता = सञ्जाततारका, नभ:श्री: = गगनद्युति:, विदिद्युते = विशेषेण द्युतिमाप्तवती ॥38॥ आकाशशय्यातलमश्नुवाने सुधाकरे भर्तरि सानुरागे । श्यामाङ्गनायास्तिमिरान्तरीयमाकाश मध्यादपयातमासीत् ॥39॥ आकाशेत्यादि । सानुरागे = अनुरागेण = रत्या, रक्तवर्णेन च सहिते, भर्तरि = स्वामिनि, सुधाकरे = चन्द्रे, आकाशरूपि शय्यातलम् = शयनप्रदेशम्, अश्नुवाने = अधितिष्ठति, सति, श्यामाया: रात्रिरूपिण्या एव यौवनमध्य- स्थायाश्च स्त्रिय:, तिमिरान्तरीयम् = तमोरूपपरिधानीयम्, आकाशमध्यात् = गगनमध्यात्, आकाशतुल्यमध्यभागाच्च, अपयातम् = गलितम्, आसीत् = अभूत् ॥39॥ @190 पति: पशूनामिव कालकूटं पतिं नदीनामिव कुम्भयोनि: | आदाय चन्द्र: करपल्लवेन गाढान्धकारं कवलीचकार ॥40॥ पतिरिति । पशूनां पति: = रुद्र:, कालकूटम् = हालाहलमिव; कुम्भयोनि: = अगस्त्य:; नदीनाम् = सरिताम्, पतिम् = समुद्रमिव, चन्द्र: = शशी; करपल्लवेन = करकिसलयेन, गाढम् = निविडम्; अन्धकारम् = तम:; कवलीचकार = भक्षया- मास ॥40॥ वियोगदु:खादिव पाण्डराङ्गीं विलम्बमानभ्रमरालकान्ताम् । कुमुद्वतीमासवपुष्पदिग्धामाश्वासयामास करेण चन्द्र: ॥41॥ वियोगेत्यादि । चन्द्र: = शशी; वियोगदु:खात् = विरहखेदात्; इव, पाण्ड- राङ्गीम् = धवलावयवाम्; विलम्बमान: = परिलम्बमान:; भ्रमरा एवालकान्तो यस्यास्ताम्; आसवभरितै: पुष्पै: = कुसुमै:, दिग्धाम् = व्याप्ताम्, शैत्योपचाराय सर्वाङ्गेषु निक्षिप्तपुष्पामिति यावत्; कुमुद्वतीम् = कुमुदिनीम्; करेण = किरणेन, हस्तेन च; आश्वासयामास = आश्वस्तां कृतवान् ॥41॥ वेलाजलेषु मणिदर्पणविभ्रमेषु च्छायागतेन शशलाञ्छनमण्डलेन । वाराकरो वरुणभूपतिना मणीनामेकाकरो रचितमुद्र इवाशशङ्क: ॥42॥ वेलाजलेष्विति । वरुणभूपतिना = वरुणमहाराजेन; मणिदर्पणस्य विभ्रम इव विभ्रमो येषां तेषु; वेलाजलेषु = प्रवृद्धजलेषु; छायागतेन = प्रतिबिम्बितेन; शशलाञ्छनमण्डलेन = चन्द्रमण्डलेन; वाराम् = जलानाम्; आकर: = समुद्र:; "आप: स्त्री भूम्नि वार्वारि" इत्यमर: | मणीनाम् = रत्नानाम्, एकाकर: = एकखनि:; रचिता = कृता, मुद्रा = चिह्नम्, यस्मिन् स:, इव, आशशङ्के = आशङ्कित: ॥42॥ अन्त: परिस्फुरितबालतमालकान्तिरालक्ष्यते स्म रजनीकरमण्डलश्री: | आसृक्वभागविवृताननसैहिकेय दंष्ट्राकरालगरलद्रवमुद्रितेव ॥43॥ @191 अन्तरित्यादि । अन्त: = अभ्यन्तरे, परिस्फुरिता, बालतमालस्य = बाल- तापिच्छकुसुमस्य, कान्तिरिव कान्तिर्यस्य स:; आसृक्वभागम् = ओष्ठप्रान्त- पर्यन्तम्, विवृताननस्य = व्यावृत्तमुखस्य, सइंहिकेयस्य = राहो:, दंष्ट्रयोर्य: कराल: = भयङ्कर:; गरलद्रव:, तेन मुद्रिता = चिह्निता, "प्रान्तावोष्ठस्य सृक्वणी" "सइंहिकेयो विधुन्तुद:" इति चामर:, "करालं दन्तुरे तुङ्गे भीषणे चाभिधेयवत्" इति मेदिनी । इवेति सादृश्ये । रजनीकरस्य = चन्द्रस्य, मण्डलश्री: = मण्डल- शोभा, आलक्ष्यते स्म = दृश्यते स्म । कलङ्क: ग्रहणकालिकराहुमुखसम्बन्ध- संक्रान्तविषमिव बभाविति भाव: ॥43॥ बिम्बं प्रदर्शितकुरङ्गकलङ्करेखं व्यक्तं बभौ कुमुदिनीकुलदैवतस्य । आवर्तमण्डलमिवाचल सार्वभौमकन्याकलिन्दतनयामिलनोपजातम् ॥44॥ बिम्बमिति । प्रदर्शिता = प्रकटिता, कुरङ्गरूपा कलङ्करेखा यस्य तत्, कुमुदिनीकुलदैवतस्य = चन्द्रस्य, व्यक्तम् = स्पष्टम्, बिम्बम् = मण्डलम्, अचला- नाम् = पर्वतानाम्, सार्वभौम: = चक्रवर्ती हिमवान्, तस्य कन्याया: = गङ्गाया:, कलिन्दतनयाया: = यमुनायाश्च, मिलनेन = सङ्गमेन, उपजातम् = उत्पन्नम्, आवर्तमण्डलम् = जलभ्रमचक्रमिव, बभौ = शुशुभे ॥44॥ अन्त:स्फुरन्मृगकलङ्कमभंगुराभमत्यर्थमेव शुशुभे द्विजराजबिम्बम् । ताटङ्कचक्रमिव दन्तमयं तमिस्रावामभ्रुवो मरकताङ्कितमध्यदेशम् ॥45॥ अन्तरित्यादि । अन्त: = मध्यभागे, स्फुरत् = भासमान:, मृगकलङ्कम् = मृग- चिह्नं यस्य तत्, अभङ्गुराभम् = अनश्वरद्युति, द्विजराजबिम्बम् = चन्द्रमण्डलम्, तमिस्रावामभुव: = निशाङ्गनाया:, दन्तमयम् = दन्तानां विकारस्तादृशम्, मरक- तेन = हरिन्मणिना, अङ्कित: = चिह्नितो मध्यदेशो यस्य तम्; ताटङ्कचक्रम् = कर्ण- कुण्डलम्; "ताटङ्कस्तु तालपत्रं कुण्डलं कर्णवेष्टक:" इति हेमचन्द्र: | अत्यर्थम् = अत्यन्तम्, शुशुभे = बभौ ॥45॥ @192 अन्तर्मलीमसमभादमृतांशुबिम्बमम्भोदवातमलिनोदर दर्पणाभम् । कण्ठप्रभप्रसरकर्बुरितान्तरालं भिक्षाकपालमिव किञ्च कपालपाणे: ॥46॥ अन्तरित्यादि । अम्भोदवातेन = मेघवायुना, मलिनाम्, उदरम् = मध्यम्, यस्य, तादृशस्य, दर्पणस्य = मुकुरस्य, आभा = कान्तिरिव कान्तिर्यस्य तत्, "दर्पणे मुकुरादर्शौ" इत्यमर: | अन्तर्मलीमसम् = अन्तर्मलीनम्, अमृतांशो = चन्द्रस्य, बिम्बम् = मण्डलम्, कण्ठप्रभाया: = गलकान्ते:, प्रसरेण = व्यापनेन, कर्बुरितम् = शबलितम्, अन्तरालम् = मध्यम्, यस्य तत्, कपालं पाणौ यस्य तस्य कपाल- पाणे: = भगवत: शिवस्य, भिक्षाया: कपालम् = शिरोऽस्थि, "शिरोऽस्थ्नि तु कपालोऽस्त्री" इत्यमर: | इवेति सादृश्ये । अभात् = शोभते स्म ॥46॥ स्पष्टे प्रदोषसमये नरपालसूनुस्त्वष्ट्रा समारचितमङ्गलमण्डनश्री: | वाराङ्गनाभिरभितो मणिदीपिका भिरासेवित: स्वभवनं पुनराजगाम ॥47॥ इति बुद्धघोषविरचिते पद्यचूड्+आमणिनाम्नि महाकाव्ये अष्टम: सर्ग: ॥ स्पष्टे इति । प्रदोषसमये = सन्ध्यासमये, स्पष्टे = प्रकाशमाने सति, त्वष्ट्रा = देवशिल्पिना, "देवशिल्पिन्यपि त्वष्टा" इत्यमर: | समारचिता = कृता, मङ्गलमण्डनस्य = शुभालङ्कारस्य, श्री: = शोभा यस्य स:, अभित = परित:; वाराङ्गनाभि: = वेश्याभि:, परिवृत:; नरपालसूनु: = राजकुमार:; पुन: = भूयोऽपि, स्वभवनम् = स्वप्रासादम्, आजगाम = आगमत् ॥47॥ इति पद्यचूड्+आमणिमहाकाव्ये कीर्त्तिव्याख्यां सप्तम: सर्ग: ॥ @193 नवम: सर्ग: कुमारस्य नीराजनम् आगत्य {1. अगस्त्य-क^ |} गेहमध्यास्य कुमारो भद्रपीठिकाम् । आरब्धं मातृधात्रीभिरारात्रिकमुपाददे ॥1॥ आगत्येति । कुमार = राजपुत्र: सिद्धार्थ:, गेहम् = स्वप्रासादम्, आगत्य = उद्यानत: प्रतिनिवर्त्य, भद्रपीठिकाम् = सिंहासनम्, अध्यास्य = उपविश्य; मातृ- स्वरूपाभिर्धात्रीभि: = उपमातृभि:, "धात्री स्यादुपमाता" इति हेमचन्द्र: | आरब्धम् = उपक्रान्तम्, आरात्रिकम् = नीराजनम्, उपाददे = स्वीचकार ॥1॥ महाराजाधिराजस्य तनयो मण्डपस्थित: | सिंहासनमियायैष सिंहसंहननस्तत: ॥2॥ महाराजेति । तत: = नीराजनस्वीकारानन्तरम्, एष: = अयम्, सिंहस्य = केसरिण इव, संहननम् = शरीररचना यस्य स तथोक्त:, "गात्रं वपु: संहननम्" इत्यमर: | "वराङ्गरूपोपेतो य: सिंहसंहननो हि स:" इत्यप्यत्रामर: | मण्डपे = जनानामाश्रये, "मण्डपोऽस्त्री जनाश्रय:" इत्यमर: | स्थित:, महाराजाधि- राजस्य = राज्ञ: शुद्धोदनस्य, तनय: = पुत्र: सिद्धार्थ:, सिंहासनम् = भद्रासनम्, "नृपासनं तु यद् भद्रासनं सिंहासनं तु तत्" इत्यमर: | इयाय = प्राप ॥2॥ वारवामालकास्तस्य मधुराकृतय: पुर: | आरेभिरे दर्शयितुमद्भुतं नृत्तविभ्रमम् {2. ^विक्रमम्-क^, पा^ |} ॥3॥ वारेत्यादि । तस्य = राजपुत्रस्य, पुर: = अग्रे; मधुराकृतय: = मनोज्ञाकारा:; वारवामालका: = वेश्याङ्गना:; अद्भुतम् = आश्चर्यमयम्; नृत्तविभ्रमम् = नर्तन- विलासम्, विलासबिब्बोकविभ्रमा ललितं तथा" इत्यमर: ॥3॥ @194 असक्तहृदयस्तासाम् अङ्गहारमनोहरे । सङ्गीते नवगीतेऽपि स चिन्तामन्तरा ददौ {1. ददे-वि^ |} ॥4॥ असक्तेत्यादि । स कुमार:, तासाम् = वारगणिकानाम्; अङ्गहारेण = अङ्ग- विक्षेपेण; मनोहरे = सौम्ये, "अङ्गहारोऽङ्गविक्षेप:" इत्यमर: | नवम् = नूत्नम्, गीतं यस्मिंस्तस्मिन्, सङ्गीते = सहगाने; असक्तहृदय: = अलग्नमना:, सन्, अन्तरा = अन्यत्र कस्मिंश्चित्प्रसङ्गे, चिन्ता = मनश्चिन्तनम्, ददौ = अदात् ॥4॥ तदा बभौ कुमारोऽसौ चामरैरमरोच्छ्रितै: | समीरणसमुद्धूतैस्तरङ्गैरिव सागर: ॥5॥ तदेति । तदा = तस्मिन् काले, असौ = कुमार:, अमरै: = देवै:, उच्छ्रितै: = उद्धतै:, चामरै: = चमरीबालव्यजनै:, समीरणेन = वायुना, समुद्धूतै = ऊर्ध्वप्रेरितै:, तरङ्गै: = वीचिभि:, सागर: = समुद्र इव, बभौ = शुशुभे ॥5॥ ध्वजरत्नपताकाभि: {2. ^वताकाभि:-क^, पा^ |} शुशुभे क्षोणिमण्डलम् । अन्तरिक्षमिवानेकविद्युद्वल्लीभिरावृतम् ॥6॥ ध्वजेति । (तदा) ध्वजरत्नानां रक्तवर्णाभि: पताकाभि: = वैजयन्तीभि:, "पताका वैजयन्ती स्यात् केतने ध्वजमस्त्रियाम्" इत्यमर: | क्षोणिमण्डलम् = पृथ्वीमण्डलम्; अनेकाभि:, विद्युद्वल्लीभि: = तडिल्लताभि:, आवृतम् = आच्छा- दितम्, अन्तरिक्षम् = आकाशमिव, शुशुभे = बभौ ॥6॥ कालागरुमहाधूमवल्लीवेल्लितमम्बरम् । कृष्णोरगशताकीर्ण {3. ^मिवाकीर्ण-क^, पा^ |} रसातलमिवाबभौ ॥7॥ कालेत्यादि । कालागरो: = अगरुखण्डस्य, महाधूमवल्लीभि: = लतासदृश- महाधूमै:, वेल्लितम् = वेष्टितम्; अम्बरम् = गगनम्, कृष्णोरगाणाम् = कृष्णसर्पा- @195 णाम्, शतेन = एतत्संख्यया, आकीर्णम् = व्याप्तम्; "उरग: पन्नगो भोगी" इत्यमर: | रसातलम् = पातालमिव, आ समन्तात्, बभौ = शुशुभे ॥7॥ ब्रह्माण्डकुक्षिम्भरिभिर्बधिरीकृतदिङ्मुखै: | अनेकपटहध्वानैराध्मातमभवन्नभ: ॥8॥ ब्रह्माण्डेत्यादि । ब्रह्माण्डेन कुक्षिम् = उदरम्, बिभ्रति = पूरयन्तीति तैस्ता- दृशै:, ब्रह्माण्डव्यापकैरित्यर्थ:, "उभौ त्वात्मम्भरि: स्वोदरपूरके" इत्यमर: | अबधिराणि बधिराणि सम्पद्यमानानि = कृतानि बधिरीकृतानि = शब्दग्रहणा- यापटूकृतानि; दिशाम् = काष्ठानाम्, मुखानि = प्रारम्भभागा:, यैस्तै; अनेकै: = बहुभि:, पटहध्वानै: = आनकध्वनिभि:; "आनक: पटहोऽस्त्री" इत्यमर: | नभ: = अन्तरिक्षम्; आध्मातम् = मुखरितम्; अभूत् = बभूव ॥8॥ कुमारस्य देवैराराधनम् ऐरावत्य इवाकाशरङ्गेष्वमरयोषित: | घनवाद्यरवाश्चक्रुरखण्डं ताण्डवक्रमम् ॥9॥ ऐरावत्य इति । आकाशरङ्गेषु = आकाशरूपनर्तनस्थलेषु; ऐरावत्य: = विद्युत:, "शम्पाशतह्रदा ह्रादिन्यैरावत्य: क्षणप्रभा" इत्यमर: | इवेति सादृश्ये; अमराणाम् = देवानाम्, योषित: = नार्य:, घन: = मेघ:, कांस्यादिमय- स्तालश्च तद्रूपं यद्वाद्यम्, तस्य रव: = ध्वनि:, यासां ता:; "कांस्यतालादिकं घनम्" इत्यमर: | सत्य:; अखण्डम् = अविच्छिन्नम्; ताण्डवस्य = नर्तनविशे- षस्य, क्रमम् = पद्धतिम्; चक्रु: = अकार्षु: ॥9॥ तासां तरलसञ्चारदृष्टिभिर्मुखमण्डलै: | तारापथस्थलमभूत् सहस्रमृगलाञ्छनम् ॥10॥ तासामिति । तासाम् = अमरस्त्रीणाम्; तरलसञ्चारा: = चञ्चलगतय:; दृष्टय: = नयनानि येषु तै:; मुखमण्डलै: = मुखबिम्बै:; तारास्थलम् = गगनप्रदेश:; सहस्रम् = एतत्सङ्ख्याका:; मृगलाञ्छना: = चन्द्रा: यस्मिंस्तत्; अभूत = बभूव ॥ @196 विद्याधराश्च गन्धर्वा वीणागर्भितपाणय: | पूर्वापदानमुखरा: पुरस्तस्य प्रतस्थिरे ॥11॥ विद्याधरा इति । वीणाभि: सञ्जातगर्भा पाणय: = हस्ता:, येषां ते = पाणि- गृहीतवीणा:; पूर्वापदानेन = पूर्वचरितेन, मुखरा: = शब्दं कुर्वन्त:; अपादानं गायन्त इत्यर्थ: विद्याधरा:, गन्धर्वाश्च, तस्य कुमारस्य; पुर: अग्रे; प्रतस्थिरे = प्रस्थानमकार्षु: ॥11॥ महेन्द्रकरविक्षिप्ता: मन्दारसुमनोभरा: {1. ^सुमनोहरा:-म^, पा^ |} | भुवनक्षोभगलिता: पुष्फुरुस्तारका इव ॥12॥ महेन्द्रेत्यादि । महेन्द्रहस्तात् = महेन्द्रकराद्; विकीर्णा: = विक्षिप्ता:, मन्दार- सुमनसाम् = पारिजातकुसुमानाम्; भरा: = समूहा:; भुवनक्षोभेण = जगदुत्पातेन; गलिता: = पतिता:, तारका: = नक्षत्राणि; इव = सदृशम्; पुष्फरु: = प्रचकाशिरे ॥ कुमारस्यानवमानदीं प्रति गमनम् इत्थमाराधितो देवैर्दशत्रितययोजनम् । अतीत्य पन्थानमसावगादनवमां {2. ^वागादन^-म^ |} नदीम् ॥13॥ इत्थमिति । असौ = सिद्धार्थकुमार:; दशानां त्रितयं योजनानि यस्य तम् = त्रिंशद्योजनविस्तृतम्; पन्थानम् = मार्गम्, अतीत्य = अतिक्रम्य; अनवाम् = एत- दाख्यां नदीम् = सरितम्, अगात् = अगच्छत् ॥13॥ अनवमानदीमाहात्म्यम् मरालमहिलालीढमृणालदलमेदुराम् । गम्भीरमकरारावमुखरीकृतदिङ्मुखाम् {3. गम्भीरमुखरा^-क^, पा^ |} ॥14॥ अथ चतुर्भि: पद्यैरनवमां नदीं वर्णयति-मरालेत्यादिना । मराल- महिलाभि: = हंसीभि:, आलीढै: = आस्वादितै:, मृणालदण्डै: = बिसखण्डै:, मेदु- @197 राम् = पूर्णाम्; "हंसो मरालो नीलाक्ष:" इति वैजयन्ती; "मृणालं तन्दुलं विसम्" इति हेमचन्द्रश्च । गभीरेण = गम्भीरेण, मकराणाम् = जलजन्तुविशेषाणाम्, झषाणामित्यर्थ:, आरावेण = शब्देन, मुखरीकृतानि = मुखरितानि, दिग्मु- खानि = दिग्भागा: यस्यास्ताम् । "नदीमुदतरत्" इत्यग्रिमेणाष्टादशश्लोकेन सम्बन्ध: ॥14॥ तरङ्गशीकरासारतारादन्तुरिताम्बराम् । सरसीरुहसौरभ्यसुरभीकृतमारुताम् ॥15॥ तरङ्गेत्यादि । तरङ्गशीकराणाम् = वीचिकणानाम्, आसारै: = प्रसरणैरेव "आसार: स्यात् प्रसरणे" इति विश्व: | ताराभि: = नक्षत्रै:, दन्तुरितम् = सान्द्रितम्, अम्बरम् = गगनं यस्यास्ताम्; सरसीरुहाणाम् = पद्मानाम्, सौरभेण = सुगन्धेन, सुरभीकृत: = सुगन्धीकृत:, मारुत: = वातो यस्यास्ताम् `नदीमुदतरत्' इत्यग्रिमेण श्लोकेन सम्बन्ध: ॥15॥ कल्लोलवल्लीवलयसमुल्लासितसारसाम् । कलहंसकलत्राणां कण्ठदघ्नोर्मिमण्डलीम् ॥16॥ कल्लोलेत्यादि । कल्लोला = तरङ्गिता वल्ल्य इव तासां बलयेषु = कटकेषु, समुल्लासिता: = भासमाना:, सारसा: = सारसपक्षिणो यस्यां ताम्; कलहंस- कलत्राणाम् = कादम्बयोषिताम्; "कादम्ब: कलहंस: स्यात्" इत्यमर: | कण्ठ: प्रमाणमस्या इति कण्ठदघ्नी, ऊर्मिमण्डली = कल्लोलमाला यस्यां ताम्; "प्रमाणे द्वयसच्" (पा^ सू^ 5.2.37) इति दघ्नच्प्रत्यय: | "नदीमुदतरत्" इति शेष: ॥16॥ मीनविक्षिप्तकल्हारपुञ्जकिञ्जल्करञ्जिताम् । विनिद्रकमलोदीर्णमधुद्रवतरङ्गिताम् ॥17॥ मीनेत्यादि । मीनै: = मत्स्यै:, विक्षिप्तस्य = कम्पितस्य, कल्हारपुञ्जस्य = सौगन्धिपुष्पराशे:; किञ्जल्कै: = केसरै:, रञ्जिताम् = चित्रिताम्, "किञ्जल्क: @198 केसरोऽस्त्रियाम्" इत्यमर: | विनिद्रेभ्य: = विकचेभ्य:, कमलेभ्य: = पङ्कजेभ्य:, उदीर्णेन = नि:सृतेन, मधुद्रवेण = मकरन्दप्रवाहेण, तरङ्गिताम् = सञ्जाततरङ्गाम्, प्रवृद्धामित्यर्थ: | "नदीमुदतरत्" इत्यग्रिमेण सह सम्बन्ध: ॥17॥ तारणाय महाम्भोधेस्तन्वन् गुणनिकामिव । चिन्तायुक्तेन वाहेन तां नदीमुदतीतरत् ॥18॥ तारणायेति । महाम्भोधे: = महासागरस्य, तारणाय = तरणक्रियायै, गुण- निकाम् = असकृत् परिशीलनम्, तन्वन् = विस्तारयन्, चिन्तायुक्तेन वाहेन = अश्वेन, ताम् = अनवामाख्याम्, नदीम् = सरितम्, उदतीतरत् = उत्तरति स्म ॥ उत्तीर्य तस्या: पुलिने तुरगादवतीर्य स: | छन्नं निवर्तयामास दत्वा भूषाश्च वाहनम् ॥19॥ उत्तीर्येति । तस्या: = नद्या:, पुलिने = तटे, उत्तीर्य, तुरगात् = अश्वात्, अवतीर्य = अवरुह्य, स: = राजकुमार:, भूषा: = अलङ्करणानि, वाहनम् = अश्वं च दत्वा = प्रदाय, छन्नम् = एतन्नामकं सूतम्, निवर्तयामास = कपिलां प्रति प्रस्थापयमास ॥19॥ तपश्चर्यावर्णनम् आदिकल्पसमुद्भूतामादिब्रह्मसमाहृताम् । अग्रहीदग्रणी: पुंसां तपोधनपरिष्क्रियाम् ॥20॥ आदित्यादि । पुंसाम् = जनानाम्, अग्रणी: = श्रेष्ठ:, आदिकल्पे = प्रथमकल्पे, समुद्भूताम् = समुत्पन्नाम्, आदिब्रह्मणा = प्रधानब्रह्मणा, समाहृताम् = गृहीताम्, तपोधनानाम् = मुनीनाम्, परिष्क्रिया = परिष्कारम्, वेषभूषामित्यर्थ:, अग्रहीत् = गृहीतवान् ॥20॥ आदाय तापसाकल्पमनल्पगुणगुम्भितम् । आच्छाद्य तेन चात्मानमधत्त तपसि स्थितिम् ॥21॥ @199 आदायेति । (स: = सिद्धार्थ:) अनल्पगुणगुम्फितम् = बहुगुणपूर्णम्, तापसा- कल्पम् = तापसवेषम्, गृहीत्वा, तेन = वेषेण च, आत्मानम् = स्वम्, आच्छाद्य = आच्छादनं कृत्वा, तपसि = तपश्चर्यायाम्, स्थितिम् = स्थानम्, अधत्त = स्वीचकार ॥21॥ अथावलोक्य लोकेशं दीक्षितं शक्रदिङ्मुखम् । आनन्दमन्दहसितैरिव पाण्डरतामयात् ॥22॥ अथ = तपोनिष्ठाग्रहणानन्तरम्, शक्रदिङ्मुखम् = इन्द्रदिक्प्रारम्भभाग:, लोके- शम् = लोकश्रेष्ठं तम्, दीक्षितम् = तपोदीक्षायुक्तम्, अवलोक्य = दृष्ट्वा; आनन्दजइ:, मन्दहसितै: = स्मितहास्यै:, इवेत्युत्प्रेक्षायाम्, पाण्डरताम् = धवलताम्, अयात् = जगाम । प्रभातकाल: सन्निहित इति भाव: ॥22॥ समस्तलोकनाथस्य तस्य शास्तुरिवाज्ञया । शतमन्युदिशाऽधत्त सन्ध्यापाटलमम्बरम् ॥23॥ समस्तेत्यादि । तस्य = अमुष्य, समस्तलोकनाथस्य = समस्तजनश्रेष्ठस्य, शास्तु: = सिद्धार्थस्य, आज्ञया = आदेशेनेव, शतमन्युदिशा = प्राची दिक्, अम्बरम् = वस्त्रम्, आकाशं, सन्ध्या = सन्ध्यावच्च, पाटलम् = श्वेतरक्तवर्णम्, "श्वेतरक्तस्तु पाटल:" इत्यमर: | अधत्त = धारितवती । सिद्धार्थाज्ञया प्राची दिगपि कषाय- वस्त्रमधत्त इति श्लेषमूलकहेतूत्प्रेक्षा ॥23॥ तस्यावलोकनायैव शाक्यवंशशिखामणे: | अध्यास्त कूलकूटस्थ: प्रथमाद्रिं गभस्तिमान् ॥24॥ तस्येति । शाक्यवंशस्य = शाक्यकुलस्य, शिखामणे: = शिरोमणे:, तस्य = सिद्धार्थस्य, अवलोकनाय = दर्शनाय, इवेत्युत्प्रेक्षायाम्, कुलस्य = शाक्यवंशस्य, कूटस्थ: = मूलपुरुष:, गभस्तिमान् = सूर्य:, प्रथमाद्रिम् = उदयगिरिम्, अध्यास्त = अधितस्थौ ॥24॥ @200 अज्ञानमेवं जगतामपसार्य त्वयेत्यपि । अस्यादिशन्निव रविरन्धकारमपाकरोत् ॥25॥ अज्ञानमिति । रवि: = सूर्य:, "त्वया = सिद्धार्थेन, एवम् = तपसा बोधिमुप- लभ्य तया, जगताम् = लोकानाम्, अज्ञानम् = अविद्यान्धकार:, अपसार्यम् = अपसारणीयम्," इत्यपि = एतदपि, अस्य = सिद्धार्थस्य कृते, आदिशन् = आज्ञां कुर्वन्, स्वप्रवृत्त्या सूचयन् इत्यर्थ: | इवेत्युत्प्रेक्षायाम्; जगताम् = लोकानाम्, अन्धकारम् = तम:, अपाकरोत् = अपाकृतवान् ॥25॥ ज्ञानालोकस्त्रिजगतामेवमेव त्वयेति च । अस्यादिशन्निवालोकमाविश्चक्रे विकर्तन: ॥26॥ ज्ञानेत्यादि । त्वया = सिद्धार्थेन, त्रिजगताम् = लोकत्रयस्य, ज्ञानालोक: = ज्ञानरूपप्रकाश:, "आलोको दर्शनोद्द्योतौ" इत्यमर:, एवमेव = इत्थमेव, आविष्करणीय इति शेष:, इति = इत्थञ्च, अस्य = सिद्धार्थस्य कृते, आदिशन् = आदेशं कुर्वन्निव, स्वप्रवृत्त्या सूचयन्निव । इवेत्युत्प्रेक्षायाम् । विकर्तन: = सूर्य:; "विकर्तनार्कमार्तण्डमिहिरारुणपूषण:" इत्यमर: | आलोकम् = प्रकाशम्, आविश्चक्रे = आविष्कृतवान् ॥26॥ दीक्षिते भूभृतां नाथे निर्विण्णा इव भूभृत: | अरुणातपलक्षेण चक्रिरे वल्कधारणम् {1. ^धारणा-म^ |} ॥27॥ दीक्षिते इति । भूभृताम् = राज्ञाम्, पर्वतानां च; नाथे = स्वामिनि, दीक्षिते = दीक्षां प्राप्ते सति; भूभृत: = राजान:, पर्वताश्च; निर्विण्णा: = निर्वेदयुक्ता:, विरक्ता इव सन्त:, अरुणातपलक्षेण = अरुणातपव्याजेन; वल्कधारणम् = चीर- धारणम्, चक्रिरे = अकार्षु: ॥27॥ आदित्यबन्धोर्बोधैकसिन्धो: समुदयादिव । प्रबोधमुद्रामभजन् सकला: कमलाकरा: ॥28॥ @201 आदित्येत्यादि । बोधैकसिन्धो: = ज्ञाननिधे:; आदित्यबन्धो: = सिद्धार्थस्य, तद्वंश्यत्वात्; समुदयात् = उद्गते:; सकला: = समग्रा:, कमलाकरा: = नलिन्य:; प्रबोधमुद्राम् = ज्ञानमुद्राम्, अभजन् = प्राप्नुवत् । सतामसाधारणा गुणा: स्व- वंश्याननुसरन्तीति गम्यते ॥28॥ कृतकृत्यं तमुद्दिश्य कृताञ्जलिपुटा इव । आबद्धमुकुलास्तस्थुरशेषा: कुमुदाकरा: ॥29॥ कृतकृत्यमिति । तम् = सिद्धार्थम्, कृतकृत्यम् = कृतार्थम्, उद्दिश्य = लक्ष्यी- कृत्य; अशेषा: = निखिला:, कुमुदाकरा: = कुमुदिन्य:, आबद्धमुकुला: = धृत- कुड्मला:, सन्त:, तस्यु: = स्थिता: | इवेत्युत्प्रेक्षायाम् ॥29॥ सन्मार्गदेशिकस्यास्य तीर्थिका इव तेजसा । तपनस्य समाक्रान्तास्तारका निस्त्विषोऽभवन् ॥30॥ सन्मार्गेत्यादि । सताम् = सज्जनानाम्, मार्गस्य = मुक्तिमार्गस्य, आकाश- मार्गस्य च; देशिकस्य = उपदेष्टु:, अस्य = सिद्धार्थस्य; तेजसा = प्रतापेन; तीर्थम् = शास्त्रमेषामस्तीति तीर्थिका: = "तीर्थ शास्त्रे गुरौ यज्ञे" इति हेमचन्द्र: | तपनस्य = सूर्यस्य; "तपन: सविता रवि:" इत्यमर: | समा- क्रान्ता: = आक्रान्ता:, तारका: = नक्षत्राणि, निर्गता: = नष्टा:, त्विष: = कान्तयो याभ्यस्ता: = कान्तिरहिता:, अभवन् = बभूवु: ॥30॥ अवकाशप्रदानार्थमिव तत्कीर्तिसंहते: | अशेषमाशाविवरमानशेऽतिविशालताम् ॥31॥ अवकाशेति । तस्य = सिद्धार्थस्य, कीर्तिसंहृते: = यश:समूहस्य; अवकाश- स्य = अवस्थानदेशस्य, प्रदानार्थम् = प्रदानहेतवे; अशेषम् = निखिलम्; आशानाम् = दिशाम्, विवरम् = भाग:, अतिविशालताम् = अतिवैपुल्यम्; आनशे = प्राप ॥31॥ @202 सिद्धार्थमुखशीतांशुं दृष्ट्वा दीप्तं दिवाऽपि च । व्रीडावशादिव विधुर्बभूव विगतच्छवि: ॥32॥ सिद्धार्थेत्यादि । दिवाऽपि = दिवसेऽपि; अपिशब्देन रात्रिमात्रदीप्तात् चन्द्राद् व्यतिरेकी व्यज्यते । सिद्धार्थस्य मुखरूपिणं शीतांशुम् = चन्द्रम्, दृष्ट्वा = अवलोक्य, विधु: = चन्द्र:, व्रीडावशात् = लज्जावशात्; इवेत्युत्प्रेक्षायाम्; विगत- च्छवि: = विनष्टकान्ति:, अभवत् = बभूव ॥32॥ जगदेकगुरोस्तस्य दर्शनादिव दीप्तिमान् । विगतोदयरागश्रीर्विवेशाकाशमाश्रमम् ॥33॥ जगदित्यादि । जगत: = लोकस्य, एकगुरो: = एकमात्राधिष्ठायकस्य, तस्य = सिद्धार्थस्य; दर्शनात् = अवलोकनात्; दीप्तिमान् = कान्तिमान्; सूर्य इति शेष:; विगता = विनष्टा, उदये स्थिता, रागश्री: = अरुणकान्तिर्यस्मात् स:; अन्यत्र- विगतोदया = उत्पत्तिशून्या, रागश्री: = विषयाभिलाषसम्पत् यस्मात् स:; आकाशम् = गगनम्, अन्यत्र = शून्यम्; आश्रमम् = स्थानम्; विवेश = प्रविष्टवान् । मनोरथशतप्राप्तप्रव्रज्यारसनिर्वृत: | दिनानि कानिचित् तस्यास्तीरे चिक्षेप देशिक: ॥34॥ मनोरथेति । मनोरथानाम् = सङ्कल्पानाम्, शतेन = एतसङ्ख्यया, प्राप्ता- या: = अधिगताया:; प्रव्रज्याया: = संन्यासस्य, रसेन = आनन्देन, निर्वृत: = सुखित:, देशिक: = गुरु: = सिद्धार्थ:; तस्या: = अनवमानद्या:, तीरे = तटे; कानिचित् = कति- पयानि; दिनानि = दिवसानि; चिक्षेप = निनाय ॥34॥ अन्येद्युरथ भिक्षार्थमादिभिक्षुर्बुभुक्षित: | व्यतीत्य दूरमध्वानं बिम्बसारपुरीमगात् ॥35॥ अन्येद्युरिति । अथ = अनन्तरम्; अन्येद्यु: = अन्यस्मिन् दिने; बुभुक्षा अस्य सञ्जातेति बुभुक्षित: = क्षुधित; "बुभुक्षित: स्यात् क्षुधितो जिघत्सु- रशनायित:" इत्यमर: | आदिभिक्षु: = भिक्षुश्रेष्ठ:; दूरम् = नातिसमीपम्; @203 अध्वानम् = मार्गम्, व्यतीत्य = अतिक्रम्य; विम्बसारस्य = एतदाख्यस्य राज्ञ:; पुरीम् = नगरीम्; अगात् = इयाय ॥35॥ बिम्बसारपुरीवर्णनम् विशङ्कटशिलासालविजितावधिभूधरान् । पातालागाधपरिखापल्वलीकृतसागराम् ॥36॥ कीदृशी सा बिम्बसारपुरी ?-इति जिज्ञासायां तामेव विवृणोति कवि: षड्भि: श्लोकै: कुलकेन-विशङ्कटेत्यादिना । विशङ्कटेन = पृथुना; शिला- सालेन = शिलामयप्राकारेण, विजित: = अवधिभूत:, भूधर; = लोकालोको यस्या- स्ताम्; "विशङ्कटं पृथु बृहत्", "प्राकारो वरण: साल:" इति चामर: | पाता- लपर्यन्तम् = रसातलपर्यन्तम्, अगाधया = अतिगभीरया, परिखया = खेयेन, "खेयं तु परिखा" इत्यमर: | पल्वलीकृत: = अल्पसर:कृत:; "वेशन्त: पल्वलं चाल्पसर:" इत्यमर: | सागर: = समुद्रो यस्यास्ताम् । "बिम्बसारपुरीमगात्' इति पूर्वेण सम्बन्ध: ॥36॥ घोटीखुरपुटीकोटिक्रोडीकृतधरातलाम् । माद्यन्मदावलाधीशमदपङ्किलवीथिकाम् ॥37॥ घोटीत्यादि । घीटीनाम् = अश्वजातीनाम्; जातिवाचित्वान्डीष् । "घोट- सैन्धवगन्धर्वा हय-वाजि-तुरङ्गमा:" इति रभस: | खुरपुटीनाम् = शफप्रदेशा- नाम्; कोटिभि: = एतत्सङ्ख्याभि:, क्रोड्याम् = भुजान्तरे कृतम्; "न ना क्रोडं भुजान्तरम्" इत्यमर: | व्याप्तमिति यावत्; धरातलम् = भूतलम्, यस्यां तां तथोक्ताम्; माद्यताम् = मदयुक्तानाम्; मदावलाधीशानाम् = जगाधिपानाम्; मदै: = दानजलै:; पङ्किला: = कर्दमवत्य:; वीथिका: = रथ्या:, यस्यां तां तथो- क्ताम् । `बिम्बसारपुरीमगात्' इति पूर्वेण सम्बन्ध: ॥37॥ @204 माणिक्यसौधवलभीवलमानमरालिकाम् {1.^वरालिकाम्-म^ |} | वातायनमुखोदीर्णधूमराजिविराजिताम् ॥38॥ माणिक्येत्यादि । माणिक्यानां सौधवलभीषु = प्रासादगोपानसीषु; वल- माना: = सञ्चरन्त्य:; मरालिका: = हंसयोषिता यस्यां ताम् । वातायनानाम् = गवाक्षाणाम्; मुखेभ्य: = विवरेभ्य:, उदीर्णया = उद्गतया; धूमराज्या = धूमपंक्त्या, विराजिताम् = शोभिताम्; `बिम्बसारपुरीमगात्' इति पूर्वेण सम्बन्ध: ॥38॥ बालाचलतुलाकोटिवाचालहरिदञ्चलाम् {2. बालाचलत्तुला^-म^ |} | मन्दानिलसमाधूतध्वजचूडालमन्दिराम् ॥39॥ बालाचलेति, बालानाम् = स्त्रीणाम्, चलाभि: = चञ्चलाभि:, तुला- कोटिभि: = नूपुरै:; वाचालानि = मुखराणि; हरिदञ्चितानि = दिगन्तानि, यस्यां ताम्; "पादाङ्गदं तुलाकोटिमञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमर: | मन्दानि- लेन = मन्दवायुना, समाधूतेन = कम्पितेन, ध्वजेन = पताकया, चूडालानि = शिखावन्ति, मन्दिराणि = गृहाणि यस्यां ताम् । "बिम्बसारपुरीमगात्" इति पूर्वेण सम्बन्ध: ॥39॥ वलारिकार्मुकस्मेरमणितोरणमांसलाम् । वल्लीकिसलयारब्धरथ्यावन्दनमालिकाम् ॥40॥ बलारीत्यादि । बलारिकार्मुकेण = इन्द्रधनुषा, स्मेरेण = प्रकाशमानेन, मणि- तोरणेन = मणिमयबहिर्द्वारेण, मांसलाम् = वृद्धाम्; प्रवृद्धकान्तिमित्यर्थ: | वल्ली- किसलयै: = लतापल्लवै:, आरब्धा: = कृता:, रथ्यासु = प्रधानवीथिषु; उत्तोलिता:, वन्दनमालिका: = तोरणस्रजो यस्यां ताम्, "तोरणाग्रे तु मङ्गल्यं दामवन्दन- मालिका" इति हेमचन्द्र: | `विम्बसारपुरीमगात्" इति पूर्वेण सम्बन्ध: ॥ विशालविशिखाभोगमेखलोज्ज्वलमध्यमाम् । विहारवापिकावीचीसमीचीनोपशाखिकाम् {3. पशल्यकाम्-म^ |} ॥41॥ @205 विशालेत्यादि । विशालानाम् = विस्तृतानाम्, विशिखानाम् = रथ्यानाम्, "रथ्या प्रतोली विशिखा" इत्यमर: | आभोग एव = विस्तार एव, मेखला = काञ्ची, तया उज्ज्वल: = प्रकाशमान:; मध्यम: = मध्यभागो यस्यास्ताम्, विहार- वापिकानाम् = क्रीडावापीनाम्, वीचिभि: = समीचीना: = क्षालिता, उपशाखिन: = समीपस्थवृक्षा: यस्यास्ताम् । "बिम्बसारपुरीमगात्" इति पूर्वेण सम्बन्ध: ॥ तत्र भिक्षां समादातुं तपोधनशिखामणि: | वीथीषु वीथीषु शनैर्विजहार विनायक: ॥42॥ तत्रेति । तत्र = बिम्बसारपुर्याम्, तपोधनशिखामणि: = ऋषिश्रेष्ठ:, विनायक: = सिद्धार्थ:; "दशबलोऽद्वयवादी विनायक:" इत्यमर: | वीथीषु वीथीषु = प्रतिवाथि, शनै: = मन्दम्; विजहार = विहार कृतवान् ॥42॥ मोहापनोदमप्येनं मुनीन्द्रमभिवीक्षिता: | मुग्धा विदग्धा: सकला मोहनिद्रां प्रपेदिरे ॥43॥ मोहेत्यादि । एनम् = इमम्, मोहापनोदम् = अज्ञाननिवर्तनम्; मोहमपनुद- तीति "कर्मण्यण्" (पा^ सू^ 3.2.1) इत्यण् प्रत्यय: | मुनीन्द्रम् = मुनिश्रेष्ठम्; अभिवीक्षिता: = अभितो वीक्षितुमारब्धवत्य:, आदिकर्मणि कर्त्तरि- क्त: | सकला: = समग्रा:, विदग्धा: = चातुर्यमय्य:; मुग्धा: = रमणीया:, योषित: = स्त्रिय:; मोहनिद्राम् = मोहरूपां निद्राम्; प्रपेदिरे = पायु: | सिद्धार्थस्य सर्व- मोहनिवर्तकत्वेऽपि रूपलावण्यादिवस्तुशक्तेरन्यथाकर्तुमशक्यत्वात् स्त्रीणां मोहप्राप्ति:-इत्यादिना प्रतीयमानस्य विरोधस्य परिहाराद् विरोधाभासो- 'लङ्कार: ॥43॥ विगतोन्मेषसम्मेषविष्फारीकृतचक्षुषाम् । मनोभवारिरप्यासां मनोभवमजीजनत् ॥44॥ विगतेत्यादि । विगतौ = विनष्टौ, उन्मेष-सम्मेषौ = उन्मीलन-निमीलने, यस्मिन् कर्मणि तद् यथा स्यात् तथा; विष्फारीकृतानि, चक्षूंषि = नेत्राणि, याभिस्तासाम्; आसाम् = बिम्बसारपुरनारीणाम्; मनोभवम् = कामविकारम्, @206 मनोभवस्य = मदनस्य, अरि: = शत्रु:, सिद्धार्थ:; अजीजनत् = अजनयत् । विरोध- परिहार: पूर्ववत् ॥44॥ तत्र भिक्षां समादाय शिक्षापादविचक्षण: | तदभ्यर्णगतं तूर्णं शिलोच्चयमशिश्रियत् ॥45॥ तत्र = बिम्बसारपुर्याम्; भिक्षाम् = भिक्षान्नम्; समादाय = सम्यग्गृहीत्वा; शिक्षाया: = तपोऽभ्यासस्य, आपादे = सम्पादने, विचक्षण: = कुशल:; तस्या: = बिम्बसारपुर्या:; अभ्यर्णम् = समीपम्; गतम् = स्थितम्; तूर्णम् = उन्नतम्; शिलो- च्चयम् = पर्वतम्; "अद्रि-गोत्रं-गिरि-ग्रावाचल-शैल-शिलोच्चया:" इत्यमर:; अशिश्रियत् = आरुरोह ॥45॥ पाण्डरपर्वतवर्णनम् उपकण्ठकलालापकालकण्ठमनोहरम् । कण्ठीरवकराघातचूर्णीकृतगजाकुलम् ॥46॥ अथ पञ्चभि: पद्यैस्तमेव पर्वतं कुलकेन विशिनष्टि कवि:-उपकण्ठे- त्यादिना । उपकण्ठम् = समीपे, कला: = मनोहरा:, आलापा: = वाचो येषां तै:, कालकण्ठै: = नीलकण्ठै: मयूरै:, मनोहरम् = रम्यम्, कण्ठीरवाणाम् = सिंहानाम्, कराघातै: = हस्तताडनै:, चूर्णीकृतै: = श्लथगात्रै:, गजइ: = हस्तिभि:, आकुलम् = व्याप्तम् । `शिलोच्चयमशिश्रियत्' इति पूर्वेण सम्बन्ध: ॥46॥ वेतण्डशुण्डादण्डाभकुण्डलीश्वरमण्डितम् । शिखण्डिमण्डलारब्धताण्डवं पाण्डराह्वयम् {1. वाण्डरा^-म^ |} ॥47॥ वेतण्डेत्यादि । वेतण्डानाम् = गजानाम्, शुण्डादण्डानाम् = करिहस्तानाम्, आभेव आभा = कान्तिर्येषां तै:, कुण्डलीश्वरे: = सर्पश्रेष्ठै: मण्डितम् = अलंकृतम्, "वेतण्ड: करटी गज:" इति त्रिकाण्डशेष: | "शुण्डापि जलहस्तिन्याम् मदिरा-करि-हस्तयो" इति विश्व:; कुण्डली गूढपाच्चक्षु:श्रवा:" इत्यमर: | @207 शिखण्ड: = वर्हम्, एषामस्तीति शिखण्डिन: = मयूरा:, तेषां मण्डलेन = समूहेन, आरब्धम् = प्रकान्तम्, ताण्डवम् = उद्धतनर्तनम्, यस्मिन् तम्, "शिखण्डो वर्ह- चूडयो:" इति हेमचन्द्र: | पाण्डराह्वयम् = पाण्डरनामकम् । "शिलोच्चय- मशिश्रियत्" इति पूर्वेण सम्बन्ध: ॥47॥ विशालशिखरोद्देशविश्रान्तजलदाध्वगम् । विहरन्मत्तमातङ्गपुनरुक्तमहोपलम् ॥48॥ विशालेत्यादि । विशाले = विस्तृते, शिखरोद्देशे = शृङ्गदेशे, विश्रान्ता: = खेदमपाकुर्वन्त:, जलदा: = मेघा एव अध्वं गच्छन्तीति अध्वगा: = पथिका:, यस्य तम्; विहरद्भि: = क्रीडद्भि:, मत्तमातङ्गै: = उन्मत्तगजइ:, पुनरुक्ता: = द्विगु- णिता:, महोपला: = बृहच्छिला: यस्मिंस्तम् । "शिलोच्चयमशिश्रियत्" इति पूर्वेण सम्बन्ध: ॥48॥ विशङ्कटशिलाकोटिपाटिताम्बरकोटरम् । पञ्चास्यपाणिपर्यस्तगजमौक्तिकविस्तृतम् ॥49॥ विशङ्कटेत्यादि । विशङ्कटाभि: = पृथुभि:, शिलाकोटिभि: = पाषाणाग्रै:, पाटितम् = विदारितम्, अम्बरम् = गगनमेव, कोटरम् = छिद्रम् यस्य तम्, "निष्कुह: कोटरं वा ना" इत्यमर: | पञ्चानि = विस्तृतानि, आस्यानि = मुखानि येषां तेषाम्, सिंहानाम्, पाणिभि: = हस्तै:, पर्यस्तै: = विकीर्णइ:, गजानाम् = हस्ति- नाम्, मौक्तिकै: = मुक्तासमूहै:, विस्तृतम् = आच्छादितम्, "शिलोच्चयमशि- श्रियत्" इति पूर्वेण सम्बन्ध: ॥49॥ निर्झरीपूरनिर्धौतकलधौतशिलातलम् । मेखलोपान्तविलसत्पुलिन्दपृतनापतिम् ॥50॥ निर्झरीत्यादि । निर्झरीणाम् = गिरिनदीनाम्, पूरेण = प्रवाहेन, निर्घौतम् = क्षालितम्, कलघौतस्य = सुवर्णस्य, शिलातलम् = शिलातटं यस्य तम्, मेखलाया: = @208 गिरिनितम्बस्य, उपान्ते = समीपे, विलसन् = बिभ्राजन्, पुलिन्दस्य = किरातस्य, पृतनाया: = सेनाया:, पति: = स्वामी यस्य तम्; "मेखलाद्रिनितम्बे स्याद् रसना-खङ्गबन्धयो:" इति हेमचन्द्र: | "शिलोच्चयमशिश्रियत्" इति पूर्वेण सम्बन्ध: ॥50॥ तडाके तस्य सिद्धार्थ: स्नात्वा निकटवर्तिनि । स्थित्वा तटशिलापट्टे भिक्षान्नरसमन्वभूत् ॥51॥ तडाके इति । सिद्धार्थ: = राजकुमार:, तस्य = पर्वतस्य, तडाके = सरसि, स्नात्वा = स्नानं कृत्वा, निकटवर्तिनि = समीपवर्तिनि, तटशिलापट्टै: = तटस्थित- शिलाफलके, भिक्षान्नरसम् = भिक्षासम्पादितान्नरसम्, अन्वभूत् = अनुबभूव ॥ अपरेद्युर्विनिर्गत्य तस्मादेष पुरान्तरे । पिण्डपातविधिं कृत्वा प्रापदभ्यर्णकाननम् ॥52॥ अपरेद्युरिति । अपरेद्यु: = अन्यस्मिन् अहनि, एष: = सिद्धार्थ:, तस्मात् पाण्डरपर्वतप्रदेशात्, विनिर्गत्य = निष्क्रम्य, पुरान्तरे = अन्यस्मिन्नगरे ग्रामे वा, पिण्डस्य = भिक्षान्नस्य, पातविधिम् = उदरे पातनकर्म, भिक्षान्नभोजनमित्यर्थ:, कृत्वा = विधाय; अभ्यर्णकाननम् = सन्निहितवनम्; प्रापत् = प्राप्नोत् ॥52॥ तड्+आकनिकटे नद्यास्तटे शैले च कानने । निवसन् दिवसानेष निन्ये मान्यो बहूनपि ॥53॥ तडाकेत्यादि । एष = तपस्वी सिद्धार्थ:, मान्य: = जगतां पूज्य: सन्, कदा= चित्, तडाकनिकटे = कस्यचित् सरोवरस्य निकटे, कदाचित्, नद्या: = कस्याश्चित् सरितस्तटे = तीरे, कस्मिंश्चित् शैले = पर्वते वा, कानने = वने वा, निवसन् = वासं कुर्वन्, बहून् = अनल्पान्, दिवसान् = दिनानि, निन्ये = यापयामास ॥53॥ तपोवनेषु धन्येषु दु:साधानि तपांस्यपि । चचार धीरहृदय: संसारक्लेशशान्तये ॥54॥ @209 तपोवनेष्विति । अयं घोरहृदय: = धैर्यशाली, सिद्धार्थ:, धन्येषु = सिद्धार्थ- सम्बन्धरूपधनं लब्धवत्सु, महाभाग्यवत्स्वित्यर्थ:, तपोवनेषु = तप:स्थलभूत- काननेषु, संसारे = जगति, ये क्लेशा: = जरामरणादयस्तेषां शान्तये = निवृत्त्यै:, दु:साधानि = इतरै: साधयितुमशक्यानि, तपांसि = क्लिष्टकर्माणि, चचार = आचरितवान् ॥54॥ अप्राप्य निर्वाणपदं दुश्चरैश्चरितैरपि । को वाऽभ्युपायस्तस्यार्थे भवेदित्याकुलोऽभवत् ॥55॥ अप्राप्येति । (स: सिद्धार्थ:) दुश्चरै: = आचरितुमशक्यै:; चरितै: = अनुष्ठानै:; भावे क्त:; निर्वाणपदम् = मुक्तिपदम्, अप्राप्य = अलब्ध्वा, तस्य = निर्वा- णस्य; अर्थे = विषये; "अर्थे विषयार्थकारणवस्तुषु" इत्यमर: | को वा, अन्य:, अभ्युपाय: = साधनम्; भवेत् = स्यात्-इति = एवम्; आकुल: = व्यग्र:, चिन्तित इत्यर्थ:; अभवत् = अभूत् ॥55॥ एकदा पारमीभाग्यपरिपाकप्रकाशनम् । स्वप्नपञ्चकमद्राक्षीत् सुचरित्रनिधि: {1. ^सुधी:-क^ |} प्रगे {2. प्रभु:-म^ |} ॥56॥ एकदेति । एकदा = एकस्मिन् काले; सुचरितानाम् = शोभनचरित्राणाम्, निधि: = आकर:, सिद्धार्थ:; परमस्य भाव: पारमी, "गुणवचनब्राह्मणादिभ्य: कर्मणि च" (पा^ सू^ 5.1.124) इति भावे ष्यत्रि, षित्वान्ङीषि, "हलस्तद्धितस्य" (पा^ सू^ 6.4.150) इति यलोपे सिद्धं रूपम्; तस्यै यद् भाग्यम् = अदृष्टविशेष:, तस्य परिपाकस्य = फलोन्मुखत्वस्य, प्रकाशनम् = सूचकम्; स्वप्नपञ्चकम् = पञ्च स्वप्नान्; प्रगे = प्रात:काले; "प्रगे प्रात: प्रभाते च" इत्यमर: | अद्राक्षीत् = द्रष्टवान् ॥56॥ दृष्ट्वाऽवबुध्य स्वप्नार्थं प्रत्यवेत्य विचक्षण: | निश्चिकायाहमद्यैव निर्वृतिं प्राप्नुयामिति ॥57॥ @210 दृष्ट्वेति । (स: = तपोधन:) दृष्ट्वा = अवलोक्य, स्वप्नमिति शेष:, अवबुध्य = जागरित्वा; स्वप्नार्थम् = स्वप्नदृष्टस्वप्नप्रयोजनम्, प्रत्यवेत्य = ज्ञात्वा; "अहम् = सिद्धार्थ:, अद्यैव = अस्मिन्नेव दिने, निर्वृतिम् = निर्वाणम्, प्राप्नुयाम् = लभेयम्" इति = इत्थम्, निश्चिकाय = निरचिनोत् ॥57॥ कृत्वा दिनमुखाचारं भिक्षावेलां प्रतीक्ष्य स: | आसाञ्चक्रे वटस्याध: पूजाविहितसत्कृते: {1. प्रजाविहित^-म^ |} ॥58॥ कृत्वेति । स: = तपोधन:; दिनमुखे = प्रत्यूषे, य आचार: = कर्म, तम्; कृत्वा = विधाय, भिक्षावेलाम् = भिक्षासमयम्; प्रतीक्ष्य = प्रतीक्षां कृत्वा; पूजाभि: = अर्चनाभि:, विहिता = कृता, सत्कृति: = सत्कारो यस्य तस्य, वटस्य = वटवृक्षस्य (पिप्पलस्य ?), अध: = अध:प्रदेशे; आसाञ्चक्रे = तस्थौ ॥58॥ पायसभोजनम् अथ काचिद् विशालाक्षी देवतां तन्निवासिनीम् । अधिकृत्य तदा निन्ये पायसं प्रार्थनापरा ॥59॥ अथेति । अथ = वटमूलस्थित्यनन्तरम्; तदा = तस्मिन् काले; तन्निवासि- नीम् = वटवृक्षाधिष्ठात्रीम्, देवताम् = देवविशेषम्; अधिकृत्य = उद्दिश्य; काचित्; विशालाक्षी = विशालनयना, प्रार्थनापरा = अभीप्सितसिद्धियाचनपरा, पाय- सम् = क्षीरेण सम्पृक्तं पक्वमोदनम्, निन्ये = अनैषीत् ॥59॥ तच्छङ्कयैव सा तस्मै ददौ पात्रेण पायसम् । तदादाय महासत्त्वो ययौ नैरञ्जरातटम् ॥60॥ तदित्यादि । तच्छङ्कयैव = वटाधिष्ठितदेवतासन्देहेनैव, सा = नारी, तस्मै = सिद्धार्थाय; पात्रेण = भाजनेन; उपलक्षितमिति शेष:, ददौ = दत्तवती । तत् पायसम् = क्षीरपक्वौदनम्; स महासत्त्व: = महाव्यवसाय:; "सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयो:" इति हेमचन्द्र: | आदाय = गृहीत्वा; नैरञ्जरा- तटम् = नैरञ्जरानदीतीरम्; ययौ = अयासीत् ॥60॥ @211 तस्या: शरन्निशाकाशविमले सलिले मुनि: | स्नात्वा सुवर्णपात्रस्थं बुभुजे पायसं बुध: ॥61॥ तस्या इति । मुनि: = सिद्धार्थ:; तस्या: = नैरञ्जरानद्या:, शरन्निशायाम् = शारद्यां रात्रौ, आकाशवद् = गगनवत्, विमले = पर्यवदाते; सलिले = जले; स्नात्वा = स्नानं विधाय; सुवर्णपात्रस्थम् = सुवर्णमयभाजने स्थितम्, पायसम् = क्षीरमिश्रितौदनम्; बुभुजे = भुक्तवान् ॥61॥ सालकाननवर्णनम् तत: किसलयालोकबालातपविलासिनि । मनोज्ञकोकिलालापवाचालहरिदञ्चले ॥62॥ तत इति । तत: = पायसभोजनानन्तरम्; किसलयानाम् = पल्लवानाम्, आलोक: = प्रकाश एव बालातप: = बालसूर्य:, तेन विलसतीति तस्मिन्; मनोज्ञै: = सुन्दरै:; कोकिलालापै: = पिकध्वनिभि:; वाचालानि = मुखराणि, हरिदञ्च- लानि = दिगन्तानि, यस्य तस्मिन्; "सालकानने तापं निनाय" इत्यग्रिमेण श्लोकेन सह सम्बन्ध: ॥62॥ मन्दानिलाधूतलताडोलादुर्ललितालिनि । बालचूतांकुरास्वादमोदमानवनप्रिये ॥63॥ मन्देत्यादि । मन्दानिलेन = मन्दवायुना; आधूतासु = कम्पितासु, लतासु = वल्लरीष्वेव, डोलासु = क्रीडायन्त्रेषु; दुर्ललिता: = गर्विता:, अलय: = भ्रमरा:; यस्मिंस्तस्मिन्; बालचूतांकुराणाम् = नव्याम्रपल्लवानाम्, आस्वादेन = रसेन, मोदमाना: = तुष्यन्त:; वनप्रिया: = पिका:, यस्मिंस्तस्मिन्; "वनप्रिय: परभृत: कोकिल; पिक इत्यपि" इत्यमर: | यस्मिंस्तस्मिन् । "सालकानने तापं निनाय" इत्यग्रिमेण सह सम्बन्ध: ॥63॥ @212 मन्दारकोरकस्यन्दिमकरन्दसुगन्धिनि । मदगन्धवहस्पन्दकन्दलीकृतकौतुके ॥64॥ मन्दारेत्यादि । मन्दारकोरकेभ्य: = पारिजातकलिकाभ्य:, स्यन्दिभि: = प्रस्रवद्भि:, मकरन्दै: = पुष्परसइ:, सुगन्धिनि = सुरभिणि; मदगन्धवहस्य = मद- जनकवायो:; स्पन्देन = स्पर्शेन, कन्दलीकृतम् = वर्धितम्, कौतुकम् = सन्तोषो यस्मिंस्तस्मिन् । "सालकानने तापं निनाय" इत्यग्रिमेण सह सम्बन्ध: ॥64॥ उत्फुल्लमञ्जरीपुञ्जपिञ्जरीकृतसत्पथे । भ्रमद्भ्रमरझङ्कारहुङ्कारचकिताध्वगे ॥65॥ उत्फुल्लेत्यादि । उत्फुल्लेन = विकचेन, मञ्जरीपुञ्जेन = पुष्पस्तबक- राशिना, पिञ्जरीकृत: = पिङ्गलीकृत:, सत्पथ: = आकाशमार्गो यस्य तस्मिन्; भ्रमताम् = भ्रमणं कुर्वताम्, भ्रमराणां झङ्कारादेव = हुङ्कारादेव, चकिता: = भीता:, अध्वगा: = पथिका:, यस्मिंस्तस्मिन् । "सालकानने तापं निनाय" इत्यग्रिमेण सह सम्बन्ध: ॥65॥ विहङ्गपक्षविक्षिप्तपरागभरपांसुले । माकन्दमधुसन्दोहजम्बालितमहीतले ॥66॥ विहङ्गेत्यादि । विहङ्गानाम् = पक्षिणाम्, पक्षै: = छदै:, विक्षिप्तेन = विकी- र्णेन, परागभरेण = धूलिभारेण, पांसुले = धूसरे, माकन्दानाम् = आम्राणाम्, मधु- सन्दोहेन = मधुप्रवाहेण, जम्बालितम् = कर्दमितम्, महीतलम् = भूप्रदेशो यस्मिं- स्तस्मिन् । "सालकानने तापं निनाय" इत्यग्रिमेण सह सम्बन्ध: ॥66॥ प्रफुल्लसुमनोवल्लीमतल्लीयुतमारुते । वसन्तकालसामन्तसाम्राज्यमणिमण्डपे ॥67॥ प्रफुल्लेत्यादि । प्रफुल्ला: = विकचा:, सुमनस: = पुष्पाणि, तेषां वल्ली- मतल्लिभि: = लताश्रेष्ठै:, युत: = सङ्गत:, मारुत: = वायु:, यस्मिंस्तस्मिन्; वसन्त- @213 काल एव, सामन्त: = सन्निहितराज:, तस्य यत् साम्राज्यम् = आधिपत्यम्, तस्य मणिमण्डपे = मणिमयमण्डपे । "सालकानने तापं निनाय" इत्यग्रिमेण सह सम्बन्ध: ॥67॥ ताली-तमाल-हिन्तालबहुले सालकानने । स्थित्वा माध्यन्दिनं तापं निनाय नरनायक: ॥68॥ तालीत्यादि । तालीतमालहिन्तालबहुले = तालादिवृक्षविशेषै: पूर्णे, साल- कानने = सालवृक्षाणां वने, स्थित्वा, नरनायक: = नरश्रेष्ठ: सिद्धार्थ:, माध्यन्दिनम् = मध्याह्नभवम्, तापम् = उष्णम्, निनाय = दूरीचकार ॥68॥ बोधिप्राप्ति: दिनावसाने सम्प्राप्ते याममात्रावधौ यत: | उत्थाय भगवान् बोधिं प्रपेदे प्राज्यविक्रम: ॥69॥ दिनावसान इति । दिनावसाने = सायङ्काले, सम्प्राप्ते = आगते सति, "प्रभूतं प्रचुरं प्राज्यम्" इत्यमर: | प्राज्यविक्रम: = प्रभूतविक्रम:, भगवान् = लोकस्वामी, याम एव याममात्रम् अवधि: = सीमा, यस्य तस्मिन्, उत्थाय = उत्थितो भूत्वा; बोधिम् = अश्वत्थवृक्षम्, "पिप्पलो बोधिरश्चत्थ:" इति रत्नकोश: | प्रपेदे = गतवान् ॥69॥ ब्रह्मणोपहितान् दर्भान् आदाय निजपाणिना । चिक्षेप देशिकवर: प्राच्ये बोधिमहीतले ॥70॥ ब्रह्मणेति । स देशिकवर: = उपदेशकश्रेष्ठ: सिद्धार्थ:, ब्रह्मणा = आदिदेवेन, उपहितान् = आनीतान्, दर्भान् = कुशसमूहान्, आदाय = गृहीत्वा, निजपाणिना = स्वहस्तेन, प्राच्ये = प्राग्भवे, बोधिमहीतले = अश्वत्थावृतभूप्रदेशे, चिक्षेप = अक्षिपत् ॥70॥ @214 तत्र कन्दर्पदर्पाणाम्भेद्यमतिकोमलम् । अपराजितपर्यङ्कम् आविरासीन्महासनम् ॥71॥ तत्रेति । तत्र = बोधितलप्राच्यभागे; कन्दर्पदर्पाणाम् = मदनाहङ्कारै:; "कृत्यानां कर्तरि वा" (पा^ सू^ 2. 3. 71) इति षष्ठी; अभेद्यम् = भेद- यितुमशक्यम्; अपराजित: = अविजित:, पर्यङ्क: = आसनविशेषो यस्मिंस्तत्; महासनम् = श्रेष्ठासनम्; आविरासीत् = आविर्बभूव ॥71॥ आरुरोहासनं तुङ्गम् अनङ्गरिपुमद्भुतम् । अंशुमानिव पूर्वाद्रिम् अशेषजनबोधक: ॥72॥ आरुरोहेति । अशेषाणाम् = निखिलानाम्, जनानाम् = लोकानाम्; बोधक: = अज्ञाननिवर्तक:, निद्रानिवर्तकश्च; स तपस्वी सिद्धार्थ:; तुङ्गम् = उन्नतम्, अनङ्गरिपुम् = मदनशत्रुम्, निर्वेदजनकमित्यर्थ:; आसनम्, = पीठम्; अंशुमान् = सूर्य:; पूर्वाद्रिम् = उदयाद्रिम्, इव; आरुरोह = आरूढवान् ॥72॥ आरूढबोधिपर्यङ्कम् अभंगुरगुणं सुरा: | अमुमारेभिरे स्तोतुम् अवाङ्मनसगोचरम् ॥73॥ आरूढेत्यादि । सुरा: = देवा:, आरूढ: = उपविष्ट:, बोधिपर्यङ्क: = बोधि- मूलस्थ: पर्यङ्को येन तम्: अभंगुरा: = अविनाशिन:, नित्या इति यावत्; गुणा: = सद्गुणा: यस्य तम्; वाक् च मनश्च वाङ्मनसे, तयो: गोचर: = विषयो न भवतीति तादृशम्, अमुम् = सिद्धार्थम्, स्तोतुम् = स्तुतिं कर्तुम्, आरेभिरे = प्रार- ब्धवन्त: ॥73॥ @215 बुद्धस्तोत्रम् नम: सुगुणमाणिक्यसिन्धवे {1. सद्गुण^-म^ |} रविबन्धवे । नम: संसारपाथोधिसेतवे मुनिकेतवे ॥74॥ अथाष्टभि: पद्यै: स्तोत्रप्रकारमाह-नम इत्यादि । सुगुणानाम् = सद्गुणा- नामेव, माणिक्यानाम् = रत्नानाम्, सिन्धवे = समुद्राय; "सिन्धु: समुद्रे नद्यां च" इति विश्व: | रविबन्धवे = आदित्यबन्धवे; तद्वैश्यत्वात्; संसार एव पाथोधि: = सागर:, तस्य सेतवे = पुलिनभूताय; उत्तारकायेत्यर्थ:, मुनिकेतवे = मुनिश्रेष्ठाय; नम: = प्रणाम: | अस्त्विति शेष: ॥74॥ नम: सकलसंक्लेशहारिणे गुणहारिणे । नम: समस्ततत्त्वार्थवेदिनेऽद्वयवादिने ॥75॥ नम इति । सकलान् = समग्रान्, संक्लेशान् = दु:खानि हरतीति तस्मै; गुणै: = सद्गुणै:, हारिणे = मनोज्ञाय, "चारु हारि रुचिरम्" इति हेमचन्द्र: | समस्ततत्त्वानाम् = सकलतत्त्वानाम्, अर्थवेदिने = अर्थज्ञाय; अद्वयवादिने = बुद्धाय; "अद्वयवादी विनायक:" इत्यमर: | नम: = प्रणाम: | अस्त्विति शेष: ॥75॥ करुणापूरलहरीपरीवाहितचक्षुषे । भागधेयनिधानाय भगवन् ! भवते नम: ॥76॥ हे भगवन् = ऐश्वर्यशालिन् ! करुणापूरस्य = दयाप्रवाहस्य, लहरीभि: = महो- र्मिभि:, परीवाहिते = परीवाहवत् जलोच्छ्वासवत् कृते, चक्षुषी = नेत्रे यस्य तस्मै, "तस्मिंस्त्वेव महत्यषण् । ऊर्मि: कल्लोल उल्लोल लहर्युत्कलिकेति च" इति वैजयन्ती । भागधेयनिधानाय = भाग्यनिधये, भवते = सिद्धार्थाय; नम: = प्रणाम: | अस्त्विति शेष: ॥76॥ कन्दर्पदर्पनिर्भेदकर्मठस्त्वं न चापर: | पञ्चाननं विना को हि कुञ्जरं शासितुं क्षम: ! ॥77॥ कन्दर्पेत्यादि । कन्दर्पदर्पस्य = मन्मथगर्वस्य, निर्भेदे = नि:शेषेण भेदने, कर्मठ: = कर्मशूर:; "कर्मशूरस्तु कर्मठ:" इत्यमर: | कर्मणि घटते इति विग्रहे @216 "कर्मणि घटोऽठच्" (पा^ सू^ 5.2.35); इति अठच्प्रत्यय: | जितेन्द्रिय इत्यर्थ:, त्वमेव = सिद्धार्थ:, असि; न तु कश्चिद् अपर: = अन्य: | पञ्चाननम् = सिंहं विना, कुञ्जरम् = गजम्, शासितुम् = अनुशासनं कर्तुम्, को हि क्षम: = समर्थ: | अस्तीति शेष: ॥77॥ शूरस्त्वमेव दुर्वारगर्वतीर्थिकमर्दने । मन्दरेण विना सिन्धुं मथितुं केन पार्यते ! ॥78॥ दुर्वारेत्यादि । दुर्वार: = कष्टेन वारयितुं शक्य:, गर्व: = अभिमानम्, येषां तेषाम्, तीर्थिकानाम् = मतान्तराचार्याणाम्, मर्दने = भञ्जने, त्वमेव = भवानेव, शूर: = वीर:, समर्थ इति यावत् । मन्दरेण = एतन्नामकेन पर्वतेन विना, सिन्धुम् = समुद्रम्; मथितुम् = विलोडितुम्, केन = अन्येन, पार्यते = शक्यते ॥78॥ चुलुकीकरणे शूरस्त्वमेव भववारिधे: | कुम्भयोनिं विना को हि कोविद: सिन्धुचूषणे {1. ^शोषणे-क^ |} ॥79॥ चुलुकीत्यादि । भववारिधे: = संसारसागरस्य, चुलुकीकरणे = आचमने; त्वमेव = भवानेव, शूर: = समर्थ:; असीति शेष:; हि = यत:; कुम्भयोनिम् = अग- स्त्यर्षिं विना, क: = अन्य:, सिन्धो: = समुद्रस्य, चूषणे = पाने, कोविद: = समर्थ: | अस्तीति शेष: ॥79॥ कुशलोऽत्र भवानेव श्रोणीवलयबोधने । को वा विधुर्विना चन्द्रं कुमुदाकरहासने ! ॥80॥ कुशल इति । अत्रभवान् = पूज्य:; अथवा-अत्र = लोके; भवान् = त्वमेव; क्षोणी वलयस्य = भूमण्डलस्य, तत्स्थजनस्येति यावत्; बोधने = ज्ञानोपदेशे, कुशल: = समर्थोऽस्ति; कुमुदाकरस्य = कुमुदिन्या:; हासने = विकचीकरणे, चन्द्रम् = शशिनं विना, को वा कुशल: = चतुर: | अस्तीति शेष: ॥80॥ @217 भवक्लेशं त्वमेवेश ! नि:शेषयितुमीशिषे । हर्तुमन्य: किमीशीत हरिदश्वादृते तम: ॥81॥ भवेत्यादि । हे ईश = प्रभो ! भवक्लेशम् = संसारदु:खम्, नि:शेषेण शेषयितुम् = विनाशयितुम्, त्वमेव = भवानेव, ईशिषे = प्रभवसि । हरिदश्वादृते = सूर्य विना, त्तम: = अन्धकारम्, हर्तुम् = नाशयितुम्; अन्य: = अपर:; किमीशीत = प्रभवेत् ॥81॥ एताभिरेषां स्तुतिभिरेधमानगुणोदयम् । बोधिमूलतलारूढं बुद्धं शुश्राव मन्मथ: ॥82॥ एताभिरिति । मन्मथ: = काम:; एषाम् = देवानाम्, एताभि: = एभि:, स्तुतिभि: = बुद्धमुद्दिश्य कृताभि: स्तुतिभि:; एधमान: = वर्धमान:, गुणस्योदय: = आविर्भावो यस्य तम्; बोधिमूलतलम् = अश्वत्थमूलदेशम्, आरूढम् = उपविष्टम्, बुद्धम्; शुश्राव = अशुणोत् ॥82॥ श्रुत्वा मनोभू: क्षुभितान्तरात्मा विरक्तबुद्धापशदं विजेतुम् । को वाऽभ्युपायो भुवने मम स्यादित्याशु चिन्ताज्वरनिर्दुतोऽभूत् {1. ज्वरजर्जरो^-म^ |} ॥83॥ इति श्रीबुद्धघोषविरचिते पद्यचूड्+आमणिनाम्नि महाकाव्ये नवम: सर्ग: ॥ श्रुत्वेति । क्षुभित: = कलुषित:, अन्तरात्मा = अन्त:करणं यस्य स:; मनोभू: = मन्मथ:, तां पूर्वोक्तां सुरै: कृतां बुद्धस्तुतिं श्रुत्वा = आकर्ण्य; "विरक्त: = नि:स्पृह:, यो बुद्धापशद: = बुद्धनीच:, तम्; "विहीनोऽपशदो जाल्म:" इत्यमर: | विजेतुम् = पराभवितुम्, भुवने = लोके, क:, अभ्युपाय: = सामादि:, "उपाय: सामभेदादौ" इति मेदिनी । मम = मन्मथस्य; स्यात् = भवेत्" इति = इत्थम्; आशु = शीघ्रम्; चिन्ताज्वरेण = चिन्तारूपज्वरेण, निर्दुत: = नि:शेषेण उपतप्त:; अभूत् = बभूव ॥ इति पद्यचूड्+आमणिमहाकाव्यस्य कीर्त्तिव्याख्यायां नवम: सर्ग: ॥ @218 दशम: सर्ग: मारसन्नद्धतावर्णनम् अत्रान्तरे निविडमास्थित बोधिमूलमावेगवानभिषिषेणयिषुर्मुनीन्द्रम् । अध्यास्य मत्तकरिणं गिरि मेखलाख्यमाहूतसैन्यनिवहो निरगादनङ्ग: ॥1॥ अत्रेति । अत्रान्तरे = बुद्धस्य देवकृतस्तुत्यवसरे; निविडम् = अत्यन्तम्, क्रिया- विशेषणमेतत् `अभिषिषेणयिषु:' इत्यत्रान्वेति । आस्थितम् = आश्रितम्, बोधि- मूलम् = अश्वत्थमूलं येन तम्, मुनीन्द्रम् = मुनिश्रेष्ठम्; अभिषेणयितुम् = सेनया अभिगन्तुमिच्छु: = अभिलाषुक:; "यत्सेनयाऽभिगमनमरौ तदभिषेणनम्: इत्य- मर: | आवेगवान् = सम्भ्रमवान्, "आटोपावेगसंरम्भसम्भ्रमास्तु" इति वैजयन्ती । आहूत: = आकारित:, सैन्यनिवह: = सैन्यसमूहो येन स:; अनङ्ग: = मदन:; `गिरिमेखल:' इति आख्या यस्य तम्; मत्तकरिणम् = मत्तगजम्; अध्यास्य = आरुह्य; निरगात् = निश्चक्राम । सर्गेऽस्मिन् वसन्ततिलका वृत्तम् । तल्लक्षणं पूर्वमुक्तम् ॥1॥ निर्गत्य निह्नतदिगन्तरकन्दरेण निर्घातभीमजयदुन्दुभिनि:स्वनेन । सन्त्रासिताखिलजनेन महाबलेन साकं शनैरवततार धरामनङ्ग: ॥2॥ निर्गत्येति । निह्नता: = आच्छादिता:, दिगन्तराण्येव- दिग्भागा एव, कन्दरा: = गुहा:, येन तेन; "दरी तु कन्दरो वाऽस्त्री" इत्यमर: | निर्घात: = वाय्वभिघातशब्द:, तद्वत्, भीम: = भयङ्कर:, जयदुन्दुभिनि:स्वन: = विजयभेरी- शब्दो यस्य तेन; "वातापातस्तु निर्घात:" इति वैजयन्ती । सन्त्रासित: = उद्वे- जित:, अखिलजन: = सकललोको येन तेन; महाबलेन = महासैन्येन, साकम् = सह; अनङ्ग: = मदन:; धराम् = पृथ्वीम्; अवततार = अवतीर्णवान् ॥2॥ सम्भ्रान्तशाङ्खिकशताननपूर्यमाणो मारस्य सान्नहनिको वरशङ्खघोष: | संग्रामशश्वदुपलालितपाञ्चजन्यनादस्य न व्यसन मब्धिशयस्य चक्रे ॥3॥ @219 सम्भ्रान्तेत्यादि । सम्भ्रान्तानाम् = परिभ्रान्तानाम्, शाङ्खिकानाम् = शङ्ख- ध्यानं शिल्पं येषां तेषाम्; शतस्य = एतत्संख्याकानाम्, आननै: = मुखै:, पूर्यमाण: = आध्मायमान:; सन्नहनम् = युद्धसन्नाह: प्रयोजनमस्येति तथोक्त:, वरशङ्खघोष: = श्रेष्ठशङ्खध्वनि:; अब्धौ शेते इति अब्धिशयस्तस्य = विष्णो:; संग्रामे = युद्धे, शश्वत् = असकृत्, उपलालित: = आदृतो य: पाञ्चजन्यनाद: = पाञ्चजन्यशङ्ख:, तस्य नाद: = ध्वनि: तस्य; व्यसनम् = आसक्तिम्, न चक्रे = न कृतवान् । मदनशङ्खघोष: पाञ्चजन्यनादमपि विजयत इति भाव: ॥3॥ निस्साणघोरनिनदो {1. ^घोषनिनदो-क^ |} निखिलान्तरिक्षकुक्षिम्भरि: प्रसृमरो मकरध्वजस्य । दम्भोलिघोषजनितश्रवणोत्सवस्य देवस्य केवलमजायत दत्तहर्ष: ॥4॥ निस्साणेत्यादि । मकरध्वजस्य = मदनस्य; प्रसमर: = प्रसरणशील:; "सृधस्यद: वमरच्" (पा^ सू^ 5. 2. 160) इति क्मरचि रूपम्; निस्सा- णस्य = बाद्यविशेषस्य, घोर: = भयङ्कर:, निनद: = ध्वनि: | निस्साणलक्षणं तु सङ्गीतरत्नाकरे इत्थं प्रतिपादितम्- "कांस्यजस्ताम्रजो लौहो वोत्तमा मध्यमोऽधम: | एकवक्त्रो महान् वक्त्रे स्वल्पोऽधोर्धयवाकृति: ॥ भृतगर्भ: कांस्यपात्रभारैर्महिषचर्मणा । छन्नाननो बद्धचर्मा तद्रन्धन्यस्तवर्धकै: ॥ क्षिप्तोऽधो वध्रवलये निवेश्यावर्तितैर्मुहु: | द्विषद्वित्रासजननो निस्साण: शार्ङ्गिणोदित: ॥" इति । "शब्दे निनाद-निनद-ध्वनिर्ध्वान-रव-स्वना:" इत्यमर: | निखिलेन = सकलेन, अन्तरिक्षेण = गगनेन, कुक्षिं बिभर्त्तीति तादृश:; गगनव्यापीत्यर्थ: | दम्भोले: = अशने:, घोषेण = शब्देन, उत्पादित: = जनित:, श्रवणोत्सव: = श्रोत्रानन्द:, यस्य तस्य; देवस्य = इन्द्रस्य; केवलम् = अत्यन्तम्, दत्त: हर्षो येन स:, अजायत = जायते स्म । निस्साणध्वनिरिन्द्रस्यापि विस्मयमकरोदिति भाव: ॥4॥ मारसेनावर्णनम् वेतण्डमण्डलविडम्बित चण्डवायु वेगावखण्डितकुलाचलगण्डशैलम् । संवर्त सागरसमुद्गतभङ्गतुङ्गत्वङ्गत्तु रङ्गमतरङ्गितसर्वदिक्कम् {2. ^भङ्गतुङ्ग^-म^ |} ॥5॥ @220 सप्तभि: पद्यै: मदनस्य चतुरङ्गबलं कुलकेन वर्णयति-वेतण्डेत्यादिना । वेतण्डमण्डलेन = गजसमूहेन, विडम्बिता: = अनुकृता:, चण्डवायो: = प्रबल- मारुतस्य, बेगेन = प्रवाहेण, अवखण्डिता: = विभक्ता: (च्युता:), कुलाचला- नाम् = कुलाद्रीणाम्, गण्डशिला: = स्थूलशिला: यस्य तत्; "गण्डशैलास्तु च्युता: स्थूलोपला गिरे:" इत्यमर: | संवर्ते = प्रलयकाले, सागरात् = समुद्रात्, समुद्- गता: = समुच्छ्रिता: ये भङ्गा: = तरङ्गा:, तद्वत्, तुङ्गा: = उच्चा:, त्वङ्गन्त: = चलन्तश्च ये तुरङ्गमा: = अश्वा:, तै: तरङ्गिता: = व्याप्ता:, सर्वा: = अखिला:, दिश: = काष्ठा: यस्य तत्; "भङ्गस्तरङ्ग ऊर्मि:", "संवर्त: प्रलय: कल्प:" इति चामर: | "चतुरङ्गबलं चचाल" इत्यग्रिमेण सम्बन्ध: ॥5॥ आढौकमानरथमण्डलचक्रनेमिधारा विदारितधरातलसन्निवेशम् । पादातपादपतनाशनिपाट्यमानपातालसन्तमससान्द्र रजोऽन्धकारम् ॥6॥ आढौकेत्यादि । आढौकमानस्य = गच्छत:, रथमण्डलस्य = रथचक्रस्य, नेमि- धाराभि: = प्रधिरेखाभि; "नेमि: स्त्री स्यात् प्रधि: पुमान्" इत्यमर: | विदारित: = विभिन्न:, धरातलसन्निवेश: = भूप्रदेशविन्यासो यस्य तत्; पदातीनां समूह: पादातम् = पदातिसैन्यसमूह:, तस्य पादपतनेन = चरणाघातेनैव, अशनिना = वज्रेण, पाट्यमानात् = विदार्यमाणात् पातालात् उत्थितं सन्तमसम् = अन्धभूत = मिव स्थितम्, सान्द्रम् = निविडम्, रज: = धूलिरेव अन्धकारो यस्य तत् । "चतुरङ्गबलं चचाल" इत्यग्रिमेण सह सम्बन्ध: ॥6॥ आधूयमानकरवालकरालकालच्छायासमुच्चलनशाद्व- लितान्तरिक्षम् । हेलावकुण्डलितकार्मुककाननज्या विष्फारवेगबधिरीकृत विश्वलोकम् ॥7॥ आधूयमानेत्यादि । आधूयमानानाम्, करवालानाम् = खड्गानाम्, या: कराला: = दन्तुरा:, कालच्छाया: = कृष्णकान्तय:, तासां समुच्चलनेन = प्रसर- णेन, शाद्वलितम् = शादा अस्मिन् सन्तीति तादृशं कृतम् "शाद्वल: शादहरिते" इत्यमर: | अन्तरिक्षम् = गगनं यस्य तत्; हेलया = अनायासेन, अवकुण्डलितस्य = वलयीकृतस्य, कार्मुकाणाम् = धनुषाम्, काननस्य = पुञ्जस्य, ज्यानाम् = मौर्वीणाम्, विष्फारवेगेन = धनुष्टङ्कारबलेन, बधिरीकृत: विश्वलोको यस्य तत् । "सैन्य- बलं चचाल" इत्यग्रिमेण सह सम्बन्ध: ॥7॥ @221 आस्फालिताप्रतिमभैरवभेरिघोरकोलाहलध्वनियथार्थ नभोऽभिधानम् । शुण्डाकरण्डविवरप्रवितन्यमानशूत्कारशीकरकरा लितमेघमार्गम् ॥8॥ आस्फालितेत्यादि । आस्फालितानाम् = ताडितानाम्, अप्रतिमानाम् = असदृशानाम्, भैरवाणाम् = भयङ्कराणाम्, भेरीणाम् = दुन्दुभीनाम्, घोरेण = दारु- णेन, कोलाहलध्वनिना = उच्चघोषेण, यथार्थम्, नभस: = आकाशस्य, अभिधा- नम् = वाचकशब्द: `शब्दगुण' इति शब्दो यस्य तत्; "भैरवं दारुणं भीषणं भीष्मम्" इत्यमर: | शुण्डाकरण्डस्य = करिहस्तपुटस्य, "शुण्डापि जलहस्तिन्यां मदिराकरिहस्तयो:" इति विश्व: | विवरात् = सुषिरात्, प्रवितन्यमानानाम् = विस्तार्यमाणानाम्; शूत्काराणाम् = ध्वनिविशेषाणाम्, शीकरै: = जलकणइ:, करालित: = दन्तुरित:, मेघमार्ग: = आकाशो यस्मिंस्तत् । "सैन्यबलं चचाल" इत्यग्रिमेण सह सम्बन्ध: ॥8॥ क्षोणीतलान्तरनिरन्तर जृम्भमाणधूलीनिकायचुलुकीकृत सिन्धुपूरम् । नासीरवीरसमुदीरितसिंहनादसन्नाहगर्जितसमस्त गुहान्तरालम् ॥9॥ क्षोणीतलेत्यादि । क्षोणीतलान्तरे = भूमध्ये, निरन्तरम् = सततम्, यथा स्यात् तथा, जृम्भमाणइ: = वर्धमानै:, धूलिनिकायै: = रज:पुञ्जइ:, चुलुकीकृत: = शोषित:; सिन्धुपूर: = सागरजलसमृद्धि:, यस्य तत्; नासीरे = सेनामुखे ये वीरा: = बलशालिन:, तै: समुदीरितै: = कृतै:, सिंहनादसन्नाहै: = क्ष्वेलासमूहै:, गर्जितम् = मुखरितम्, समस्तानाम् = अखिलानाम्, गुहानाम् = कन्दराणाम्, अन्त- रालम् = मध्यम् यस्य तत्; "क्ष्वेला तु सिंहनाद: स्यात्" इत्यमर: | "चतुरङ्ग- बलं चचाल" इत्यग्रिमेण स सम्बन्ध: ॥9॥ दोधूयमानसितचामरिकानिकायसम्पादिताद्भुत शरत्समयावतारम् {1. इत: पूर्व म^ क^ पुस्तकयोरेतत् श्लोकार्धमधिकमुपलब्धम्- "तिर्यक्परागनिकराम्बुदकम्पमानशम्पायितात्म विजयध्वजचक्रवालम्" इति |} | संरब्धपुष्पशरशासनचोद्यमानचक्रं क्रमेण चतुरङ्गबलं {2. ^युतं-म^ |} चचाल ॥10॥ @222 दोधूयमानेत्यादि । दोधूयमानानाम् = भृशं वीज्यमानानाम्, सितानाम् = धवलानाम्, चामरिकाणाम् = चामरसम्बद्धानाम्, निकायेन = राशिना, सम्पादित: = विहित:, अद्भुत: = आश्चर्यमय:, शरत्समयस्य = शरत्कालस्य, अवतार: = प्रवेशो यस्मिंस्तत्, श्वेतचामराणां शरत्कालिकाकाशपुष्पसादृश्यादिति भाव: | संरब्धस्य = क्रुद्धस्य, पुष्पशरस्य = मदनस्य, शासनेन = आज्ञया, चोद्यमानानि = प्रेर्यमाणानि, चक्राणि = गणा:, यस्य तत्; "चक्रं प्रहरणे गणे" इति हेमचन्द्र: | चतुरङ्गबलम् = चत्वारि = एतत्सङ्ख्याकानि, अङ्गानि = अवयवा:, बलानि = रथ- गज-तुरग-पदातिरूपाणि यस्य तत्, बलम् = सैन्यम्; "बलं रूपे स्थामनि स्थौल्य- सैन्ययो:" इति हेमचन्द्र: | चचाल = प्रतस्थे ॥10॥ कल्पान्तकालघटमानघनाघनौघगम्भीरघोरघन गर्जितनिर्विशेषै: {1. ^निर्विशेषम्-क^ |} | आपादितैर्मकरकेतनवाद्यकारैराध्मातमण्डमभवत् पटहप्रणादै: ॥11॥ कल्पान्तेत्यादि । कल्पान्तकाले = प्रलयकाले, घटमान: = मिलितो यो घना- घनौघ: = वर्षुकमेघवृन्द:, तस्य गम्भीरम् = मन्दम्, घोरम् = भयङ्करम्, घनम् = अविच्छिन्नम्, च यद् गर्जितम् = स्तनितम्, तस्मात् निर्विशेषै: = भेदरहितै:, तत्सदृशैरित्यर्थ: | "वर्षुकाब्दो घनाघन:" "घोरं भीमं भयानकम्", घनो मेघे मूर्तिगुणे । त्रिषु मूर्ते निरन्तरे", "स्तनितं गर्जितं मेघनिर्घोष:" इति सर्वत्रामर: | आपादितै: = उत्पादितै:; मकरकेतनस्य = मीनध्वजस्य, वाद्यकारै: = वाद्यशिल्पज्ञै:, पटहप्रणादै: = आनकध्वनिभि:; अण्डम् = ब्रह्माण्डम्; आध्मातम् = मुखरितम्, अभवत् = अभूत् ॥11॥ अभ्युद्भतैरमित सैन्यपरागजालैरन्धीकृताकुलदृशामहिपुङ्गवानाम् । आविश्चकार भुवनेषु परं निपीड्+आमाडम्बर: पटहजो मदनप्रयाणे ॥12॥ अभ्युद्गतैरिति । मदनस्य = कामदेवस्य, ससैन्यं बुद्धं प्रति, प्रयाणे = प्रयाते सति, अभ्युद्गतै: = उत्थितै:; अमितानाम् = असङ्ख्यानाम्, सैन्यानाम् = सेनायां समवेतानां हस्त्यश्वपदातीनाम्, परागजालै: = धूलिसमूहै:, अन्धीकृते = @223 दृष्टिशून्यीकृते, आकुले दृशौ = लोचने येषां तेषाम्; पुमांसो गाव: = वृषभा इव पुङ्गवा:, अहिषु पुङ्गवा: अहिपुङ्गवास्तेषामहिपुङ्गवानाम् = सर्पश्रेष्ठानाम्; "स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जरा: | सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका । मचर्चिका प्रकाण्डो द्वौ प्रशस्यार्थप्रकाशका:" ॥ इति हेमचन्द्र: | पटहाज्जायत इति पटहज: = दुन्दुभिज:, आडम्बर: = गम्भीरध्वनि:, परम् = अत्यन्तम्; नि:शेषेण पीडाम् = व्यथाम्; आविश्चकार = जनयामास । सर्पाणां चक्षु:श्रवस्त्वेन रजोभि: पटहनिनादेन च चक्षुष: पीडा द्विगुणिता बभूवेति भाव: ॥12॥ अत्यन्तमन्धयति दिङ्मुखमम्बुवाहसन्दोहरोचिषि चमूरजसां समूहे । नौका इवोद्धुरसरस्वति नष्टमार्गा भ्रेमुर्भृशं सुरपथे सुमनोविमाना: ॥13॥ अत्यन्तमिति । अम्बुवाहानाम् = मेघानाम्, सन्दोहस्य = समूहस्येव, रोचि: = कान्तिर्यस्य तस्मिन्; चमूरजसाम् = सैन्यधूलीनाम्, समूहे, दिङ्मुखम् = दिक्प्रा- न्तम्, अन्धयति = अन्धीकुर्वति सति; उद्धरे = अभिवृद्धे, सरस्वति = सागरे, "सरस्वान् = सागरोऽर्णव:" इत्यमर: | नष्टमार्गा: = अदृष्टमार्गा:, नौका: = नाव इव, सुरपथे = गगने, सुमनोविमाना: = देवानां यानानि, भृशम् = अत्यन्तम्, भ्रेमु: = भ्रमणं चक्रु: ॥13॥ वातोत्थितं महति सैनिकधूलिमध्ये सञ्चारिणस्सुमनसां व्यरुचन्विमाना: | संहारताण्डवितसागरवारिपूरे पारिप्लवा इव मुहु: जगदण्डखण्डा: ॥14॥ वातोत्थिते इति । तस्मिन् महति, सैनिकैरुत्थापिताया धूलेर्मध्ये, सञ्चारिण: = गगनशीला:, सुमनसाम् = देवानाम्, विमाना: = यानानि; संहारे = प्रलयकाले, ताण्डवित: = वृद्धिङ्गतो य: सागरस्य = समुद्रस्य, वारिपूर: = पयसां प्रवाहस्तस्मिन् पारिप्लवा: = चञ्चला:, "चञ्चलं तरलं चैव पारिप्लवपरि- प्लवे" इत्यमर: | जगताम् = अण्डस्य = लोकप्रदेशस्य, खण्डा: = शकला:, इव व्यरुचन् = शोभयामासु: ॥14॥ @224 कल्पक्षयक्षुभितमारुतवेग भीमकन्दर्पसैन्यकबलीकृत भीतभीता: | अभ्युल्लसद्बहलरेणुभरापदेशादम्भोधयो गगनमुत्पतिता इवासन् ॥15॥ कल्पक्षयेत्यादि । कल्पक्षये = कल्पान्ते, क्षुभितस्य = सञ्चलितस्य, मारुतस्य = वायो:, वेग इव वेगो यस्य तस्य, अत एव भीमस्य = भयङ्करस्य, कन्दर्पसैन्यस्य = मदनसेनाया:, कबलीकृतात् = ग्रासीकरणात्, भीतभीता: = भृशं भीता:; अम्भोधय: = समुद्रा:; समुल्लसताम् = उत्पतताम्, बहलानाम् = सान्द्राणाम्, रेणुनाम् = धूलीनाम्, भरस्य = समूहस्य, अपदेशात् = व्याजात्; गगनम् = आकाशं प्रति, उत्पतिता: = उड्डयनं कृतवन्त: | इवेत्युत्प्रेक्षायाम् । आसन् = बभूवु: ॥15॥ प्रत्यर्थिदन्तिजयसिन्धुरदन्त भिन्नक्ष्माभृद्गुहान्तरगता इव चान्धकारा: | आवव्रुरम्बरमभङ्गुरजृम्भमाणा: सेनापरागनिकरा भ्रमराभिरामा: ॥16॥ प्रत्यर्थीत्यादि । प्रत्यर्थिदन्तिन: = शत्रुगजान् जयन्ति = विजयन्ते इति तादृशा- नाम्, सिन्धुराणाम् = गजानाम्, दन्तै: = दशनै:, भिन्नानाम् = विदारितानाम्; क्ष्माभृताम् = पर्वतानाम्, गुहान्तराणि = गुहामध्यानि, गता: = प्राप्ता:; अन्ध- कारा: = तमांसि, इवेत्युत्प्रेक्षायाम् । भ्रमराभिरामा: = भ्रमरवन्मनोहरा:, नील- वर्णत्वात्, अभङ्गुरम् = अविच्छिन्नं यथा स्यात् तथा प्रवर्धमाना:, सेनाया: परागाणाम् = धूलीनाम्, निकरा: = समूहा:, अम्बरम् = आकाशम्; आवव्रु: = आच्छादयामासु: ॥16॥ अत्युल्बणैरमितसैन्यपरागपूरैरापूरितं गगनकन्दरमाबभासे । आप्लाविताखिलपथैर्यमुनाप्रवाहैराश्लिष्यमाणमिव लावणसिन्धुमध्यम् {1. अर्धश्लोकोऽयं म^ पुस्तके नोपलब्ध: |} ॥ अत्युल्बणैरिति । अत्युल्बणइ: = अभ्यधिकै:, अमितानाम् = असङ्ख्यानाम्, सैन्यानाम् = सेनानाम्, परागपूरै: = धूलिपटलै:, आपूरितम् = व्याप्तम्, गगन = @225 कन्दरम् = गुहारूपमम्बरम्; आप्लावित: = निमज्जित:, अखिल: = सकल:, पन्था: = मार्गो यैस्तै:, यमुनाया: = कालिन्द्या:, प्रवाहै: = वेगै:, आश्लिष्यमाणम् = आलिङ्ग्यमानम्; लावणसिन्धो: = क्षारसमुद्रस्य; लवण एव लावण:; प्रज्ञादि- त्वात् स्वार्थे अण् । मध्यम् = मध्यभाग इव, आबभासे = शुशुभे ॥17॥ अभ्युच्छ्रितैरवनिमांसलपांसुजालैरत्युल्बणं गगनमण्डलमास्तृणानै: {1. पाठोऽयं म^ पुस्तके नोपलब्ध: |} | आशाङ्गना मदनसायकपातभीतेरामुक्तनीलघनकञ्चुलिका इवासन् ॥18॥ अभ्युच्छ्रितैरिति । अभ्युच्छ्रितै: = अभित उद्गतै:; अवने: = भूमे:, यानि मांसलानि = प्रवृद्धानि, पांसुजालानि = धूलिसमूहा:, तै:; अत्युल्बणम् = अभ्य- धिकम्, यथा स्यात् तथा; गगनमण्डलम् = नभस्तलम्, आस्तृणानै: = व्याप्नुवद्भि:; आशाङ्गना: = दिगङ्गना:; मदनसायकस्य = मारबाणस्य, पातात् = आक्रम- णात्, भीते: = भयात्; आमुक्ता: = धृता:, नीला: = श्यामा:, घना: = निबिडा:, कञ्चुलिका: = कवचानि, याभिस्ता:; इवेति उत्प्रेक्षायाम्; आसन् = अभवन् ॥ धूलीभरे चुलुकितार्णवतोयपूरे स्वैरप्रचारमभित: प्रतिपद्यमाने । कल्पक्षयोऽयमिति कैटभजिद् भ्रमेण भूयोऽपि विश्वमुदरे परिहर्तुमैच्छत् ॥19॥ धूलीभरे इति । धूलिभरे = परागभरे; चुलिकित: = आचान्त:; अर्णवस्य = समुद्रस्य, तोयपूर: = जलप्रवाहो येन स तस्मिन्; अभित: = समन्तात्; स्वैरम् = स्वच्छम्, यथा स्यात् तथा, प्रचारम् = सञ्चारम्, प्रतिपद्यमाने = प्राप्यमाणे, सति; कैटभं जयतीति कैटभजित् = विष्णु:, `अयम् = एष: रेणुव्यापनसमय:, कल्प- क्षय: = कल्पान्तसमय:' इति भ्रमेण = शङ्कया, भूय: = पुनरपि, विश्वम् = लोकम्, उदरे = जठरे; परिहर्तुम् = लीनं कर्तुम्; ऐच्छत् = इच्छाञ्चकार ॥19॥ पर्यापतत्तुरगखण्डितभूसमुत्थइ: पाथोधय: कबलिता: परुषै: परागै: | मत्तेभगण्डगलितैर्मदवारिपूरैर्भूयो बभूवुरधिकं पुनरुक्ततोया: ॥20॥ @226 पर्यापतदित्यादि: पर्यापतद्भि: = आगच्छद्भि:, तुरगइ: = अश्वै:, खण्डि- ताया: = विदीर्णाया:, भुव: = पृथिव्या:, समुत्थइ: = उत्थितै:; रूक्षै:, परागै: = धूलिभि:, पाथांसि = जलानि एषु धीयन्ते इति पाथोधय: = सागर:, "कबन्ध- मुदकं पाथ:" इत्यमर: | कबलिता: = ग्रसिता:, शोषिता इत्यर्थ:; मत्तेभानाम् = मत्तगजानाम्, गण्डेभ्य: = कटेभ्य:, गलितै: = स्रुतै:; मदवारिणाम् = मदजला- नाम्; प्रवाहै: = पूरै:; पुनरुक्तानि = द्विगुणितानि, तोयानि = जलानि येषां ते; अधिकम् = अत्यन्तम्; बभूवु: = अभवन् । अश्वैरुत्पादितं समुद्रशोषणं द्विगुणमद- जलपूरणेन गजइ: व्यर्थीकृतमिति भाव: ॥20॥ अम्भोधिसम्पदवलुण्ठनकुम्भयोनिरभ्युद्गतो मकरकेतनसैन्यरेणु: | अम्भोजिनीपतिरसौ मम वैरिबन्धुरित्यन्तराहितरुषेव तिरश्चकार ॥21॥ अम्भोधीत्यादि । मकरकेतनसैन्यरेणु: = मन्मथसेनाधूलि; अम्भोधि- सम्पद: = सागरजलसमृद्धे:, अवलुण्ठने = अपहरणे, कुम्भयोनि: = अगस्त्य:, इव, असौ अम्भोजिनीपति: = सूर्य:, मम = सेनारेणो:, वैरिण: = सिद्धार्थस्य, बन्धु: = वंश्य:, इति = इत्थं मत्वा, अन्त: = मनसि, आहितया = घृतया, रुषा = कोपेन, तिरश्चकार = आच्छादयामास । सिद्धार्थस्य सूर्यवंश्यत्वात्, मदनसेनाया: सिद्धार्थ- विजयाय प्रवृत्ताया: वैरिबन्धुत्वं सूर्यस्येति भाव: ॥21॥ अभ्युद्गतं परिभवं निजवंशकेतोरत्युग्रमीक्षितुमशक्त इवांशुमाली । कन्दर्पसैन्यघनधूलिपरम्पराषु गाढान्धकारितदिशासु तिरोबभूव ॥22॥ अभ्युद्गतमिति । निजवंशकेतो: = स्वकुलध्वजरूपस्य सिद्धार्थस्य; अभ्यु- द्गतम् = आभिमुख्येनागतम्; अत्युग्रम् = अतिभीषणम्, परिभवम् = तिरस्कारम्; ईक्षितुम् = द्रष्टुम्; अशक्त: = असमर्थ; अंशुमाली = सूर्य:; गाढं यथा स्यात्तथा, अन्धकारिता: = तमसावृता:, दिशा याभिस्तासु; कन्दर्पसैन्यस्य = मदनसेनाया:, धूलिपरम्परासु = रेणुराशिषु, तिरोबभूव = आच्छन्नोऽभवत् ॥22॥ आतन्यमानबलरेणुघनान्धकारै राकम्पमानकरिकेतुशतह्रदाभि: | अश्वीयफेनकणिकाकरकाकदम्बैर्वर्षावतार इव {1. आश्वीय^-म^ |} हर्षकरो बभूव ॥23॥ @227 आतन्यमानेत्यादि । (अयं सेनाप्रयाणसमय:) आतन्यमानै: = विस्तीर्यमाणइ: बलस्य = मदनसैन्यस्य, रेणुभि: = धूलिभिरेव घनान्धकारै: = निबिडतमोभि:; आकम्पमानै: = चञ्चलै:, करिषु = गजेषु स्थितै:, केतुभि: = ध्वजैरेव शतह्रदाभि: = तडिद्भि:, "शम्पा शतह्रदा ह्वादिनी" इत्यमर: | अश्वानां समूह: अश्वीयम्; "केशाश्वभ्यां यञ्छावन्यतरस्याम्" (पा^ सू^ 4.2.48) इति छ:; "वृन्दे त्वश्वीयमाश्ववत्" इत्यमर: | "अश्वीयमश्वनिवहे" इति हेमचन्द्रश्च । तस्य = अश्ववृन्दस्य, फेनकणिकानाम् = फेनबिन्दूनामेव, करकाणाम् = वर्षोपलानाम्, कदम्बै: = समूहै:; वर्षावतार: = वर्षर्तुप्रारम्भ:, इव, हर्ष करोतीति हर्षकर: = सन्तोषजनक:, बभूव = अभूत् । इवेत्युत्प्रेक्षायाम् ॥23॥ प्रौढान्धकारितदिशावलये प्रसर्पत्युच्छृङ्खले रजसि रुद्धनभोऽवकाशे । पाताललोक इव भूवलयो बभूव भूसन्निवेश इव पुण्यकृतां निवास: ॥24॥ प्रौढेत्यादि । प्रौढान्धकारित: = गाढान्धकारवान् कृत:, दिशावलय: = दिग्म- ण्डलम्, येन तस्मिन्; उछृङ्खले = निरर्गले, प्रसर्पति = व्याप्नुवति, तथा च, रुद्ध: = अवरुद्ध:, नभोऽवकाश: = गगनप्रदेश:, येन तस्मिन्, रजसि = रेणौ, सति, भूवलय: = भूमण्डलम्, पाताललोकम् = रसातलम्, इव, भूसन्निवेश: = भूलोकश्च पुण्यकृतां निवास: = स्वर्ग इव, बभूव = अभूत् । अन्धकारस्य मृत्सम्बन्धस्य च क्रमश: पाताल-भूम्य साधारणगुणत्वादिति भाव: ॥24॥ अश्वीयपाददलितादवनीतलान्तादभ्युच्छ्रिते च नितरां {1. नितरामखिले-म^ |} निखिले {1. नितरामखिले-म^ |} परागे । भूमीधरा: परमभूमिधरा बभूवु: शेषोऽपि केवलमभूत् फणमालभारी ॥ अश्वीयेत्यादि । अश्वीयस्य = अश्वसमूहस्य, पादै: = चरणइ:, दलितात् = विदारि- तात्, अवनीतलान्तात् = भूतलमध्यात्, नितराम् = अत्यन्तम्, निखिले = सकले, परागे = धूलौ अभ्युच्छ्रिते = अभ्युद्गते सति, भूमिधरा: = पर्वता:, परम् = अति- @228 शयेन, अभूमिधरा: = भूमिधरणकर्तृत्वरहिता:; भूमे: परागरूपेण उद्गतत्वाद्, भूमेरेवाभावेन पर्वतानां भूधारकत्वम् न सम्बभूवेत्यर्थ: | शेष: = एतन्नामा नागराजोऽपि फणमालां बिभर्तीति फणमालभारी, बभूव = अभूत् । "इष्टकेषी- कामालानां चिततूलभारिषु (पा^ सू^ 6. 3. 64) इति ह्रस्व: | भूमे: परागरूपेणोद्गमनात् शेषशिरसि न कोऽपि भूमेर्भारोऽवशिष्ट इति भाव: ॥ दिग्दिन्तिनां मुखपटप्रकटोपमेये सेनापरागनिकरे सति जृम्भमाणे । पाथोधय: सपदि पङ्कधयस्तदासन् पाथोधरा पङ्कधरा बभूवु: ॥26॥ दिग्दन्तिनामिति । दिग्दन्तिनाम् = दिग्गजानाम्, मुखपटेन = मुखालंकार- वस्त्रेण, प्रकटं यथा स्यात् तथा उपमेये = उपमातुं योग्ये, दिग्गजमुखपटतुल्ये इत्यर्थ:; सेनापरागनिकरे = सैन्यधूलसमूहे, जृम्भमाणे = वर्धमाने सति; तदा = तस्मिन् काले; पाथोधय: = समुद्रा:, सपदि = तत्क्षणमेव; पङ्का धीयन्ते एष्विति तादृशा: = पङ्किला:; बभूवु:; तेन च पाथोधरा: = अम्बुदा: मेघा:, पङ्कधरा: = कर्दमधरा:; समुद्रे कर्दमस्य सत्त्वात् कर्दमस्यैव ग्रहणसम्भवो न तु जलस्येति भाव: | बभूवु: = अभवन् ॥26॥ आपीतसर्वमकराकरवारिराशेराशावकाशगगनेष्व मितस्य रेणो: | चक्राचले बहिरिव प्रसराय चक्रुराशागजा विवरमादृतवप्रघाता: ॥27॥ आपीतेत्यादि । आपीत: = शोषित:, सर्वमकराकराणाम् = चतु:समुद्राणाम्, वारिराशि: = जलराशि:, येन तस्य; आशावकाशगगनेषु = दिङ्मध्याकाशेषु; अमितस्य = अपरिच्छिन्नस्य, रेणो: = रजस:; चक्राचले = लोकालोकपर्वते; बहि- रेव = बाह्यप्रदेशेष्वि, प्रसराय = गमनाय; इवेत्युत्प्रेक्षायाम्; आदृत: = सत्कृत:, वप्रघात: = उत्खातकेलिर्यैस्ते; आशागजा: = दिग्गजा:, विवरम् = छिद्रम्, चक्रु: = कृतवन्त: | रेणुनामाशावकाशगगनमपर्याप्तमित्यवेक्ष्य तेषां बहि:सञ्चार- सम्पादनार्थमिव दिग्गजा लोकालोकपर्वते वप्रघातमकुर्वतेति भाव: ॥27॥ @229 सेनाम्बुधौ जयिपदातिमहाप्रवाहे मग्ना: कुलक्षितिधरा इव वारणेन्द्रा: | त्वङ्गत्तरङ्गनिवहा इव तुङ्गवाहा नौमण्डला इव रथा: सुतरां विरेजु: ॥ सेनाम्बुधाविति । सेनाम्बुधौ = सेनारूपसमुद्रे; जयिन: = जयनशीला:, पदा- तय एव महाप्रवाहो यस्य तस्मिन्; वारणेन्द्रा: = गजेन्द्रा:, मग्ना: = मज्जनं गता:, कुलक्षितिधरा: = मैनाकादय: कुलपर्वता:; तुङ्गवाहा: = उन्नताश्वा:, त्वङ्गन्त: = चलन्तो ये तरङ्गनिवहा: = वीचिराशय:, इव; रथा: = स्यन्दनानि; नौमण्डला: = तरणिसमूहा इव; सुतराम् = सुखेन, अतिशयेनेत्यर्थ:; विरेजु: = चकासिरे ॥28॥ मध्ये लसन्मकरलाञ्छनदर्शनीया मारस्य रेजुरमला जयकेतुपट्टा: | अम्भोनिधिं निजबलोदधिना विजित्य बन्दीकृता इव तदीयपुरन्ध्रिवर्गा: ॥ मध्ये इति । मध्ये = सेनामध्ये; लसता = प्रकाशमानेन, मकरलाञ्छनेन = मकराङ्केन, मकरिकया च दर्शनीया: = मनोहरा:; मारस्य = कामदेवस्य; अमला: = निर्मला:, जयकेतुपट्टा: = विजयध्वजचीनांशुका: निजबलौदधिना स्वसेनासमुद्रेण; तदीयानाम् = समुद्रसम्बन्धिनीनाम्, पुरन्ध्रीणाम् = कुटुम्बिनी- नाम्, वर्गा: = समूहा:; "स्यात्तु कुटुम्बिनी पुरन्ध्री" इत्यमर: | विजित्य = जित्वा; इवेत्युत्प्रेक्षायाम् ॥29॥ अन्त:समुद्भवदमर्षमहाग्निजात धूमावलीमलिनकञ्चुकसञ्चिताङ्गम् । अत्यन्तभीषणमनेकसहस्रबाहुमात्मानमात्त विविधास्त्रमसावकार्षीत् ॥30॥ अन्तरिति । असौ = मार:, अन्त: = हृदये, समुद्भवत: = जायमानात्, अम- र्षात् = कोपादेव, महावह्ने: = प्रदीप्ताग्ने:, जातया = उत्पन्नया, धूमावल्या = धूम- समूहेन, मलिनेन = मलदूषितेन, कञ्चुकेन = कवचेन, सञ्चितानि = संवृतानि, अङ्गानि = शरीरावयवा:, यस्य तम्; "कञ्चुको वारवाणोऽस्त्री", "कोपक्रोधा- @230 मर्षरोषप्रतिघा:" इति चामर: | अत्यन्तभीषणम् = अत्यन्तभयङ्करम्; अनेके सहस्राणि बाहवो यस्य तम्; आत्मानम् = स्वम्; आत्तानि = गृहीतानि, विवि- धानि = नानाप्रकाराणि, अस्त्राणि = आयुधानि येन तम्, अक:र्षीत् = चकार ॥30॥ आप्लाविताखिलदिगन्तमहीध्ररन्ध्रमाकृष्टकल्पविलय क्षुभितार्णवाभम् । आकारितं मकरकेतुरदृष्ट पारमाकारभीषणमकारयदात्मसैन्यम् ॥31॥ आप्लावितेत्यादि । मकरकेतु: = मकरध्वजो मार:, आप्लावितानि = सम्पूरितानि, अखिलानाम् = समस्तानाम्, दिगन्तमहीध्राणाम् = दिगन्तेषु विद्यमानानां पर्वतानाम्, रन्ध्राणि = छिद्राणि, येन तत्; आकृष्टा कल्पनिलये = प्रलयकाले, क्षुभितस्य = प्रवृद्धस्य, अर्णवस्य = समुद्रस्य, आभा = कान्तिर्येन तत्; आकारितम् = आहूतम्; अदृष्टम् = दर्शनाविषयीभूतम्, पारम् = अवधि:, यस्य तत्, आकारेण = आकृत्या, भीषणम् = भयङ्करम्, अकारयत् = कारितवान् ॥31॥ आशामशेषमवनीतलमश्नुवानैरावेष्टित: परिकरैरमितप्रभावै: | आरूढबोधितलवेदिमभिन्नधैर्यमभ्याससाद मुनिपुङ्गवमात्मयोनि: ॥32॥ आशामिति । आत्म योनि: = मनोभवो मदन:; अमितप्रभावै: = अतुलित- प्रभावै:, अशेषम् = निखिलम्; अवनितलम् = भूतलम्; अश्नुवानै: = व्याप्नुवद्भि:; परिकरै: = परिच्छेदै:; आशाम् = दिशम्, आवेष्टित: = परिवृत:, सत्; आरूढा = अधिरूढा, बोधितलस्य = बोधिवृक्षस्य (अश्वत्थमूलस्य), वेदि: = परिष्कृता भूमिर्येन तम्, अभिन्नम् = अविच्छिन्नम्, धैर्यम् = धीरता यस्य तम्; मुनि- पुङ्गवम् = मुनिश्रेष्ठम् (सिद्धार्थम्); अभ्याससाद = समीपं प्राप ॥32॥ आमुक्तचारुतरचीवरवारवाणमारूढयोगगजबन्धुर कन्धराग्रम् {1. ^योगभर^-क^ |} | आरब्ध योद्धुमविकम्पितशौर्यराशिं पुष्पायुध: स्फुरदमर्षकषायिताक्ष: ॥ आमुक्तेत्यादि । पुष्पायुध: = मदन:; आमुक्तम् = परिहितम्, चारुतरम् = अतिमनोहरम्, चीवरम् = वल्कलमेव, वारवाणम् = कञ्चुकम्, येन तम्; आरू- @231 ढम् = अधिरूढम्, योग: = चित्तवृत्तिनिरोध एव, गजस्य = हस्तिन:, बन्धुरम् = मनोहरम्, कन्धराग्रम् = स्कन्धाग्रभागम्, येन तम्; "शिरोधि: कन्धरेत्यपि", "बन्धुरौ नम्रसुन्दरौ" इत्यमर: वैजयन्त्यौ । अविकम्पित: = अविचलित:, शौर्यराशि: = बलसमूहो यस्य तम्; स्फुरता = चञ्चलेन, अमर्षेण = क्रोधेन, कषा- यिते = कलुषिते, अक्षिणी = नेत्रे यस्य स:; सिद्धार्थ प्रति; योद्धुम् = विग्रहीतुम्; आरब्ध = प्रारब्धवान् ॥33॥ तस्यान्तिके शमदमामृतवारिराशेर्मुक्ता बभूवुरमला विशिखा: स्मरस्य । शुद्धात्मनामकृतदानफलोन्नतीनां किं किं न सिध्यति कृताक्षयपक्षकाणाम् तस्येति । शमश्च दमश्च शमदमौ = अन्तर्बहिरिन्द्रियनिग्रहौ एव अमृतम् = जरामरणवारणादमृतकल्पम्, तस्य वारिराशे: = जलसमूहस्य (समुद्रस्य); तस्य = सिद्धार्थस्य; स्मरस्य = मदनस्य; मुक्ता: = विसृष्टा:, कैवल्यभाजश्च, विशिखा: = बाणा:, अमला: = निर्मला:; बभूवु: | अकृतम् = परैरविहितम्, दानम् = खण्डनम्, यस्यास्ता:, फलस्य = शराग्रस्य = उन्नतयो येषां तेषाम्, अथवा-अकृता = असम्पादिता, दानफलेन जाता उन्नतय: = अभ्युदया: यैस्तेषाम्; "दानं गजमदे त्यागे खण्डने", "फलं जाती- फले लाभे बाणाग्रे" इति च त्रिकाण्डशेष: | कृता: = घृता:, अक्षया: = नाशरहिता:, पक्षा: = कङ्कादिपत्राणि यैस्तेषाम्; अथवा-कृत: = विहित:, अक्षये = अहिंसा- याम्, पक्ष: = स्नेहो येषां तेषाम्; किं किं न सिध्यति = सिद्धं भवति ॥34॥ तस्मिन् क्षमामयतनुच्छदमादधाने धैर्योदधौ तपनचण्डतमप्रभावे {1. ^दधावधिकम प्रतिम प्रभावे-म^ |} | कुण्ठीकृतात्मगतय: कुसुमास्त्रबाणा: {2. ^कुसुमात्म^-म^ |} कृत्या इव प्रतिनिवृत्य तमेव जघ्नु: ॥ तस्मिन्निति । क्षमामयम् = क्षमैव; स्वार्थे मयट्; य: तनुं छादयतीति तनुच्छद: = कवचो यस्य तम्; आदधाने = धार्यमाणे; तप: = सूर्य इव, चण्डतम: = अत्युग्र:, प्रभाव: = सामर्थ्यम्, यस्य तस्मिन्; तस्मिन् = सिद्धार्थे; कुसुमास्त्रस्य = मदनस्य, वाणा:, शरा:; कुण्ठीकृता = प्रतिरुद्धा, आत्मगति: = स्वक्रियाकलापो @232 येषां ते, सन्त:; कृत्या: = आभिचारिक्य: क्रिया इव, तम् = प्रयोक्तारम्, कामदेव, जघ्नु: = मारणं चक्रु: ॥35॥ मारस्य मार्गणगणा: सुमनायमाना: सत्पक्षसम्भृतसमागतयोऽप्यवापु: | तं स्थूललक्षमुपगम्य न दानलाभं को वा ददातु गुणहीनविचेष्टिताय ॥36॥ मारस्येति । मारस्य = कामदेवस्य, मार्गणगणा: = बाणसमूहा:, "मार्गणस्तु शरेऽर्थिनि" इति हेमचन्द्र: | सुमनस" = पुष्पाणीव आचरन्त:, सद्भि: = उकृष्टै:, पक्षै: = पत्रै:, सहायैश्च, सम्भृता = पूर्णा, समागति: समागमो येषां ते; अपि, स्थूलम्, लक्षम् = बृहत् शरव्यम्, बहुप्रदम्; "लक्षं लक्ष्यं शरव्यं च", "स्युर्व- दान्यस्थूललक्षदानशौण्डा बहुप्रदे" इति चामर: | दानलाभम् = खण्डनरूपं फलम् त्यागफलं च, अवापु: = प्रापु: | गुणेन = ज्यया, धर्मादिना च, हीनम् = रहितम्, विचेष्टितम् = कृत्यम्, यस्य तस्मै; "मौर्व्या द्रव्याश्रिते सत्त्वशौर्य- सन्ध्यादिके गण:" इत्यमर: | को वा = अविवेकी, ददातु = दानं करोतु ! ॥36॥ चक्रीकृतायतशरासनमास्थितेन {1. ^संस्थितेन-क^ |} सम्प्रेषिता: शितशरा मकरध्वजेन । आसाद्य बुद्धमभजन् सुमनोमयत्वं सत्सङ्गति: सुरलतेव न किं करोति ॥37॥ चक्रीकृतेत्यादि । चक्रीकृतम् = मण्डलीकृतम्, यत् आयतम् = दीर्घम्, शरा- सनम् = धनु:; आस्थितेन = प्राप्तवता; मकरध्वजेन = मदनेन, सम्प्रेषिता: = सिद्धार्थ प्रति सम्प्रहिता:; शितशरा: = तीक्ष्णबाणा:; बुद्धम् = सिद्धार्थमुनिम्, आसाद्य = प्राप्य; सुमनोमयत्वम् = पुष्पत्वम्; अभजन् = प्राप्नुवत् । सुरलता = देवलता; इवेति सादृश्ये । किं न करोति = विदधाति ! ॥37॥ सम्प्राप्य शान्तहृदयं मुनिसार्वभौमं संविद्विशेषरहितेष्वपि सायकेषु । सद्यो गतेषु मृदुतां स हि शम्बरारिर्व्यारोषदग्धहृदयो {1...} मृदुतां न भेजे ॥ @233 सम्प्राप्येति । तं शान्तहृदयम् = शान्त चेतसम्; मुनिसार्वभौमम् = तपस्विषु चक्रवर्तिरूपम्; सम्प्राप्य = समीपं गत्वा; संविद्विशेषरहितेषु = ज्ञानविशेषशून्येषु; सायकेषु = बाणेषु, सद्य: = सपदि, मृदुताम् = मार्दवम्, गतेषु = प्राप्तेषु सत्सु, स शम्बरारि: = मनसिजो मदन:; व्यारोषेण = अधिककोपेन, दग्धम् = प्रज्वलितम्, हृदयम् = चित्तं यस्य स:, सन्, मृदुताम् = सारल्यम्, न भेजे = न प्राप ॥38॥ चेतोभवस्य सफला अपि सायकास्ते तं प्राप्य शान्तहृदयं विफला बभूवु: | दैवे समेयुषि पराङ्मुखतां हि सर्व हस्तोपयातमपि {1. ^पसक्त^-म^ |} हन्त ! विनाशमेति ॥ चेतोभवस्येति । ते = अमी; चेतोभवस्य = मनसिजस्य, सायका: = बाणा:, सफला: = सप्रयोजना:, शराग्रसहिता अपि, तम् = अमुम्, शान्तहृदयम् = शान्त- चित्तम्; मुनिम्, प्राप्य = लब्ध्वा; विफला: = निष्प्रयोजना:, शराग्रहीनाश्च, बभूवु: = अभूवन् । दइंवे = विधौ; पराङ्मुखताम् = वैमुख्यम्; गत्वेति शेष:; समे- युषि = प्राप्ते, सति, सर्वम् = अखिलम्, हस्तोपयातम् = करतलगतमपि; विना- शम् = नाशम्; एति = प्राप्नोति ॥39॥ इत्थं जगत्त्रयतिरस्करणक्षमेषु सर्वेषु हन्त ! विशिखेषु निरर्थकेषु । वैरग्रहान्धहृदयो मथनाय तस्य मारो महाप्रलयमारुतमादिदेश ॥40॥ इत्थमिति । मार: = मदन:; हन्त इति खेदे; जगत्त्रयस्य = लोकत्रयस्य, तिरस्करणे = तृणीकरणे, क्षमेषु = समर्थेषु; सर्वेषु = निखिलेषु, वाणेषु = शरेषु; निरर्थकेषु = निष्फलेषु सत्सु; तस्य = सिद्धार्थस्य; मथनाय = पीडायै; वैरस्य = विरोधस्य, ग्रहेण = ग्रहणेन, अन्धम् = मूढम्, हृदयम् = चित्तम्, यस्य स:; सन्; महाप्रलयमारुतम् = संवर्तवातम्, आदिदेश = आज्ञापयामास ॥40॥ @234 आमूलभागधुतदिव्यनदीसमुद्यदम्भोभराहितयथाध्यु षिताभिषेक: {1. ^भ्युषिताभि^-क^ |} | अभ्यर्चनार्थमिव सम्भृतपुष्परेणुरक्षोभितं {2. संहृत^-म^ |} मुनिमवाप महासमीर: ॥41॥ आमूलेत्यादि । आमूलभागम् = मूलभागपर्यन्तम्, धुताया: = कम्पिताया:, दिव्यनद्या: = देवगङ्गाया:, समुद्यता = उद्गच्छता, अम्भसाम् = जलानाम्, भरेण = समूहेन, आहित: = कृत:, यथाध्युषित: = यथोक्तमनुष्ठित:, अभिषेक: = स्नानं येन स:; सम्भृता: = सञ्चिता:, पुष्परेणव: = पुष्पधूलयो येन स:, महा- समीर: = संवर्तमहावात:; अक्षोभितम् = अनभिभूतम्; परैरिति शेष:; मुनिम् = सिद्धार्थ प्रति; अवाप = प्राप ॥41॥ तं प्राप्य सर्वगुणभारगुरुं मुनीन्द्रं न प्रागभवच्चलयितुं स महाजवोऽपि {3. महाजयोऽपि-वि^, म^ |} | नैतद् विचित्रमखिलाटविघस्मरस्य दावानलस्य न हि मूर्छति शक्तिरप्सु ॥ तमिति । स: = प्रलयवायु: = संवर्तवात:, महाजव: = महावेग:, सन्नपि; सर्वेषाम् = अखिलानाम्, गुणानाम् = सद्गुणानाम्, भारेण = धुरा, गुरुम् = महान्तम्, अतिभारवन्तमित्यर्थ:, तम् = सिद्धार्थम्, चलयितुम् = कम्पयितुम्, न प्राभवत् = न शशाक । गुरुषु वेगवतां वेगोऽपि निरर्थक इत्याह- इति नैतत् = कर्म, विचि- त्रम् = आश्चर्यमयम्; हि = यत:; अखिलम् = सकलम्, अटविम् = वनम्, धस्मरस्य = भक्षकस्य, दाहकस्येत्यर्थ:, दावानलस्य = वनवह्ने: = अरण्याग्ने:, शक्ति: = साम- र्थ्यम्, अप्सु = जलेषु, न मूर्च्छति = न प्रभवति ॥42॥ एवं महापवनवारिधरादिकेषु व्यर्थीभवत्सु विपुलेष्वपि चायुधेषु । पुष्पायुध: पुनरियेष पुमांसमाद्यं वाक्सायकैर्हृदयमर्मतुदैर्विजेतुम् ॥43॥ एवमिति । महापवनश्च वारिधरश्च तौ आदी येषां तेषु = संवर्तवायु-मेघ- प्रभृतिषु, आयुधेषु = प्रहरणेषु सत्सु; "आयुधं तु प्रहरणम्" इत्यमर: | पुष्पा- युध: = मदन:, हृदयस्य मर्माणि तुदन्ति = विध्यन्तीति तैस्तादृशै:; वाक्सायकै: = वाग्वाणइ:, आदयम् = प्रधानम्, पुमांसम् = आदिपुरुषम्, पुरुषश्रेष्ठमित्यर्थ:, सिद्धार्थम्, विजेतुम् = जयं प्राप्तुम्, इयेष = जगाम ॥43॥ @235 नैव त्वदीयमिदमासनमस्मदीयमुत्थाय तूर्णममुत: सहसापयाहि {1. नैवेत्यत: पूर्वं श्लोकार्धम् म^ पुस्तकेऽधिकं पठ्यते- "आपूरिता तदनु पारमिता मयैव तत्साक्षिणी मम समस्तवसुन्धरेति |"} | आपूरिता परमपारमिका मयैव तत्साक्षिणी मम महापृतनेत्यवोचत् ॥44॥ नैवेति । इदम् = एतत्, आसनम् = तप:स्थानम्, त्वदीयम् = त्वत्सम्बन्धि, नैव; अपि तु अस्मदीयम् = अस्माकम्, अत:, अमुत: = आसनात्, तूर्णम् = शीघ्रम्, उत्थाय = उत्थानं कृत्वा, सहसा = अनायासेन, अपयाहि = दूरं गच्छ । मया = पुष्पायुधेन, एव; परमपारमिका = परमोत्कृष्टत्वम्, आपूरिता = निर्वतिता, ममेयं महापृतना = महासेना तत्साक्षिणी = परमपारम्यसाक्षाद् द्रष्ट्री, अस्ति- इति पुष्पायुध: सिद्धार्थम्, अवोचत् = उक्तवान् ॥44॥ अङ्कात् प्रसार्य करपल्लवमादिभिक्षुर्यावज्जगाद गिरमिद्धतपप्रभाव: {2. ^करप्रभाव:-क^ |} | मार: पलायत ततो महता बलेन भ्रष्टातपत्ररथकेतुकुथेन भीत: {3. मार:-इत्यत: पूर्व श्लोकार्ध क^ म^ पुस्तकयोरित्थं पठ्यते- "तावन्महाप्रलयसागरमध्यवेगसंक्षोभमाप सकलापि च भूतधात्री" ॥ इति ॥} ॥45॥ अङ्कादिति । इद्ध: = प्रदीप्त:, तपस: = तपश्चर्याया:, प्रभाव: = सामर्थ्यम् यस्य स:, आदिभिक्षु: = प्रथमभिक्षु:, अङ्कात् = क्रोडात्, करपल्लवम् = करकिस- लयम्, प्रसार्य = प्रसारणं कृत्वा, यावद्, गिरम् = वाणीम्, जगाद = अगादीत्; भ्रष्ट: = नष्ट:, आतपत्रम् = श्वेतच्छत्रम्, रथकेतु: = रथध्वजश्च, कुथ: = परिस्तोम- श्च, मार: = मदन:, यस्मात् तेन, "परिस्तोम: कुथो द्वयो:" इत्यमर: | महता बलेन = महासेनया सह, तत: = तस्मात् स्थानात्, पलायत = अधावत् ॥ @236 माराङ्गनास्तदनु मन्थरदृष्टिपाता वाचालरत्नपदनूपुरपारिहार्या: {1. ^रत्नमणिनूपुर^-वि^ |} | सद्य: समेत्य चतुरस्रविशालगर्भ चक्रुस्तदग्रभुवि ताण्डवमत्युदारम् ॥46॥ माराङ्गना इति । तदनु = मदनपलायनानन्तरम्, मन्थर: = मन्दगामी, दृष्टिपात: = दृष्टिपतनं यासां ता:, "मन्दगामी तु मन्थर:" इत्यमर: | वाचालौ = मुखरौ, रत्नानाम् = मणीनाम्, पदयो: = चरणयो:, नूपुर: = मञ्जीर- श्च, पारिहार्य: = कटकश्च, तौ यासां ता:, "मञ्जीरो नूपुरोऽस्त्रियाम्", "आवापक: पारिहार्य: कटक:" इति चामर: | माराङ्गना: = मदनपत्न्य:, सद्य: = तत्क्षणम्, समेत्य = आगत्य, चतुरस्र: = अन्यूनानतिरिक्त:, विशाला: = विपुल:, गर्भ: = मध्यदेशो यस्मिंस्तत्, अत्युदारम् = अतिमहत्, ताण्डवम् = उद्धतनृत्यम्, तस्य = सिद्धार्थस्य, अग्रभुवि = पुर:प्रदेशे, चक्रु: = कृतवत्य: ॥46॥ अन्त:समाहितसमाधिरसानुषक्तमालोक्य शाक्यकुलनन्दनमप्रकम्प्यम् । कर्णामृतानि वचनानि च कातराक्ष्य: कामाङ्गना विदधिरे करुणाक्षराणि ॥ अन्तरित्यादि । ता:, कातरे = अधीरे, अक्षिणी = नेत्रे यासां ता:; कामा- ङ्गना: = मदनपत्न्य:, अन्त: = हृदये, समाहिते = उत्पादिते, समाधिरसे = ध्याना- नन्दे, अनुषक्तम् = लीनम्; अप्रकमयम् = अक्षोभ्यम्; शाक्यकुलस्य नन्दनम् = पुत्रम्, सिद्धार्थम्; आलोक्य = दृष्ट्वा, करुणानि = करुणारसविशिष्टानि, अक्ष- राणि = वर्णानि येषु तानि; कर्णामृतानि = कर्णप्रियाणि च, वचनानि = उक्तय:, विदधिरे = ऊचु: ॥47॥ अस्यै पतन्मदनसायकविह्वलायै दृष्टिप्रदानमपि कर्तुमपारयन्तम् । उत्पाट्य लोचनयुगं द्विजपुङ्गवाय त्वां दत्तवानिति कथं ब्रुवते पुराणा: ॥ अस्यै इति । पतद्भि: = पातमाप्नुवद्भि:, मदनस्य सायकै: = बाणइ:, विह्व- लायै = विवशायै; अस्यै = मदनाङ्गनायै, दृष्टिप्रदानम् = दर्शनम्, नेत्रार्पणम्, अपि, कर्तुम् = विधातुम्, अपारयन्तम् = अशक्नुवन्तम्, त्वाम् = सिद्धार्थम्, प्रति, "त्वम्, द्विजपुङ्गवाय = कस्मैचिद्द्विजवराय, स्वकीयं लोचनयुगम् = नेत्रयुगलम्, @237 उत्पाट्य = उद्धृत्य, दत्तवानं = दानं कृतवान्" इति पुराणा: = प्राञ्च:, कथम् = केन प्रकारेण ब्रुवते = कथयन्ति ! ॥48॥ मग्नां महामकरकेतनवारिराशौ मामित्थमाधिविधुरामवलम्बशून्याम् । उद्धर्तुमप्यकुशलो जननाम्बुराशेरुत्तारयिष्यसि कथं त्वमशेषलोकम् ॥49॥ मग्नामिति । मकरकेतन: = मीनध्वज एव वारिराशि = सागर:, तस्मिन्; मग्नाम् = निमग्नाम्, इत्थम् = अनेन प्रकारेण, आधिना = मानसव्यथया, विधु- राम् = खिन्नाम्, अवलम्बशून्याम् = निराश्रयाम्, माम् = मदनाङ्गनाम्, उद्धर्तुम् = निष्कासयितुम्, अपि, अकुशल: = अपटु:, त्वम् = सिद्धार्थ:, अशेषलोकम् = निखिलं जगत्, "लोकस्तु भुवने जने" इत्यमर: | जननाम्बुराशे: = संसारसागरात्, कथम् = केन प्रकारेण, उत्तारयिष्यसि = पारं करिष्यसि ? ॥49॥ दृष्ट्वाऽस्मदीयमनवद्यतमं विलासं श्लाघाशिरोविधुतिमप्यतिदूरयन्तम् । उच्छिद्य मस्तकमुदस्तरिपुप्रभावं त्वां दत्तवानिति वदन्ति कथं कवीन्द्रा: ॥ दृष्ट्वेति । अस्मदीयम् = अस्मत्सम्बन्धि, अनवद्यतमम् = अत्यन्तं निर्दुष्टम्, विलासम् = विभ्रमम्, दृष्ट्वा = अवलोक्य, अपि, श्लाघया = प्रशंसया, शिरोविधु- तिम् = शिर:कम्पम्, अतिदूरयन्तम् = त्यजन्तम्, त्वाम्, उदस्त: = निरस्त:, रिपु- प्रभाव: = शत्रुप्रतापो येन तम्, मस्तकम् = शिर:, उच्छिद्य = उत्कृत्य, दत्तवान्"- इति कवीन्द्रा: = विद्वांस:, त्वाम् = सिद्धार्थम्, उद्दिश्येति शेष:, कथम् = केन प्रकारेण, वदन्ति = कथयन्ति ॥50॥ पुण्यात्मनामधिपते ! पुरुषोत्तमत्वमाप्तुं पदं त्वमभिवाञ्छसि किं तपोभि: ! अस्मासु कामपि वधूमधिरोपय त्वं वक्षस्तटे महति मेरुशिलाविशाले ॥ @238 पुण्येत्यादि । हे पुण्यात्मनाम् = पुण्याशयानाम्, पुरुषाणाम्, अधिपते = स्वामिन् ! यदि, त्वम् = सिद्धार्थ:, पुरुषोत्तमत्वम् = विष्णुत्वरूपम्, पदम् = स्थानम्, आप्तुम् = लब्धुम्, वाञ्छसि = इच्छसि, तर्हि, तपोभि: = एतादृक्कठोर- तप:करणइ:, किम्, प्रयोजनम् = अर्थ:, तत् तपोभिर्न साध्यमिति भाव: | तर्हि तत्पदप्राप्त्यै किं करणीयम् ? - इति चेत्, अत्राह-अस्मासु = मारवधूषु, कामपि = अनिर्वचनीयाम् वधूम् = नारीम्, स्वपत्नीत्वेन, स्ववक्षस्तटे = वक्ष:स्थले, मेरो: = सुमेरुपर्वतस्य, शिलाविशाले = विस्तीर्णशिलासदृशे, अधिरोपय = आरोहय । यदि पुरुषोत्तमत्वमभीप्ससि तर्हि विष्णुर्लक्ष्मीमिव त्वमपि अस्मासु यां काञ्चित् स्ववक्षस्तटे अधिरोपयेत्यर्थ: ॥51॥ भद्रान्ववायमथ वा परमेश्वरत्वमाकांक्षसे समुपयातुमलं तपोभि: ! कामप्यमूषु कमलायतदृष्टिपातां वामालकां त्वमधिरोहय वामभागे ॥ भद्रेत्यादि । भद्र: = शुभ:, अन्ववाय: = वंशो यस्य तत्, परमेश्वरत्वम् = परमशिवरूपत्वम्, समुपयातुम् = लब्धुम्, आकांक्षसे = इच्छसि, तर्ह्यपि तपोभि: = एतादृग्भि: = करणइ:, तप: अलम् = तपस:, एतत्कृतेऽपि, साध्यमिदं नास्ति । त्वम् = सिद्धार्थ:, कमलाम् = पद्मामिव, कामपि मदनाङ्गनाम्, स्वकीये, वामभागे = सव्यभागे, "वाम: काम: सव्ये पयोधरे" इति हेमचन्द्र: | अधि- रोहय = स्थापय । विनापि तपसा वामभागे कामाङ्गनारोपेण परमेश्वरसाम्य- प्राप्तेरिति भाव: ॥52॥ आनन्दकन्दलितलोचनविभ्रमाणाम् अम्भोरुहप्रकरगर्वगलग्रहाणाम् । आवि:स्मिताननरुचामवलोकनानां पात्रीभवन्ति सुदृशां ननु भाग्यवन्त: ॥ आनन्देत्यादि । आनन्देन = हर्षेण, कन्दलिता: = प्रवृद्धा:, लोचनानाम् = नेत्रा- णाम्, विभ्रमा: = विलासा: यासां तासाम्, अम्भोरुहप्रकरस्य = पद्मसमूहस्य यो गर्व:, तस्य गलम् = कण्ठम्, गृह्णन्तीति तासाम्, पद्मगर्वविनाशकानामित्यर्थ:; आविर्भूता = समुत्पन्ना, स्मितेन = मन्दहास्ययुक्तेन, आननेन = मुखेन, रुचि: = @239 कान्तिर्यासु तासाम्; सुदृशाम् = सुलोचनानाम्, भाग्यवन्त: = भाग्यशालिन एव, ननु = निश्चयेन, पात्रीभवन्ति = विषयीभवन्ति ॥53॥ आकृष्टरक्तपरपुष्टवचोविलासाद् आलोचनान्तविवृतादृतकर्णपेयात् । आश्चर्यभङ्गिसुभगादपरोक्षसौख्यादाभाषणान्मृग दृशाममृतं किमन्यत् ॥ {1. किमार्थम्-म^; किमाद्यम्-वि^ |} आकृष्टेत्यादि । आकृष्ट: = आकर्षणं प्राप्त:, रक्तस्य = अनुरक्तस्य, पर- पुष्टस्य वचस: = कोकिलालापस्य, विलास: = विभ्रमोयेन तस्मात्; आलोचना- न्तम् = नेत्रान्तपर्यन्तम्, विवृताभ्याम् = विस्तृताभ्याम्, आदृताभ्याम् = सादरा- भ्याम्; कर्णाभ्याम् = श्रोत्राभ्याम्, पेयात् = पातुं योग्यात्; आश्चर्यरसरीत्या, सुभगात् = मनोहरात्, अपरोक्षसौख्यात्; मृगदृशाम् = मृगनयनानाम्, आभा- षणात् = आलापात्, "स्यादाभाषणमालाप:" इत्यमर: | अन्यत् = अपरम्, किमस्ति ? ॥54॥ अश्रान्तपानसहमौषधमात्मयोनितापोदयेष्वनुपदं शमनोऽभिरामम् । अक्षीयमाणमधरामृतमङ्गनानामास्वाद्यतामयति पुण्यवतां हि पुंसाम्{2.} ॥ आश्रान्तेत्यादि । अश्रान्तम् = सततम्, पानं सहते इति तादृशम्, सतता- नारताश्रान्तसन्तताविरतानिशम्" इत्यमर: | सततपातेऽप्यरुच्यनुत्पादक- मिति भाव:, आत्मयोने = मदनस्य, तापोदयेषु = तापाविर्भावेषु, अनुपदंशेऽपि = प्ररोचकद्रव्या भावेऽपि मनोऽभिरामम् = मनोहरम्, अक्षीयमाणम् = क्षयरहितम्, अङ्गनानाम् = कामिनीनाम्, अधरामृतम् = ओष्ठसुधा, पुण्यवताम् = भाग्य- शालिनाम्, पुंसाम् = जनानाम् आस्वाद्यताम् = आस्वादयितुं योग्यताम्, अयति = प्राप्नोति ॥55॥ इतोऽग्रे 56 संख्याक: श्लोको भ्रष्ट इति पूर्वसंस्करणसम्पादक: ॥56॥ @240 एवंविधैर्ललितभावरसानुविद्धैर्नृत्त क्रमैर्निरुपमैर् वचसां विलासइ: | आलोक्य बुद्धमविकम्पितचित्तवृत्ति लज्जावशात् प्रतिनिवृत्य ययुस्तरुण्य: ॥ एवमिति । ललिताभ्याम् भावरसाभ्याम् अनुविद्धै: = सम्बद्धै:, नृत्तक्रमै: = नाट्यरीतिभि:, निरुपमै: = अनुपमै:, वचसाम् = सूक्तिनाम्, विलासइ: = विभ्रमै:, अपि, बुद्धम् = सिद्धार्थम्, अविकम्पिता = अचलिता, चित्तवृत्ति: = ध्यानरूपो मानसव्यपारो यस्य तम्, सन्तम्, आलोक्य = दृष्ट्वा, तरुण्य: = मदनाङ्गना:, लज्जावशात् = सङ्कोचवशात्, तत: प्रतिनिवृत्य, ययु: = जग्मु: ॥57॥ इत्थं पुष्पशरासनस्य विजयव्यापारशुष्कस्थितां सम्बोधिप्रमदां निवेश्य सुदृशं श्रीबोधिमूले वर: | सिद्धार्थश्चिरवासनापरिगतानुच्छिद्य दोषद्विषो- मुक्तिक्षेत्रकुटुम्बरक्षणविधौ मूर्धाभिषिक्तोऽभवत् ॥58॥ इति बुद्धघोषविरचिते पद्मचूड्+आमणिनाम्नि महाकाव्ये सिद्धार्थचरिते दशम: सर्ग: ॥ इत्थम् = पूर्वोक्तप्रकारेण, विजयव्यापारेण = जयकर्मणा, शुष्कम् = कृशं यथा स्यात् तथा, सम्बोधिरेव प्रमदा = योषित्, ताम्, सुदृशम् = सम्यग्दर्शनवतीम्, क्रोडे निवेश्य = स्थापयित्वा, श्रीबोधिमूले = अश्वत्थद्रुमतले, वर: = श्रेष्ठ:, सिद्धार्थ: चिरवासनापरिगतान् = अनादिवासनाप्रवृत्तान्, दोषद्विष: = रागादिशत्रून्, उच्छिद्य = विनाश्य, मुक्तिक्षेत्रे स्थितानां कुटुम्बानाम्, रक्षणविधौ = रक्षाकर्मणि मूर्धाभिषिक्त: = कृताभिषेक:, तत्पर: इत्यर्थ: | अभवत् = अभूत् । शार्दूलवि- क्रीडितं वृत्तम्; "सूर्याश्वैर्म-स-जास्तत: सगुरव: शार्दूलविक्रीडितम्" इति लक्षणात् ॥58॥ इति पद्यचूड्+आमणिमहाकाव्ये कीर्त्तिव्याख्ययां दशम सर्ग: ॥ @242 ##[BLANK]## @243 श्लोक-सूची बुद्धघोषनिबद्धेऽस्मिन् सिद्धार्थचरिते शुभे । पद्यचूडामणावेष आगत: श्लोकसंग्रह: ॥ अंध्रेरलक्तकरसद्युति^ 47 अङ्कात् प्रसार्य करपल्लवम् 235 अङ्गं सभासाद्य लताङ्गनानाम् 145 अङ्गनावदनपद्मपूरणीम् 148 अङ्गैरमन्दहरिचन्दनपङ्कलिप्तै: 42 अज्ञानमेव जगताम् 200 अत्यद्भुतामात्मजजन्मवार्ताम् 69 अत्यन्तमन्धयति दिङ्मुखम् 223 अत्युल्वणैरमितसैन्य^ 224 अत्रान्तरे निविडमास्थित^ 218 अत्रान्तरे राजकुमारमेनम् 133 अथ काचिद् विशालाक्षी 210 अथ कानिचिदेव वासराणि 58 अथागते सप्तमवासरान्ते 133 अथावलोक्य लोकेशं 199 अथोदयं शाक्यमहीपतीनाम् 59 अदृष्टपूर्वामतिलोकशिल्पाम् 135 अनङ्गसाम्राज्यमहाभिषेक^ 173 अनन्तरं तस्य पुर: सुराधिपइ: 151 अनन्तरत्नाकरफेनमण्डलै: 127 अनन्ययोनेरपदानगाथाम् 145 अनन्यसाधारणपाटलिम्न: 89 अनन्यसामान्यधियं कुमारम् 75 अनुप्रवृत्तान् मणिघण्टिकानाम् 73 अनेन कालेन विनामृतद्रवै: 125 अन्त:संग्रामविमर्दशीर्णाम् 145 अन्त:समावेशितफुल्लमल्ली^ 87 अन्त:समाहितसमाधिरसा^ 236 अन्त:समुद्भवदमर्ष^ 229 अन्त:स्फुरन्मृगकलङ्कमभङ्गुरामम् 191 अन्त:स्फुरितबालतमालकान्ति: 190 अन्तर्मलीमसमभादमृतांशु^ 192 अन्तर्गतस्याद्भुतविक्रमस्य 61 अन्तर्विगाढे सति सुन्दरीभि: 166 अन्यत्र कर्ण: सुधियामसक्त: 20 anyAM^zca सर्वानपि बन्धुवर्गान् 102 अन्येद्यरथ भिक्षार्थम् 202 अन्योन्यसम्मर्दविशीर्णहार^ 67 अपरेद्युर्विनिर्गत्य 208 अप्राप्य निर्वाणपदं 209 अव्यक्तगात्रीमधिवासितेन 86 अभ्यर्णवर्त्तिभिरकृत्रिमभक्तिशोभइ: 40 अभ्यस्तया संवरणाम्बुराशे: 99 अभ्युच्छ्रितैरवनिमांसल^ 225 अभ्युद्गतं परिभवं 226 अभ्युद्गतं यद्गृहधूपराशिम् 12 अभ्युद्गतैररुणरागमनोऽभिरामै: 42 अभ्युद्यतैरमितसैन्य^ 222 अभ्युल्लसच्चम्पकदामदीप्ति: 74 अमुष्य य: शासनमाश्रितो जन: 152 अमुष्य वक्त्रामृतभानुबिम्ब^ 111 अमुष्य सर्वत्र वितायमानै: 65 अम्भोधिसम्पदवलुण्ठन^ 226 अम्भोरुहाकृतिमभङ्गुरपद्मराग^ 46 अम्भोबिहाराकुलितै: पयोभि: 173 अयं महाभाग ! विशुद्धमानस: 152 @244 अर्धासिकां भर्तुरनन्यलभ्याम् 31 अर्धोदित: शीतकरस्य बिम्ब: 185 अलंकृतं मौक्तिककुण्डलाभ्याम् 89 अलंकृताङ्गा: सुभटान्त्रमाल्यै: 17 अलंक्रियाऽजायत देहकान्ति: 95 अवकाशप्रदानार्थम् 201 अव्यक्तवर्णाभिरमुष्य वाग्भि: 71 अशोकपुष्पस्तबकाभिताम्र^ 176 अशोकयष्टिस्तरुणीजनस्य 158 अशोकयष्ट्या: स्तबकोपनीतम् 144 अश्रान्ततृष्णेन विलोचनेन 70 अश्रान्तपानसहमौषधम् 235 अश्वीयपाददलिताद् 227 असक्तहृदयस्तासाम् 194 असूत सद्य: सहकारशाखी 158 अस्तङ्गतं भास्करमम्बरश्री: 180 अस्तङ्गते भर्तरि भृङ्गमाला^ 179 अस्ताद्रिशृङ्गस्खलिताग्रपाद: 187 अस्ति प्रशस्ता कपिलेति नाम्ना 3 अस्माकमुत्पत्तिरिवात्र भूमौ 63 अस्यै पतन्मदनसायक^ 237 अस्योपदेशादखिलोऽपि सत्यं 64 आकर्णमाकृष्टशरासनस्य 109 आकर्ण्य गानं मधुपाङ्गनानां 188 आकर्ण्य तद्वचनमश्रुतपूर्वमेषां 57 आकर्ण्य सन्देशमुखादुदन्तम् 84 आकारमत्यद्भुतसन्निवेशम् 23 आकाशकन्दरदरीषु वितायमानै: 39 आकाशनीलोत्पलभृङ्गभङ्गि^ 181 आकाशशय्यातलमश्नुवाने 189 आकाशसिन्धोरपराह्णकर्ण^ 176 आकुञ्चिताग्रैरलकै: 87 आकृष्टरक्तपरपुष्टवचोविलासात् 239 आकृष्य शाखा: सदयं लतानां 161 आगत्य गेहमध्यास्य 193 आढौकमानरथमण्डल^ 220 आतन्यमानबलरेणु^ 227 आतन्वतश्चेतसि कोमलाङ्ग्या: 26 आतन्वता पांसुविहारमाप्तै: 72 आदर्शबिम्बे प्रतिमाशरीरम् 95 आदाय तापसाकल्पम् 198 आदिकल्पसमुद्भूताम् 198 आदित्यबन्धोर्बोधैकसिन्धो: 200 आधूयमानकरवालकराल^ 220 आनन्दकन्दलितलोचन^ 239 आनन्दपाकोदयशालिभि: फलै: 132 आनन्दबाष्पजलजर्जरदृष्टिपात^ 40 आनन्दयित्री हरिणेक्षणानाम् 82 आपादपद्ममभित: प्रविजृम्भिताभि: 43 आपीतसर्वमकराकरवारिराशे: 228 आपूरिते निर्भरमन्तरिक्षे 18 आप्लावयामास करोदकेन 171 आप्लाविताखिलदिगन्त^ 230 आमुक्तमुक्तासरदर्शनीयम् 27, 90 आमुक्तचारुतरचीवर^ 231 आमूलचूडमभित: प्रविजृम्भमाणो 143 आमूलभागधुतदिव्यनदी^ 234 आमोदलुब्धैरलिनां कदम्बै: 147 आयामशालिभिरमन्ददया^ 39 आरामभूमावतिवाह्य तापम् 164 आरुरोहासनं तुङ्गम् 214 आरुह्य मन्दमलयानिलमौपवाह्यम् 139 आरुह्य सौधानतिमेघमार्गान् 6 आरूढबोधिपर्यङ्कम् 214 आरोपिताभ्रङ्कषकेतुमाल^ 85 @245 आरोप्य तारुण्यविशेषशाणं 76 आलापमारामविहारिणीनाम् 157 आलेख्यलीलाफलकं सतूलिम् 108 आलेपचन्दनविसृत्वर^ 45 आलोकलोभादभिवर्तमाना: 99 आलोलबाहुबलयस्खलना^ 45 आविर्भवद्भि: श्रमवारिलेश: 98 आशामुखप्रसृमरैरभिनन्दनीयै: 45 आवर्ज्य शाखां करपल्लवेन 160 आवर्तवेगादपराम्बराशे: 177 आवव्रुराकाशमतिप्रभूता 182 आशामशेषमवनीतल^ 230 आसीत् कुमार: पुलकप्ररोहै: 98 आस्तीर्णमुक्तासिकताभिरामम् 86 आस्फालितानेकमृदङ्गघोष^ 67 आस्फालिताप्रतिमभैरव^ 221 इत: सरोजाक्षि विलोकयाम्बुदान् 115 इति कृतवति तस्मिन् 58 इति क्रमेणाहितपाणिपीड: 101 इति गतवति पुण्यै: 33 इति प्रवीरा: क्षितिपालनन्दन^ 153 इति प्रवृत्ते मधुमासवैभवे 149 इति प्रशंसामुखरे सकौतुकं 125 इति विहितविवाहम् 113 इत्थं कुमारस्य सहावरोधै: 162 इत्थं जगत्त्रयतिरस्करण^ 233 इत्थं धीरो दर्शयित्वास्त्रशिक्षाम् 135 इत्थं पुष्पशरासनस्य 240 इत्थं श्रुत्वा सारथीनां वच: 154 इत्थं सुपर्वविहितां स्तुतिमादरेण 55 इत्थमाराधितो देवै: 196 इत्यादिमासां गिरमत्युदाराम् 112 इयं चकोराक्षि पयोदमालिका 121 उच्चण्डदण्डधरकासरसार्वभौम^ 137 उत्क्षिप्तमुक्तातपवारणश्री: 96 उत्क्षिप्तशाखाच्छलबाहुदण्डात् 146 उत्तीर्य तस्या: पुलिने 198 उत्तुङ्गनीलमणिमन्दिरजृम्भमाण^ 34 उत्तुङ्गबाहुयुगलोदयशैलजात^ 41 उत्थाप्य दूरानतमूढभार्यम् 112 उत्फुल्लमञ्जरीपुञ्ज^ 212 उत्सेधिनो यत्र गृहा: प्रभूणाम् 4 उदर्चिषस्तस्य हुताशनस्य 97 उद्यच्छमानस्तुहिनांशुमाली 186 उद्भिन्नरोमोद्गमलोभनीया 108 उद्वेलसम्भृतमधुव्रतदानराजि: 142 उन्मोचयन् परिणतच्छदकञ्चुलीकान् 139 उपकण्ठकलालाप^ 206 उपाहृतै: काञ्चनपुष्पजालै: 159 ऊर्णाभिरामा नरपालसूनो: 81 ऋतुश्रिया दीप्ततडित्प्रदीपिका^ 116 एकत्र फुल्लैर्नवपुण्डरीकै: 165 एकदा पारमीभाग्य^ 209 एकावलिं काचिदनर्पयित्वा 105 एकेन बाणासनमाततज्यम् 134 एताभिरेषां स्तुतिभि: 217 एवं महापवनवारिधरादिकेषु 234 एवंविधैर्ललितभावरसा^ 240 एवं स कृत्वा सरसीविहारं 174 ऐरावत्य इवाकाश^ 195 ओधीकृता मलयमारूतचन्दनेन 141 @246 कठोरकान्ताकुचमण्डलानाम् 167 कदर्थितात्मीयगुणप्रकाशने 126 कनन्ति कालागरुधूपमिश्रा: 13 कन्दर्पदर्पनिर्भेद^ 215 कन्याकुमारौ कमनीयरूपौ 99 करुणापूरलहरी 215 कल्पक्षयक्षुभितमारुत^ 224 कल्पान्तकालघटमान^ 222 कयाचिदभ्यर्णजुष: सलीलं 170 करेण शाकं मम कोमलेन 160 कर्णावसक्ता: कमलेक्षणाया: 88 कलाधिनाथ: करजालमुज्ज्वल 128 कलापिन: काञ्चनकाहलोपमान् 118 कल्पद्रुमप्रसवकल्पितकर्णपूर^ 40 कल्लोलवल्लीवलय^ 197 कस्तूरिकाकल्पितपत्रलेख: 29 कस्तूरिकाकल्पितपुष्पलेख: 98 कस्याश्चिदन्त:सलिले निमज्य 172 कस्याश्चिदाविष्कृतचन्द्रिकाया: 170 काचित् तदा कण्टकिताङ्गयष्टि: 107 काचित् तदाकर्षणसिद्धमन्त्रम् 107 काचित् प्रगल्भा रमणस्य कर्णे 161 कान्ताकरोदञ्चितवारिधारा: 167 कारुण्यकल्लोलितदृष्टिपातं 1 कालाञ्जनोच्छ्वासविकूणिताक्षम् 101 कालागरुमहाधूम^ 194 कालेन गाढतरमानपरिग्रहाणां 138 किं पुष्पधन्वा प्रतिलब्धमूर्ति: 134 कुमारमेनं कुलशैलधुर्यम् 110 कुमुद्वतीकोशपुटावतीर्ण^ 165 कुशलोऽत्रभवानेव 216 कृतकृत्यं तमुद्दिश्य 201 कृताप्लवानामचिरेण वारिदै: 130 कृताभिषेका: प्रथमं धनाम्बुभि: 129 कृतोपवीतं गलितातिबाल्यं 74 कृत्वा दिनमुखाचारं 210 क्रमेण पश्यन् पुरत: स्थितानमून् 150 क्रमेण मध्यं चरमाम्बुराशे: 177 क्रीडातडाकं क्षितिपालसूनु: 169 क्षणप्रभाचम्पकदामभूषणा: 122 क्षोणीतलान्तरनिरन्तर^ 221 क्षोणीभुजा कुंकुमवारिधारा 169 गन्धर्वराजमहिलाजनगीयमान^ 52 गुणै: समस्तै: सह राजसूनो: 78 गुरुप्रयुक्ता कुलपालका सा 99 गोरोचनागौररुचिश्चकाशे 31 धर्मोदबिन्दुप्रकरा विरेजु: 163 धर्मोदबिन्दुप्रकरैरुदीर्णै: 109 घोटीखुरपुटीकोटि^ 203 चकाशिरे चन्द्रमस: समुत्था: 185 चक्रीकृतायतशरासन^ 232 चचाल मेरोरचलाभिधानं 66 चण्डातपस्पर्शविवर्धमान^ 162 चन्द्रोदयोज्ज्वलमुखेन झषध्वजाज्ञां 138 चराचराणामभिवन्दनीयम् 155 चुलुकीकरणे शूर: 216 चेतोभवस्य सकला अपि 233 चेतोभुव: पुष्पशिलीमुखानाम् 108 छायास्तरूणामभित: प्रवृत्ता: 163 जगदेकगुरोस्तस्य 202 जात: पृथिव्यामधिपो मुनीनाम् 65 जिज्ञासमानास्तिमिरप्रवृत्तिम् 183 @247 ज्ञानालोकस्त्रिजगताम् 200 तं प्राप्य सर्वगुणभारगुरुं 234 तच्छङ्कयैव सा तस्मै 210 तटीपटिरद्रुमसङ्गभाजां 147 तटोपकण्ठं मकरन्दसिन्धो: 144 तड्+आकनिकटे नद्या: 208 तडित्प्रियाया: सविलाससम्पदो 126 तडाके तस्य सिद्धार्थ: 208 तत: किसलयालोक^ 211 तत: कुमारस्य समग्रवैभवो 114 तत: कुमारस्य पुरन्दरश्रिय: 150 तत: प्रकीर्णाभिनवप्रसूने 87 तत्पूर्वमभ्यागतमादरेण 166 तत्र कन्दर्पदर्पाणाम् 214 तत्र क्षोणीरमणतनय: 175 तत्र भिक्षां समादातुं 205 तत्र भिक्षां समादाय 206 तत्र स्थितं सुरगणं ददृशु: 37 तत्रानुरक्तै: सह मित्रवर्गो 174 तत्रान्तरे कोलियभूमिपाल: 84 तत्रान्तरे जगति पूर्वनिमित्तमासीत् 34 तत्रान्तरे तामरसैरुदारै: 62 तत्रान्तरे बिम्बममन्दरागं 176 तथापि तत्राहितभक्तिशक्त्या 2 तथा हि काचित् करपल्लवेन 102 तथेति सोऽपि प्रतिगृह्य 85 तदाननाम्भोरुहकान्तिलक्ष्म्या: 80 तदाननालोकनहर्षजात: 104 तदाननेन्दुं भुवि निस्सपत्नं 27 तदा बभौ कुमारोऽसौ 194 तदा समारुह्य विहारमण्डपं 115 तपात्ययाभ्यागमनेन शाम्यत: 116 तपोवनेषु धन्येषु 208 तमागतं शाक्यकुलप्रदीपम् 96 तमायताक्ष्य: स्पृहणीयमङ्गाद् 106 तमालनीलं तगरावदातै: 184 तमालनीलस्य समुद्रविष्णो: 166 तमालनीला नवरोमराजि: 26 तमेनमालोक्य च शाक्यनन्दन: 152 तरुप्रवालाश्चलसौकुमार्यात् 28 तरङ्गशीकरासार^ 197 तरुप्रवालाश्चलसौकुमार्यात् 28 तरुप्रसूनान्यपचेतुकामा 157 तस्मादुदीर्णा नवधूमराजि: 100 तस्मिन् क्षमामयतनुच्छद^ 231 तस्मिन्नृपे तन्वति दानवर्ष 22 तस्मिन् मुहूर्ते कपिलाङ्गनानाम् 102 तस्यांध्रियुग्मं सहजाभिरूप्यं 77 तस्यांसधारासदनेऽवतंस^ 19 तस्या: प्रवालोदरसोदराभं 23 तस्या: वपु: क्षेत्रमनङ्गशालि 25 तस्या: शरन्निशाकाश^ 211 तस्या: स्तनद्वन्द्वमनिन्दिताङ्गया: 61 तस्यान्तिके शमदमामृत^ 231 तस्यापदानानि तटस्थिताभि: 22 तस्याभिषेके सचिवावमुक्तै: 20 तस्या वपुश्चन्दनपङ्कलिप्तम् 90 तस्यावलोकनायैव 199 तस्या विशालेन विलोचनेन 30 ताभिस्तदुद्वीक्षणतत्पराभि: 105 तारणाय महाम्भोधे: 198 तालप्रमाणा: सहसा धरित्रीम् 64 तालीतमालहिन्ताल^ 213 तासां कुमार: शतपत्रमित्रै: 106 तासां तरलसञ्चार^ 195 @248 तृष्णाप्रवाहमवशोषयितुं 55 तेऽतिप्रसन्नमनस: प्रणिपत्य तस्मै 56 ददर्श धीर: क्षितिपालपुत्रीम् 96 दयालुमाश्रित्य तमत्युदारं 19 दिग्दन्तिनां मुखपट^ 288 दिगङ्गनावर्णघृतानुलेपनम् 126 दिनावसानेन परीक्षकेण 379 दिनावसाने सम्प्राप्ते 213 दीक्षिते भूभृतां नाथे 200 दीनावलोकनदशान्तर^ 40 दोधीयमानसितचामरिका^ 221 दृढावबद्धायतकेशपाशै: 166 दृष्ट्वा जगत्त्रयगुरुं शिरसा^ 48 दृष्ट्वाऽवबुध्य स्वप्नार्थ 209 दृष्ट्वाऽस्मदीयमनवद्यतमं 237 दृष्ट्वाऽस्त्रशिक्षां जगदेकबन्धो: 135 धूलीभरे चुलुकितार्णवितोयपूरे 225 ध्वजरन्तपताकाभि: 194 नक्षत्रनाथकरकन्दलमांसलेन 47 नखांकुशाघातविधूतमूर्धा 73 नदीव सिन्धोर्नलिनीव भानो: 12 नम: सकलसंक्लेश^ 215 नम: सुगुणमाणिक्य^ 214 नवप्रसूनै: सकलाङ्गनद्धै: 161 नवाम्बुवाहेन नभ:स्थलीव 71 नवोदयालोहितमिन्दुविम्बं 188 नानाविधाभरणरत्नमरीचिदण्डै: 43 नाभिह्रदस्तस्य नरेन्द्रसूनो: 78 निर्गत्य निह्नुतदिगन्तर^ 218 निर्झरीपूरनिर्घौत^ 207 नितान्तकान्तालिकचन्द्रलेखा 29 नितान्तमानन्दयता प्रजानां 75 नित्यप्रवृत्तनिरवद्यमहाप्रदान^ 52 निदाघतापज्वलिता वनस्थली 124 निमज्जनोन्मज्जनरागिणीभि: 168 निमज्य कासाञ्चिदुदञ्चितानां 172 निरन्तरस्मेरमणीचकानां 143 निराकृते काऽपि तरङ्गवातै: 172 निरंकुशानां तिमिरद्विपानाम् 184 निरुद्धभूभृन्महिमातिरेको 16 निर्माणकाले भुवनत्रयस्य 110 निर्व्याजकृत्तगलनिर्गलद^ 51 निशम्य तेषां वचनं नृपात्मजो 151 निशान्धकारप्रकराम्बुवाह^ 184 निष्यन्दभाननिरपायकृपा^ 51 निष्यन्दमानमकरन्द^ 44 निष्यन्दमानैरिव चन्द्रकान्तै: 182 निसर्गसौरभ्यनितान्तहृदयं 72 निस्साणघोरनिनदो 219 नेत्रस्य तद्दर्शननिश्चलस्य 103 नैव त्वदीयभिदमासनमस्मदीम् 235 पतङ्गदावानललङ्घितात्मनाम् 129 पतत्रिपक्षप्रविकीर्णपद्म^ 165 पति: पशूनामिव कालकूटम् 190 पतिव्रताया: परदर्शनाय 104 पत्यु: करस्पर्शपरिश्लथस्य 189 पदार्थमेतत्प्रियदानयोग्यम् 69 पद्माकरे पङ्कजलोचनाभि: 167 पय:प्रवाहै: सममेव वारिद: 123 पयोधरद्वन्द्वमनिन्दिताङ्ग्या: 90 पयोदकालेन चिरप्रवासिना 116 पयोधरा: केचन काचमेचका: 115 पयोधरा: पङ्कजलोचनानां 173 @249 परागसम्पत्सिकतावकीर्णे 156 परिभ्रमत्षट्पदकार्मुकाणाम् 146 परिमललहरीषु पादपानाम् 149 परिस्फुरच्छीकरदन्तुराङ्गम् 168 पर्यापतत्तुरगखण्डितभू^ 225 पाञ्चालिका यद्गृहपञ्जरेषु 5 पाणौ कृपाणी विरराज यस्य 15 पुण्यात्मनामधिपते ! पुरुषोत्तमत्वं 238 पुण्ये मुहूर्ते पुरुहूतलक्ष्मी: 62 पुरन्दराक्रान्तिभयेन ये पुरा 117 पुष्पायुधस्य नृपते: परपुष्टवर्ग: 140 पुष्पावचायवलमानपुरन्ध्रि^ 36 पुंस्कोकिला: पुनरनङ्गजयापदान^ 142 प्रकम्पितायां कठकाषलीलया 123 प्रचोदिताश्व: पुनरेव धूर्तै: 155 प्रतप्तचामीकरभास्वरेण 68 प्रतप्तचामीकरगौरविग्रह: 152 प्रतायमाना प्रथमेतरस्मिन् 180 प्रत्यग्रगर्भच्छविपाटलेन 68 प्रत्यग्रहाटकशिलाफलकायतस्य 38 प्रत्यर्थिदन्तिजयसिन्धुर^ 224 प्रदोषवेधा: प्रवरस्य तारा^ 182 प्रफुल्लसुमनोवल्ली^ 212 प्रभञ्जनक्षोभविजृम्भिताभि: 13 प्रभातवेलेव सहस्रभानुं 62 प्रभेव भानो: प्रतिभेव सूरे: 76 प्रवर्त्यमाने प्रमदैर्मलावलै: 128 प्रविश्य दूरावनतेन मूर्ध्ना 112 प्रशस्तिवध्वा प्रवरस्य यस्य 17 प्रसन्नगम्भीरवपु: कुमार: 92 प्रसन्नमूर्णावलयाभिरामं 81 प्रादुर्बभूव समय: सुभगो वसन्त: 138 प्रासादमालासु हिरण्मयीषु 9 प्रज्ञाप्रधानमहिषीपदपट्टबन्ध^ 49 प्रौढान्धकारितदिशावलये 227 बकावलीविभ्रमकण्डकम्बवो 122 बभूव तस्या नयनोत्पलस्य 29 बभूव वर्षासमयोऽथ मेदिनी 114 बभौ कुमारस्य कुलोद्वहस्य 84 बलारिकार्मुकस्मेर^ 204 बलित्रयालंकृतमध्यदेशा 91 बालाचलतुलाकोटि^ 204 बिम्बं प्रदर्शितकुरङ्गकलङ्करेखम् 191 बिम्बप्रविष्टा: स्फटिकस्थलीषु 12 बिम्बाधरोष्ठद्युतिरायताक्ष्या: 28 ब्रह्मणोपहितान् दर्भान् 213 ब्रह्माण्डकुक्षिम्भरिभि: 195 भद्रान्ववायमथ वा 238 भद्रे मुहूर्ते स पति: प्रजानाम् 69 भवक्लेशं त्वमेवेश 217 भास्वानभीप्सु: परलोकयात्रां 277 भुजङ्गभुग्वान्तफणामणिश्रिय: 120 भुजेन भोगीन्द्रधुरन्धरेण 18 भुजो भुजङ्गाधिपभोगदीर्घ: 79 भृङ्गाभिमुद्रितमुखा मकरन्दपूरै: 141 भृङ्गारितायतदिगन्तमदा^ 53 भो-भो: पुरन्दरमुखा हरिदन्तपाला: 56 भ्रुवल्लरी तस्य मनोज्ञमूर्ते: 81 मग्नां महामकरकेतन^ 237 मञ्जीरनादच्छलतो ममार्तिम् 157 मधुशीकरदुर्दिनान्धकारे 147 मध्ये लसन्मकरलाञ्छन^ 229 मन: प्रतोलीं विशत: प्रकीर्णइ: 109 मनोरथशतप्राप्त^ 202 @250 मनोभवो मण्डलितास्त्रमौर्विका 149 मनोऽभिरामैर्मणिकिङ्कणीनां 72 मनोज्ञगन्धैर्वकुलद्रुमाणां 159 मन्दानिलक्षितिपमङ्गलपाठकानाम् 143 मन्दानिलाधूतलता^ 211 मन्दानिलान्दोलितविचीमाला^ 164 मन्दानिलेन वहता वनराजिमध्यात् 140 मन्दारकोरकस्यन्दि^ 212 मन्दारपुष्पकलिकापरिकल्पितेन 41 ममज्ज तीर्थेषु जजाप मन्त्रम् 32 मया विनाब्धि: प्रलयप्रसङ्गं 177 मरालमहिलालीढम् 196 मरीचिभिर्यन्मणितोरणानां 10 मलीमसं केवलमङ्गमन्तरं 118 महात्मनस्तस्य महीध्रपात^ 64 महात्मना तेन मखैरजस्रम् 21 महानुभावस्य महाभिषेक^ 65 महामुनीनामपि माननीये 59 महाराजाधिराजस्य 193 महेन्द्रकरविक्षिप्ता: 196 महीपतिर्मान्यगुणोज्ज्वलायां 32 महीपतिस्तत्र बभूव मान्य: 14 माणिक्यकाञ्चीवलयानुविद्ध^ 24, 91 माणिक्यमौलिवलभी^ 38 माणिक्यसौधवलभी^ 104 मारप्रतापबडवानलकीलजाल^ 50 मारस्य मार्गणगणा: 232 माराङ्गनास्तदनु 136 मीनविक्षिप्तकल्हार^ 197 मृग्धस्य तस्यास मुखाम्बुजस्य 70 मृगाक्षि विद्युल्लतिकाकरम्बितै: 117 मृणालिका विभ्रमदीर्घिकाया: 27 मैत्रीकलत्रकचभारपटीरपङ्क^ 50 मोहान्धकारमुषितानि 54 मोहापनोदमप्येनम् 205 य: पूर्वमाधाय महाभिषेकम् 15 यच्चन्द्रशालास्वबलाजनानां 8 यत् कार्यते तत्र पतिव्रताभि: 97 यत्रापगा: स्वच्छजलान्तराल^ 8 यत्रालया: काञ्चनमेरुदण्डै: 6 यत्रेन्द्रनीलोपलकुट्टिमेषु 12 यत्रेन्द्रनीलोपलगोपुराणां 8 यत्रैव यत्रैव कुमारगात्रे 106 यत्रौकसां रत्नविनिर्मितानाम् 9 यथा यथा वृद्धिमवाप तस्या: 60 यथा यथा वृष्टिभिरभ्रमण्डले 123 यदङ्गना: सौधसमीपलग्नाम् 6 यन्मण्डपा: प्रौढनिदाघतप्ता: 7 यशस्तदीयं यदि नाभविष्यत् 18 यस्यैकदेशं यतयोऽपि वक्तुं 2 युवानमेनं युगदीर्घबाहुम् 111 ये दर्शनीया द्विपराजहस्ता: 24 यो वाहिनीं मेघ इवात्तधन्वा 16 रतिश्रमो यत्र विलासिनीनां 11 रथ्यासु रत्नोपहितासु यस्यां 5 रराज तस्या नवरोमराजि: 91 रराज राजीवविलोचनाया: 30 राकासुधाकिरणबिम्ब^ 52 रुद्राक्षमालावलयोज्ज्वलानि 181 रेखाभिरत्यन्तपरिस्फुटाभि: 79 लताङ्गहारैर्ललितालिगीतै: 156 लीलाचकोररसनाञ्चल^ 35 वकुलद्रमवाटिका वरस्त्री^ 148 वक्ष:स्थलेन वलमानमनोज्ञहार^ 46 @251 वक्त्राम्बुजं वामदृश: परीता 101 वक्त्रारविन्दं परित: प्रकीर्णा 100 वक्त्रे मनोज्ञस्मितचन्द्रिकाऽभूत् 171 वरश्चकाशे हरिचन्दनार्द्रो 95 वलित्रयालंकृतिदर्शनीय^ 77 ववर्ष वर्षासमयं विनापि 66 वाण्या वरेण्यस्य मुखे वसन्त्या 80 वातोत्थितं महति सैनिक^ 223 वामभ्रुवस्तं मणिशृङ्गमुक्तै: 169 वारवामालकास्तस्य 193 विकस्वरा व्यञ्जितकण्टकांकुरा: 131 विकासभाजामभित: सरोरुहाम् 131 विकासिनश्चन्द्र करोपलालनात् 130 विकासिनां सप्तपलाशभूरुहां 127 विकीर्णपङ्काङ्कितशृङ्गकोटय: 132 विगतोन्मेषसम्मेष^ 205 विगाहमानस्य नभ:स्थलीगृहं 122 विघुष्यमाणे तडिताभ्रमण्डले 125 विचित्रपट्टास्तरणोपपन्नं 175 विजित्य विश्वत्रयमद्भुतश्रिया 119 विजृम्भमाणा नखरत्नदीप्ति: 23 विजृम्भमाणेन विलङ्घ्य वेलां 26 वितायमानै: स्मितचन्द्रिकाभरै: 128 विद्यागृहं पञ्चमपाठकानाम् 155 विद्याधराश्च गन्धर्वा: 196 विद्वेषतापमखिलं जगतां 54 विनाङ्गरागेण विनाङ्गदेन 82 विनिद्रकान्तारविनम्रवाटिका 124 विनेतुकामस्य विलासिनीनाम् 146 विन्यस्तकालाञ्जनदर्शनीयम् 89 विपक्वताराधिपबिम्बशङ्ख^ 189 विपक्वपुण्ड्रेक्षुपरुर्मुखच्युतै: 131 विपाकभूम्नाऽभिविदीर्णदाडिमी^ 132 विभावरीचम्पककर्णपूरा 183 विभावरीश: करपल्लवेन 188 विभु: प्रतापानलमेव वीध्रम् 15 विभूषणैरन्तरिते मदङ्गे 103 विभूषणैर्विद्रुम-पुष्यराग^ 174 वियत्पृथिव्यो: कियदन्तरं भवेत् 121 वियोगदु:खादिव पाण्डराङ्गीम् 190 विलग्नमालग्नवलित्रयीकम् 25 विलोक्य चैत्यध्वजसिंहमुद्रां 7 विलोलदृष्टिद्वयलोभनीयम् 31 विवर्धमानेन च मध्यमेन 59 विशङ्कटशिलाकोटि^ 207 विशङ्कटशिलासाल^ 203 विशङ्कटामम्बरराजवीथिका 124 विशालवक्ष:स्थललम्बितेन 92 विशालविशिखाभोग^ 204 विशालशिखरोद्देश^ 207 विश्लेषदु:खादिव तिग्मभानो: 179 विश्वम्भरावलयधारण^ 83 विसृत्वरै: शारदिकै: पयोधरै: 129 विहङ्गपक्षविक्षिप्त^ 212 विहाय भास्वान् नलिनीं सरागाम् 180 विहारसञ्जातपरिश्रमाणां 163 वीथीषु माणिक्यमयीषु यस्यां 4 वीथीषु वीथीषु विलासिनीनाम् 105 वीर ! त्वमेव विजिताखिल^ 53 वीरुन्मयीं विभ्रमयन्त्रडोलाम् 144 वीरेण मारसुभटेन विभिद्य बाणइ: 140 वृद्धा वितेनुर्विविधौषधीभि: 61 वेतण्डमण्डलविडम्बित^ 219 वेतण्डशुण्डादण्डाभ^ 206 वेलाजलेषु मणिदर्पणविभ्रमेषु 190 व्याकोशमेतद् यदि कर्णपाशे 104 @252 शतह्रादापादितचारुमौर्विकम् 100 शम्पासहस्रचतुरस्रसरोरुहाक्षी^ 36 शरन्निशाकाशतलोदरप्रभा^ 121 शर्वस्य सन्ध्याधृतमण्डपस्य 182 शाखासु शाखासु समुद्भवद्भि: 63 शिखण्डिनामद्भुतताण्डवश्रियाम् 117 शिञ्जानपञ्चशरचक्रित^ 35 शुकावचञ्चूपुटपाटलेन 107 शुद्धोदनस्य सुततामहमेत्य 57 शूरस्त्वमेव दुर्वार^ 216 शूरस्य तस्य क्षितिपालसूनो: 79 शृङ्गारमण्डपशिरोनवरत्नतेज: 37 श्रिय: सरोजान्तरदु:स्थिताया: 78 श्रुत्वा तु तत्सूर्यकुलावतंस: 133 संक्रान्तसौधवलभीमणि^ 44 संसारघोरपरितापजुषां 48 सङ्गीतमङ्गलमहोत्सवसङ्गिनीभि: 136 स जातकर्मादिकमत्युदारम् 70 स तेषु सद्मस्वधिराजनन्दनो 114 स देशिकेन्द्रैरुपदिश्यमाना 75 स धीरमन्त:पुरसिंहशावै: 73 सधैर्यमादाय तटेषु पादं 187 सन्मार्गदेशिकस्यास्य 201 समस्तलोकनाथस्य 199 समुच्छ्रितै: सौधतलेषु यस्या: 10 समुज्जिहानं लवणाब्धिमध्यात् 186 समुद्गता धूमतति: कृशानो: 100 समुद्रगर्भान्तरमाश्रयन्तम् 185 समुद्रनेमीवहनस्य भारिण: 119 सम्प्राप्य शान्तहृदयं 233 सम्भाव्यते यत्र सुधामरीचि: 3 सम्भ्रान्तशाङ्खिकशतानन^ 218 सविस्तरं तेऽपि सुरैरधिष्ठिता: 150 सहकारवनीषु सञ्चरन्त्या: 148 सहस्रशस्सन्त्वपरेऽपि भूपा: 21 सालं यदीयं समतीत्य गन्तुम् 13 सितच्छदानां श्रवणार्तिकारणं 127 सितच्छदोत्सारणनेत्रयष्टयो 120 सिद्धार्थमुखशीतां शुं 202 सिन्दूरकॢप्त: क्षितिपालपुत्र्या: 88 सिन्दूरसौन्दर्यसहोदरेण 160 सुधानिधानं तुहिनांशुबिम्बम् 110 सुधासनाथेन सुधामयूख: 31 सुधामरीचिद्युतिशीतलेन 158 सुरार्णवावर्तमनोज्ञशोभं 25 सुवर्णकारेण तपात्ययात्गना 118 सुवर्णरूपं सुमनोनिषेव्यं 20 सुवर्णसूत्रग्रथितान्तरेण 91 सेनाम्बुधौ जयिपदाति^ 229 सोत्कण्ठमालोकयत: कुमारीम् 97 सौगन्धिकेन्दीवरवासितेन 159 सौभाग्यवाराकरवीचिकाभ्याम् 30 सौरभ्यलोभात् सविधे 179 स्तनद्वयस्याग्रमभूद् विबर्ण 60 स्तनन्धयस्याननचन्द्रबिम्ब^ 70 स्तनाभिरामस्तबकोज्ज्वलानां 162 स्नानावसाने नरदेवकन्या 86 स्पष्टे प्रदोषसमये नरपालसूनु: 192 स्वैरोज्जिहानसुषभाभरदुग्ध^ 49 स्वहस्तयन्त्रहताभिरद्भि: 170 @253 महाकाव्येऽस्मिन् प्रयुक्तानां अप्रसिद्धार्थकशब्दानां सूची यद्यपि बहव: शब्दा: प्रयुक्ता: कविना यथा । तदर्थे ते न लभ्यन्ते नामलिङ्गानुशासने ॥ तथाप्यन्यत्र कोशेषु कोशकारै: स्फुटीकृता: | तदर्थेऽप्युपलभ्यन्ते, संगृह्यन्ते यथायथम् ॥ सर्ग:, श्लोकसंख्या शब्द: अर्थ: कोश: 1-52 प्रवाला: अभिनवकिसलया: हेमचन्द्र: 1-56 अन्ता रम्या विश्व: 1-63 विभ्रम: शोभा हेमचन्द्र: 2-3 वन्दनमालिका मङ्गल्यदाम " 2-43 शृङ्गारित: मण्डित: " 2-49 मन्दरेण बहलेन " 3-1 दौहृदम् गर्भलक्षणम् " 3-7 शिखा अग्रम् " 3-14 निर्वाणम् विश्रान्ति: " 3-41 दारक: बालक: " 3-47 रोषण: निकषोपल: बैजयन्ती 3-58 भित्ति: प्रदेश: हेमचन्द्र: 3-64 तीर्थै: ऋषिजुष्टजलै: " 4-27 कौतुकम् प्रतिसरसूत्रम् वैजयन्ती 4-42 पुलक: रोमाञ्च: हेमचन्द्र: 4-75 कादम्ब: बाण: " 5-13 काहल: वाद्यविशेष: " @254 5-19 शराणि जलानि हेमचन्द्र: 5-28 शर्करा: खण्डा: " 5-43 अङ्गपाली आलिङ्गनम् " 6-2 सम्मुखीना अभिमुखी " 6-5 कञ्चुलिका कञ्चुकम् " 6-10 गुलुच्छा: स्तबका: " 6-16 मणीचकानि पुष्पाणि वैजयन्ती 7-1 प्रतोद: तोत्रम् " 8-18 वेधा: अभिज्ञ: " 8-25 तगर: नन्द्यावर्तपुष्पम् " 10-4 निस्साण: जयभेरी सङ्गीतरत्नाकर: @255 वृत्त-सूची पद्यचूडामणौ काव्ये कविना श्लोकपुञ्जक: | निबद्धो येषु वृत्तेषु तेषां सूची विधीयते ॥ अनुष्टुप् (9-1-82) श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । इति लक्षणम् । इन्द्रवज्रा (1-1, 10-1-57) "स्यादिन्द्रवज्रा ततजास्ततो गौ" | इति लक्षणम् । उपजाति: (1-5; 3-1; 7-1; 9-83) "अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ता: | इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम" ॥ इति लक्षणम् । उपेन्द्रवज्रा (1-3) "उपेन्द्रवज्रा जतजास्ततो गौ" इति लक्षणम् । पुष्पिताग्रा (6-32) `अयुजि न-युगरेफतो यकारो युजि च न-जौ ज-र-गाश्च पुष्पिताग्रा' इति लक्षणम् । मन्दाक्रान्ता (7-59) "मन्दाक्रान्ता जलधिषडगैर्म्भौ न-तौ तो गुरू च" इति लक्षणम् । मालिनी (2-54; 4-87) "न-न-म-य-य-युतेयं मालिनी भोगिलोकै:" इति लक्षणम् । रथोद्धता (6-31) "रात् परैर्न-र-ल-गइ रथोद्धता" इति लक्षणम् । वंशस्थम् (6-33) वसन्ततिलका (2-1; 3-64; 5-64; षष्ठे सर्गे प्राय: सर्वत्र; अष्टमे सर्गे च 42 त: |) "उक्ता वसन्ततिलका त-भ-जा ज-गौ ग:" इति लक्षणम् । @256 वियोगिनी (2-55) "विषमे स-स-जा गुरु: समे स-भ-रा-लोऽथ गुरुर्वियोगिनी" इति लक्षणम् । वैतालीयम् (6-28 इत्यादिषु) शार्दूलविक्रीडितम् (10-58) सूर्याश्वैर्म-स-जास्तत: सगुरव: शार्दूलविक्रीडितम्" इति लक्षणम् । शालिनी (6-45) "शालिन्युक्ता ग्तौ तगौ गोऽब्धिलोकै:" इति लक्षणम् । @257 शोधनपत्रम् जरायां सुलभभ्रान्तिप्रमादायां क्वचित् क्वचित् । मुद्रणस्खलनं जातं शोध्यं तद्धि विचक्षणइ: ॥ पृष्ठे पंक्तौ अशुद्धपाठ: शुद्धपाठ: 1 7 महाकन्दल^ मह:कन्दल^ 23 14 शोभा थीं शोभा बढ्+A रही थीं 43 26 ^रागपतपतका रागपतका 47 6 अंध्रेरक्तलक^ अंध्रेरलक्तक^ 50 22 दिक्यानुभाव दिव्यानुभाव 78 1 समस्तै समस्तै: 9 20 ^पङ्कभति^ पङ्कभूति^ 113 10 निहनुता^ निह्नुता^ 131 21 ^परुर्मख^ ^परुर्मुख^ 133 शीर्ष्णि शक्षाविलोकनम् शिक्षाविलोकनम् 134 9 एकन एकेन 139 8 ^भूमिषु: भूमिषु, 139 9 पर्णा: ऐव पर्णा एव 147 5 कदम्बराकृष्य कदम्बैराकृष्य^ 157 शीर्ष्णि सौन्दर्ययम् सौन्दर्यम् 172 16 पिण्डीरो डिण्डीरो 173 2 ^पुरमुन्दरीणां ^पुरसुन्दरीणां 179 20 ऊज्जजृम्भे उज्जजम्भे 181 9 सहा सह 192 5 अन्तर्मलीनम् अन्तर्मलिनम् व्याख्यां व्याख्यायाम् 214 4 ^दर्पाणाम् ^दर्पाणाम^ 216 26 विधुर्विना विभुर्विना 218 18 निह्नत^ निह्नत^ 240 8 मानसव्यपारो मानसव्यापारो 240 ^व्याख्ययां ^व्याख्यायां